________________ अध्यायः 2] सुश्रुतसंहिता / 565 - - - मूलादिविषेभ्यः कन्दजानां धर्मान्तरेण विशेषं निर्दिश- जीर्ण विषघ्नौषधिभिर्हतं वा माह-कन्दजानीत्यादि / उप्रवीर्याणि उत्कटशक्तीनि; गयी दावाग्निवातातपशोषितं वा // 25 // तु अप्रवीर्याणीति पठति, व्याख्यानयति च-अप्राणि उरूणि खभावतो वा गुणविप्रहीनं वीर्याणि गुणविशेषा येषां तानि तथाविधानि / प्रत्युक्तानि विषं हि दूषीविषतामुपैति // प्रत्येकमुक्तानि // 18 // वीर्याल्पभावान्न निपातयेत्तत् सक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशुव्यवायि च // 19 // कफावृतं वर्षगणानुबन्धि // 26 // विकाशि विशदं चैव लध्वपाकि च तत् स्मृतम् // स्थावरमपि दशगुणमेतैः कारणैर्हतवीर्य सत् संज्ञान्तरं तद्रौक्ष्यात् कोपयेद्वायुमौषण्यात् पित्तं सशोणितम्॥ लभते इत्याह-जीर्णमित्यादि / जीर्णादिभिर्हेतुभिर्गुणविप्रहीनं मतिं च मोहयेतण्यान्मर्मबन्धान छिनत्ति च // गुणैर्दिव्यादिभिहीन दशगुणमेवं वा मन्दशक्तिकं दूषीविषतां शरीरावयवान् सौक्ष्म्यात् प्रविशेद्विकरोति च // 21 // प्रायोति / तामेव गुणहीनतां कार्येण दर्शयन्नाह-वीर्याल्पेभाशुत्वादाशु तद्धन्ति व्यवायात् प्रकृतिं भजेत् // त्यादि / न निपातयेत् न मारयेत् सद्यश्चिरेण वा; मन्दीभूतोक्षपयेश विकाशित्वादोषान्धातून्मलानपि ॥२२॥णादिगुणविशेषेण विलीन श्लेष्मणाऽऽवृतत्वान मारयेदित्यर्थः / वैशद्यादतिरिच्येत दुश्चिकित्स्यं च लाघवात् // वर्षगणानबन्धि चिरकालानुबन्धीत्यर्थः // 25 // 26 // दुर्हरं चाविपाकित्वात्तस्मात् क्लेशयते चिरम् // 23 // तेनादितो भिनपुरीषवर्गों ____तान्येव दशगुणानि निर्दिशन्नाह-रूक्षमित्यादि / तीक्ष्णं राजिकामरिचादिवत् / सूक्ष्मं सूक्ष्ममार्गानुप्रवेशि / आशु शीघ्रं | विगन्धवैरस्यमुखः पिपासी // प्रहणनकारि / व्यवायि सकलं देहं व्याप्य पश्चात् पाकयायि / मूर्च्छन् वमन् गद्दवाग्विषण्णो विकाशि प्रसर्पदपसर्पद्धातुबन्धशैथिल्यकारि। विशदम् अपि- भवेश्च दुष्योदरलिङ्गजुष्टः // 27 // च्छिलम् / लघु लघुगुणयुक्तम् / अपाकीति आहारवदुदरानलेन आमाशयस्थे कफवातरोगी पक्तुमशक्यम् / तेष्वपि दशसु गुणेषु मध्ये कुतो गुणात् किं पक्वाशयस्थेऽनिलपित्तरोगी॥ करोतीत्याह-तद्रौक्ष्यादित्यादि / विकरोति शरीरावयवान् भवेन्नरो ध्वस्तशिरोरुहाङ्गो विकाराकारं नयतीत्यर्थः / व्यवायात् प्रकृतिं भजेदिति व्यवायात् विलूनपक्षस्तु यथा विहङ्गः // 28 // अखिलदेहव्याप्तिलक्षणात् , प्रकृति स्वभावम् अखिलदेहव्याप्ति स्थितं रसादिश्वथवा यथोक्तान् रूपं भजेत् / विकाशित्वादिति हिंसनशीलत्वात् ; क्षपये करोति धातुप्रभवान् विकारान् // विनाशयेत् / कसधातुर्गत्यर्थोऽपि विपूर्वो हिंसार्थः। वैशद्यादति कोपं च शीतानिलदुर्दिनेषु रिच्येत न सजेत कचिदपि सक्तं न भवेदित्यर्थः / 'असक्तगति वैशद्यात्' इति केचित् पठन्ति, तत्रापि स एवार्थः / दुश्चि यात्याशु, कित्स्यं च लाघवादिति इदं हि लघुत्वादुत्लुत्य मनो धावति तेन गरेण ये दोषा भवन्ति तान् दर्शयन्नाह-तेनार्दित अस्थिरं च भवति, तस्मात् संशमनभेषजाप्राप्ह्या दुश्चिकित्स्य इत्यादि / केचित् 'वमन्' इत्यत्र 'भ्रमन्' इति पठन्ति / गद्गदभवति / संशमनेनासाध्यतां विषस्य निर्दिश्य संशोधनेनाप्याह वाक्यः अस्पष्टवचनः। एतत् सर्वस्थानगतस्य सामान्य लक्षणम् / दुहर चेति ।-चकारो भिन्नक्रमे, न परं लाघवात् दुर्हरमपा स्थानविशेषेण विशिष्टं निर्दिशन्नाह-आमाशयस्थ इत्यादि / कित्वाच्च; तस्मादेवापाकित्वाच्चिर क्लेशयति परं यद्विषं द्वित्रिगुण व्यस्तशिरोरुहाङ्गो व्यस्तकेशशरीरः / 'भवेत् समुद्धस्तशिरोमदशगुणं वा; पूर्वदशगुणं सद्यो व्यापादकमेव // 19-23 // रुहाग' इति केचित् ; तत्र सम्यक् उस्तशिरोरुहाण्यङ्गानि स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्विषम् // यस्य स तथा। यथोकान् व्याधिसमुद्देशीयोक्तान् / धातुप्रभवान् विकारान् अन्नाश्रद्धारोचकादीन् करोति // 27 // २८॥सद्यो व्यापादयेत्तत्तु क्षेयं दशगुणान्वितम् // 24 // पूर्व शृणु तत्र रूपम् // 29 // यत् स्थावरं जङ्गमकृत्रिमं वा देहादशेषं यदनिर्गतं तत् // निद्रा गुरुत्वं च विजृम्भणं च कन्दजमेव दशगुणान्वितं न भवति किन्त्वन्यदपीति दर्शय विश्लेषहर्षावथवाऽङ्गमदः॥ नाह-स्थावरमित्यादि / स्थावरं जङ्गमं कृत्रिम वा देहादशेषं | निद्रेत्यादि / विश्लेषः सन्धीनां प्रसारणादानप्रवृत्तिः / हर्षों यदनिहृतं सद्यो व्यापादयेत् तद्दशगुणान्वितं ज्ञेयम् / यद्यपि | रोमहर्षः / अङ्गमर्दो वेदनाविशेषः // 29 ॥कन्दजानि परित्यज्यान्येषां गुणसामस्त्याभावेन कालघातित्व- ततः करोत्यन्नमदाविपाकामुक्तं, तथाऽप्यमीषां मध्ये येषां दशगुणत्वं तान्याशुधातीनि वरोचकं मण्डलकोठमोहान् // 30 // भवन्ति // 24 // धातुक्षयं पादकरास्यशोफं १'भूरीणि' इति पा। दकोदरं छर्दिमथातिसारम् // -