________________ 566 निबन्धसंग्रहाख्यव्याख्यासंवलिता [कल्पस्थान वैवर्ण्यमूर्छाविषमज्वरान् वा मधुशीतविषघ्नौषधिसंपृक्तं; गयी तु वान्तं नरं विरेचनं पायकुर्यात् प्रवृद्धा प्रबलां तृषां वा // 31 // येत् पूर्ववत् , तेन मधुयुक्तमेवेति व्याख्यानयति / तृतीय उन्मादमन्यजनयेत्तथाऽन्य इत्यादि / अगदोऽत्र दूषीविषारिर्मधुसर्पिर्युक्तो दातव्यः / नस्यं दानाहमन्यत् क्षपयेच्च शुक्रम् // विषघ्नं संज्ञाप्रबोधनं च / अञ्जनमपि विषघ्नं चक्षुष्यं संज्ञाप्रबोधनं गाद्गद्यमन्यजनयेच्च कुष्ठं तथा अंतीक्ष्णं च। चतुर्थ इत्यादि / अगदोऽत्रापि दूषीविषारिः।। तांस्तान् विकारांश्च बहुप्रकारान् // 32 // स्नेहोऽत्र गव्यं घृतं, विषघ्नत्वात्तस्य स्नेहग्रहणेन पूर्वप्रस्तुतं मधु तत इत्यादि / ततः पूर्वरूपात् परतः / अन्नमदाविपाका- निवर्तते / पञ्चम इत्यादि / अगदमिह दूषीविषारिनामाध्याविति अन्नेन भुक्तेन मदो हर्षक्षयोऽन्नमदः, अविपाकः पाका- | हरणीयम् / षष्ठ इत्यादि / सप्तमे वेगेऽसाध्यरूपेऽपि प्रत्याभावः। तांस्तान् विकारान् पूर्वोक्तान् आमाशये कफयात- ख्याय प्रतिक्रियां कुर्यात् / चकारोऽयं भिन्नक्रमे, तेन सप्तमे जान् , पक्वाशये पित्तानिलजान्, रसादिधातुगतांश्च विकारान् चेति योजनात् षष्टेऽप्यवपीडः / वाशब्दश्चानुक्तसमुच्चये, तेनाजनयेत् // 30-32 // नुक्तं सशोणितचर्मदानं शाखाललाटसिराताडनादिजङ्गमविषोकं दूषितं देशकालानदिवास्वप्नैरमीक्ष्णशः॥ च समुच्चीयते // 40-43 // यस्माइषयते धातून तस्मादृषीविषं स्मृतम् // 33 // | वेगान्तरे त्वन्यतमे कृते कर्मणि शीतलाम् // दूषीविषनिरुक्तिमुद्दिशन्नाह-दूषितमित्यादि / देश आनूपः यवागू सघृतक्षौद्रामिमां दद्याद्विषापहाम् // 44 // प्रभूतानिलशीतवर्षः, कालः शीतानिलदुर्दिनादिः, अन्नं सुरा- कोषातक्योऽग्निकः पाठासूर्यवल्लयमृताभयाः॥ तिलकुलत्यादि, अन्नस्योपलक्षणत्वाद् व्यवायव्यायामक्रोधादि- शिरीषः किणिही शेलुगिर्याहा रजनीद्वयम् // 45 // भिरपीत्यर्थः / अभीक्ष्णशः पुनः पुनः // 33 // पुनर्नवे हरेणुश्च त्रिकटुः सारिवे बला॥ स्थावरस्योपयुक्तस्य वेगे तु प्रथमे नृणाम् // एषां यवागूनिष्क्वाथे कृता हन्ति विषद्वयम् // 46 // श्यावा जिवाभवेत्स्तब्धा मुर्छा श्वासश्च जायते 34 इदानीं वेगान्तरेषु कालघातिनः प्रतीकारविधिमाह-वेगाद्वितीये वेपथुः सादो दाहः कण्ठरुजस्तथा // न्तर इत्यादि / प्रकृताद्वेगादन्यो वेगो वेगान्तरम् / अन्यतमे विषमामाशयप्राप्तं कुरुते हृदि वेदनाम् // 35 // एकतमे / कृते कर्मणि प्रथमादिवेगेषूक्ते इत्यर्थः / कोशातक्य तालुशोषं तृतीये तु शूलं चामाशये भृशम् // इत्यादि / कोशातकी घोषकः; अग्निकः अजमोदः, 'मोरट' दुर्वर्णे हरिते शूने जायेते चास्य लोचने // 36 // इत्यन्ये; सूर्यवल्ली पटोलसदृशपत्रा, यस्याः पत्ररसेनातं मांसं पक्कामाशययोस्तोदो हिका कासोऽन्त्रकूजनम् // खिन्नमिव भवति, अन्ये सूर्यावर्तमाहुः; किणिही कटभी, शेलुः चतुर्थे जायते वेगे शिरसश्चातिगौरवम् // 37 // श्लेष्मातकः, गिर्याह्वा श्वेतस्यन्दः, पुनर्नवे सितपीतपुष्पे, कोशाकफप्रसेको वैवर्य पर्वमेदश्च पञ्चमे // तक्यादीनां क्वाथेन षडङ्गकल्पनाकल्पितेन यवागूः कल्पनीया / सर्वदोषप्रकोपश्च पक्वाधाने च वेदना // 38 // 'सारिवे बला' इत्यत्र 'सारिवोत्पले' इत्यन्ये पठन्ति // 44-46 // षष्ठे प्रज्ञाप्रणाशश्च भृशं चाप्यतिसार्यते // मधुकं तगरं कुष्ठं भगदारु हरेणवः।। स्कन्धपृष्ठकटीभङ्गः सन्निरोधश्च सप्तमे // 39 // पुन्नागैलैलवालूनि नागपुष्पोत्पलं सिता // 47 // __ स्थावरस्य प्रथमादिवेगलक्षणं दर्शयन्नाह-स्थावरस्योप- विडङ्गं चन्दनं पत्रं प्रियङ्गामकं तथा // युक्तस्येत्यादि / सन्निरोधः सम्यनिरोधः, 'उच्छ्वासस्य' इाते हरिद्रे द्वे बृहत्यौ च सारिवेच स्थिरा सहा // 48 // शेषः // 34-39 // | कल्कैरेषां घृतं सिद्धमजेयमिति विश्रुतम् // प्रथमे विषवेगे तु वान्तं शीताम्बुसेचितम् // विषाणि हन्ति सर्वाणि शीघ्रमेवाजितं कचित् // 49 // अगदं मधुसर्पिा पाययेत समायुतम् // 40 // / / मधुकमित्यादि / पुन्नागः तुजः पूर्वदेशे प्रसिद्धः; एलवालुकं द्वितीये पूर्ववद्वान्तं पाययेत्तु विरेचनम् // खनामप्रसिद्ध नागपुष्पं नागकेशरं; ध्यामकं कत्तणं; स्थिरा तृतीयेऽगदपानं तु हितं नस्य तथाऽञ्जनम् // 41 // शालपणी / मधुकादीनां कल्कं पादिकं, चतुर्गुणं जलं दत्त्वा चतुर्थे स्नेहसंमिश्रं पाययेतागदं भिषक् // घृतं साधयेत् , तस्याजेयमिति संज्ञा / सर्वाणि स्थावरजङ्गमपञ्चमे क्षौद्रमधुकक्वाथयुक्तं प्रदापयेत् // 42 // कृत्रिमाणि / अजितं क्वचिन्न जितमजितं; क्वचित् कस्मिन्नपि षष्ठेऽतीसारवत् सिद्धिरवपीडश्च सप्तमे // स्थावरादावित्यर्थः // 47-49 // मूर्ध्नि काकपदं कृत्वा सासृग्वा पिशितं क्षिपेत् 43 तेषामेव यथाक्रम चिकित्सितमुद्दिशन्नाह-प्रथम इत्यादि / | दूषीविषार्त सुखिन्नमूर्ध्व चाधश्च शोधितम् // अगदं मधुसर्पियामित्यत्रान्यत्र चाविशेषेणागदश्रुत्या दृषी पायर्यतागदं नित्य मिमं दूषीविषापहम् // 50 // विषारिरेव प्रयोकव्यः। द्वितीय इत्यादि / तच विरेचनं घूत- १'ममीक्ष्णं' इति पा।