SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ 568 निबन्धसंग्रहाख्यव्याख्यासंवलिता [कल्पस्थान Report ग्रहणम् / गयदासश्चात्र 'आलालविषा' इति पठति, व्याख्या- क्षितिप्रदेशं विषदूषितं तु नयति च-आलालं लाला / चित्रशिर इत्यादि / वरकीम- शिलातलं तीर्थमथेरिणं वा // 10 // त्स्ययोः स्थाने केचिदेकमेव वरटी(की)मत्स्यं पठन्ति / गतासवो स्पृशन्ति गात्रेण तु येन येन गतप्राणाः // 5 // ___ गोवाजिनागोष्ट्रखरा नरा वा // भवन्ति चात्र तच्छ्नतां यात्यथ दह्यते च राज्ञोऽरिदेशे रिपवस्तृणाम्बु विशीर्यते रोमनखं तथैव // 11 // मार्गानधूमश्वसनान् विषेण // तत्राप्यनन्तां सह सर्वगन्धैः संदूषयन्त्येभिरतिप्रदुष्टान् पिष्टा सुराभिर्विनियोज्य मार्गम् // विज्ञाय लिङ्गैरभिशोधयेत्तान् // 6 // सिञ्चेत् पयोभिः सुमृदन्वितैस्तं विडङ्गपाठाकटभीजलैर्वा // 12 // राज्ञ इत्यादि / अरिदेशे प्रविष्टस्य राज्ञोऽपि रिपवः शत्रवः क्षितिप्रदेशमित्यादि / तीर्थ नद्यादिघट्टम् / ईरिणम् ऊषरम् / तृणादीन् सन्दूषयन्ति / अन्नम् अत्ररक्षायामुक्तमपि देशादि अनन्तां सर्वगन्धैः सह संयोज्य सुराभिः पिष्ट्वा मार्ग सिश्चेप्रसंगेणात्र पुनरुक्तम् / श्वसनो वायुः। एभिर्लि वक्ष्यमाणे दिति संबन्धः / सुराभिरिति बहुवचनान्मधुगुडपिष्टकृताभिः / रित्यर्थः // 6 // अनन्ता उत्पलसारिवा / सर्वगन्धैः एलादिपरिपठितः / पयोभिः . दुष्टं जलं पिच्छिलमुग्रगन्धि क्षीरैः / मृदन्वितैस्त मार्ग सिञ्चत्, विडसादिजलैर्वा मार्ग सिफेनान्वितं राजिभिरावृतं च // श्चेत् / मृदिह कृष्णा प्राधान्यकल्पनया / अन्ये त्वेवं पठन्तिमण्डूकमत्स्यं म्रियते विहङ्गा "तत्राप्यनन्तां सह सर्वगन्धैर्वचां तु पिष्टवा सुरयाऽनुमार्गम् / मत्ताश्च सानूपचरा भ्रमन्ति // 7 // सिचेत्तथा मृत्सहिताभिरद्भिर्मार्गोऽस्ति नान्यो यदि तेन गच्छेत्" मजन्ति ये चात्र नराश्वनागा इति / 'पयोभिस्तु मृदन्वितैः' इत्यत्र 'वल्मीकमृदन्विताभिः' स्ते छर्दिमोहज्वरदाहशोफान् // इति केचित् पठन्ति, विषघ्नलाद्वल्मीकस्य // 10-12 // ' ऋ(ग)च्छन्ति तेषामपहृत्य दोषान् तृणेषु भक्तेषु च दूषितेषु दुष्टं जलं शोधयितुं यतेत // 8 // सीदन्ति मूर्च्छन्ति वमन्ति चान्ये // 'दुष्टमित्यादि / राजिभिः कृष्णाभिः / विहङ्गा इत्यादि विभेदमृच्छन्त्यथवा नियन्ते सानूपचरा अनूपचरसहिता विहङ्गाः पक्षिणो विषवेगेन मत्ताः तेषां चिकित्सा प्रणयेद्यथोक्ताम् // 13 // सन्तो भ्रमन्ति / ऋच्छन्ति प्राप्नुवन्ति / यतेत यत्नं कुर्वीत विषापहैऽप्यगदैविलिप्य // 7 // 8 // ___ वाद्यानि चित्राण्यपि वादयेत // धवाश्वकर्णासनपारिभद्रान् तारः सुतारः ससुरेन्द्रगोपः - सपाटलान् सिद्धकमोक्षको च॥ सर्वेश्च तुल्यः कुरुविन्दभागः॥१४॥ दग्ध्वा सराजद्रुमसोमवल्का पित्तेन युक्तः कपिलान्वयेन स्तद्भन शीतं वितरेत् सरस्सु // 9 // _वाद्यप्रलेपो विहितः प्रशस्तः॥ भस्साञ्जलिं चापि घटे निधाय वाद्यस्य शब्देन हि यान्ति नाशं विशोधयेदीप्सितमेवमम्भः॥ विषाणि घोराण्यपि यानि सन्ति // 15 // तदेव दुष्टवारिप्रशोधनौषधं दर्शयन्नाह-धवाश्वेत्यादि / / तृणेष्वित्यादि / सीदन्ति अजग्लानियुक्ता भवन्ति / प्रणये. अश्वकर्णः पूर्वदेशे प्रसिद्धो गन्धमुण्डः अश्वत्थसदृशः, असनो दित्यादि / अङ्गासादादिषु यथोक्तां चिकित्सां विषापहैव्यैर्युक्तां बीजकः, पारिभद्रः फलभद्रो रक्तकुसुमः कण्टकी रोहिणीसदृश वितरेत् / अगदैर्वा दुन्दुभिखनीयोक्तैः, वाद्यानि मेरीपटहादीनि पत्रः पूर्वदेशे प्रसिद्धः, राजद्रुमः किरमालकः, सोमवल्कः विलिप्य वादयेत् / अपरमपि वाद्यलेपमाह-तार इत्यादि / कट्वलः / वितरेत् निःक्षिपेत् / सरःखिति बहुवचनमवहज्ज. तारो रूप्यं, सुतारः पारदः; सुरेन्द्र सुवर्ण, कुटजमन्ये; गोपा लोपलक्षणं; वहज्जलानां दूषणमेव दुष्करणम् / सामान्यजनार्थ सारिवा; कुरुविन्दो मुस्ता, निशानपाषाण इत्यन्ये, उत्तमलोहिसरसां संशोधनमभिधाय विशिष्टजनार्थमुदतजलस्य शोधनं तरत्नं कुरुविन्द इत्ये के // 13-15 // दर्शयबाह-भस्माजलिमित्यादि / अञ्जलिं चतुःपलं, तं च धूमेऽनिले वा विषसंप्रयुक्त घटे द्रोणप्रमिते जले, निधाय निःक्षिप्य, ईप्सितं वाञ्छितं खगाः श्रमार्ताः प्रपतन्ति भूमौ // शोधयेत् / जेजटाचार्यस्तु घटं गर्गरीमाह // 9 // कासप्रतिश्यायशिरोरुजश्च भवन्ति तीव्रा नयनामयाश्च // 16 // १°मारूग्रहणम्' इति पा० / 2 'रोगान्' इति पा०। / १'शिलास्थली' इति पा०। 2 'तत्र' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy