________________ अध्यायः 3] सुश्रुतसंहिता / 567 पिप्पल्यो ध्यामकं मांसी शावरः परिपेलवम् // तवमुखसन्देशविशर्धिततुण्डास्थिपित्तशूकशवानीसुवर्चिका ससूक्ष्मैला तोयं कनकगैरिकम् // 51 // ति // 4 // सौद्रयुक्तोऽगदो ह्येष दूषीविषमपोहति // तान्येवाधिष्ठानानि निर्दिशन्नाह-तत्र दृष्टिनिःश्वासेत्यादि / माना दृषीविषारिस्तु न चान्यत्रापि वार्यते // 52 // निःश्वासः फत्कारः, विशर्धितं पायुकृतः कुत्सितशब्दः, शूक कीटधातुदूषकस्य दूषीविषस्य चिकित्सा वक्तुमाह-दूषीविषार्त- लोम. कीटानां सर्पाणां च विगतप्राणानां देहः शवः / वृद्धवा विषस्य विषत्वेऽपि खेदो न निषिध्यते; येन ग्भटस्तु तुण्डविशर्धितस्थाने अल(आर)शोणिते पठति // 3 // 4 // मन्दवीर्यतया कफावरणाद्विषवेगेनानुबन्धित्वमस्य, अतः खेदेन | तत्र, दृष्टिनिःश्वासविषा दिव्याः सर्पाः,भौमास्तु कफस्यावरकस्योपशान्तावपहायं विषं कोष्ठगतं शोधनेन सकल- | दंष्टाविषाः, मार्जारश्ववानरमकरमण्डूकपाकमत्स्यमेव हियते / अन्ये 'दूषीविषार्त सुस्निग्धं' इति पठन्ति; तेषा- गोधाशम्बूकप्रचलाकगृहगोधिकाचतुष्पादकीटा. मपि स्निग्धश्रुत्या खेदोऽप्याक्षिप्तः / कथंचिदेवानि तस्य विषा- | स्तथाऽन्ये दंष्ट्रानखविषाः, चिपिटपिश्चिटककषायवशेषस्य संशमनार्थमन्यत्रापि स्थावरजङ्गमविषदूषितधातूंना वासिकर्षपकतोटकवर्च कीटकौण्डिन्यकाः शकवा प्रसादनार्थ संशमनमुद्दिशन्नाह-पाययेतेत्यादि / ध्यामकं मूत्रविषाः, मूषिकाः शुक्रविषाः, लूता लालामूत्रकतृणं; शावरो रोधः; परिपेलवं वन्यकः, कैवर्तमुस्तकमन्ये पुरीषमुखसन्दशनखशुक्रार्तवविषाः, वृश्चिकविश्वतोयं बालकं; सुवर्णगैरिकं दक्षिणापथे प्रसिद्धम् / अन्यत्रापि भरवरटीराजीवमत्स्योञ्चिटिङ्गाः समुद्रवृश्चिकावास्थावरजङ्गमयोस्तीक्ष्णयोरपीत्यर्थः; अन्येषु वक्ष्यमाणेषु ज्वरादि- लार)विषाः,चित्रशिरःसरावकुर्दिशतदारुकारिमेदध्वपीत्यन्ये // 50-52 // . कसारिकामुखा मुखसन्दंशविशर्धितमूत्रपुरीषविज्वरे दाहे च हिकायामानाहे शुक्रसंक्षये // पाः, मक्षिकाकणभजलायुका मुखसन्दंशविषाः, शोफेऽतिसारे मूर्छायां हृद्रोगे जठरेऽपि च // 53 // विषहतास्थि सर्पकण्टकवरटीमत्स्यास्थि चेत्यस्थिउन्मादे वेपथौ चैव ये चान्ये स्युरुपद्रवाः॥ | विषाणि, शकुलीमत्स्यरक्तराजिवरकी(टी)मत्स्याश्च यथाखं तेषु कुर्वीत विषघ्नैरौषधैः क्रियाम् // 54 // | पित्तविषाः, सूक्ष्मतुण्डोश्चिटिङ्गवरटीशतपदीशूक दूषीविषेण ये उपद्रवाः स्यस्तचिकित्सितमाह-ज्वर वलभिकाङ्गिभ्रमराः शूकतुण्डविषाः, कीटसर्पइत्यादि / ये चान्ये उपद्रवातजाः / यथाखं यद्यस्य विहितं देहा गतासवः शवविषाः; शेषास्स्वनुक्ता मुखसतदित्यर्थः / तच्च विषघ्नरोषधैर्युक्तं कर्तव्यम् // 53 // 54 // | न्दंशविषेष्वेव गणयितव्याः॥५॥ साध्यमात्मवतः सद्यो याप्यं संवत्सरोत्थितम् // तत्रेत्यादि / दिवि भवा दिव्याः, भूमौ भवा भौमाः; एतच्च दृषीविषमसाध्यं तु क्षीणस्याहितसेविनः॥ 55 // | प्रायिक, सर्वेऽपि सर्प दंशायतनविषाः; तथा हि सावित्रे.इति सुश्रुतसंहितायां कल्पस्थाने स्थावरविषवि- "सर्व एव सर्प दंशविषा भवन्ति, मलदशनदंष्ट्राचक्षुलालानि:शानीयो नाम द्वितीयोऽध्यायः॥२॥ श्वासेन्द्रियमूत्रपुरीषपुच्छः"() इति / मार्जारेत्यादि / अत्र इदानीं साध्ययाप्यप्रत्याख्येयलं दर्शयबाह-साध्यमित्यादि | मार्जारोक्त्यैव ब्याला व्याघ्रादयोऽभिप्रेताः / मकरो जलजन्तु रित्येके, अन्ये आमेयकीटपठितं मकराकारत्वेन मकर, कर्कटइति श्रीडल्ह(5)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत वृश्चिकं मकरमन्ये / पाकमत्स्योऽपि भामेयेग्वेष पठितः कीटव्याख्यायां कल्पस्थाने द्वितीयोऽध्यायः // 2 // विशेषः / गोधा पश्चनखी पवित्रा सौम्यकीटपठिता; कृष्णश ब्दस्य लोपात् कृष्णगोधां विदुरन्ये / प्रचलाकं सौम्यकीटपठितं तृतीयोऽध्यायः। कीटविशेषमाहुः। गृहगोधिका कोष्ठागारी कोष्ठगृहकारिका। चतु पदकीटाः प्रतिसूर्यकादयः / तथाऽन्ये मशकमक्षिकादयश्च अथातो जैक्रमविषविज्ञानीयं कल्पं व्याख्यास्यामः।। कीटाः / चिपिटपिच्चिटकेत्यादि एते कीटविशेषा देशान्तरे यथोवाच भगवान् धन्वन्तरिः॥२॥ लोकतो ज्ञेयाः। वृश्चिकेत्यादि। आरशब्देनात्र वृश्चिकलाङ्गलादिअथात इत्यादि // 1 // 2 // स्थितः कण्टको भण्यते, तस्य च स्थूलशूकरूपत्वाच्छूकमहणेजङ्गमस्य विषस्योक्तान्यधिष्ठानानि षोडश॥ नैव ग्रहणं, अत एव दृष्टिनिःश्वासेत्यादिसूत्रे पृथलोदाहृतमारसमासेन मया यानि विस्तरस्तेषु वक्ष्यते // 3 // १गुदास्थि' इति पा०। 2 'जङ्गमस्य त्वाश्रयाः षोडशतत्र, दृष्टिनिःश्वासदंष्ट्रानखमूत्रपुरीषशुक्रलाला | दृष्टिनिःश्वासस्पर्शदंष्ट्रामुखनखास्थिमूत्रपुरीषशुकार्तवलालाशूकपित्त१ 'कपहावरणाद्वर्षगणानुबन्धित्वमस्य' इति पा० / 2 पित्तदूषि- | शोणितशवानि' इति / (बृ. वा. उ. स्था. अ. 40) 3 'कालानखतधातूनां वा प्रसादनार्थ इति पा० / 3 'जङ्गमविषविशानीयमध्याय' शुक्रमूत्रपुरीषार्तवमुखसंदंशविषाः' इति पा०1४'मनोदशन इति इति पा०॥ 'मलो दशन' इति च पा०। 5 मिलशम्देना।' इति पाक