SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ 564 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ कल्पस्थान इति सुश्रुतसंहितायां कल्पस्थानेऽन्नपानरक्षा- यत्नपरैरपि ज्ञातुमशक्यत्वात्तानि हिमवत्प्रदेशे किरातशवराकल्पो नाम प्रथमोऽध्यायः॥१॥ दिभ्यो ज्ञेयानि // 5 // आवृतगुप्तहृदयस्य पीतविषस्य शेषं निर्दिशन्नाह-पिप्पली- चत्वारि वत्सनाभानि मस्तके द्वे प्रकीर्तिते // त्यादि / शर्करेचरसाम्बूनि त्रीणि द्रवाणि, पिप्पलीमधुकं कल्कं, षट्र चैव सर्षपाण्याहुः शेषाण्येकैकमेव तु // 6 // क्षौद्रमिति प्रक्षेपः / गुप्तहृदयो विषघ्नः प्रच्छादितहृदयः // 85 // तेषां कन्दविषाणामवान्तरभेदान् दर्शयन्नाह-चत्वा. इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत- रीत्यादि men टीकायां कल्पस्थाने प्रथमोऽध्यायः // 1 // उद्वेष्टनं मूलविषैः प्रलापो मोह एव च // जृम्भाङ्गोद्वेष्टनश्वासा शेयाः पत्रविषेण तु // 7 // द्वितीयोऽध्यायः। मुष्कशोफः फलविषैर्दाहोऽन्नद्वेष एव च॥ . भवेत् पुष्पविषैश्छर्दिराध्मानं मोह एव.च॥८॥ अथातः स्थावरविषविज्ञानीयमध्यायं व्याख्या त्वक्सारनिर्यासविषैरुपयुक्तैर्भवन्ति हि॥ स्यामः॥१॥ आस्यदौर्गन्ध्यपारुष्यशिरोरुक्कफसंस्रयाः // 9 // यथोवाच भगवान् धन्वन्तरिः॥२॥ फेनागमः क्षीरविषैर्विड्भेदो गुरुजिह्वता // अन्ने पाने च प्रायेण स्थावरविषावचारणात्तद्विज्ञानीयारम्भो। हृत्पीडनं धातुविषैर्मूर्छा दाहश्च तालुनि // 10 // युज्यत इत्याह-अथात इत्यादि // 1 // 2 // प्रायेण कालघातीनि विषाण्येतानि निर्दिशेत् // स्थाबरं जङ्गमं चैव द्विविधं विषमुच्यते // तत्र नवानां मूलाद्यधिष्ठानानां समासेन चिकित्सार्थ सामान्य दशाधिष्ठानमाद्यं तु द्वितीयं षोडशाश्रयम् // 3 // लक्षणं निर्दिशन्नाह-उद्वेष्टनमित्यादि / उद्वेष्टनम् अहमोटनम् / तत्र विषस्य चिकित्साविशेषार्थ स्वरूपभेदेनाश्रयभेदेन च जृम्भाङ्गोद्वेष्टनेत्यादि / उद्वेष्टनं पूर्व व्याख्यातम् / मुष्कशोफ द्वैविध्यं प्रतिपादयति-स्थावरमित्यादि / आद्यं प्रथमम् | इत्यादि / एषां नवानां सामान्यं धर्ममुद्दिशन्नाह-प्रायेणेत्यादि। . . 'अदनीयम् आद्य' इत्यन्ये, तन्नेच्छति गयी // 3 // | उपयोगदिवसादन्यो दिवसपक्षमासादिः कालः, तेषु घ्नन्तीत्ये. मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सार एव च // वंशीलानि कालघातीनि ॥७-१०॥निर्यासो धातवश्चैव कन्दश्च दशमः स्मृतः॥४॥ कन्दजानि तु तीक्ष्णानि तेषां वक्ष्यामि घिस्तरम् 11 तान्येव स्थावरस्य दशाधिष्ठानानि निर्दिशन्नाह-मूल | स्पर्शाज्ञानं कालकूटे वेपथुः स्तम्भ एव च // मित्यादि // 4 // | श्रीवास्तम्भो वत्सनामे पीतविण्मूत्रनेत्रता // 12 // तत्र, क्लीतकाश्वमारगुजासुगन्धगर्गरककरघाट सर्षपे वातवैगुण्यमानाहो ग्रन्थिजन्म च // विधुच्छिखाविजयानीत्यष्टौ मूलविषाणि विषपत्रि- ग्रीवादोबल्यवाक्सङ्गौ पालकेऽनुमताविह // 13 // कालम्बावरदारुकरम्भमहाकरम्भाणि पञ्च पत्र- प्रसेकः कर्दमाख्येन विनेदो नेत्रपीतता // विषाणि; कुमुद्धतीवेणुकाकरम्भमहाकरम्भकर्कोट- वैराटकेनाङ्गदुःखं शिरोरोगश्च जायते // 14 // करेणुकखद्योतकचर्मरीभगन्धासर्पघातिनन्दनसार- गात्रस्तम्भो वेपथुश्च जायते मुस्तकेन तु // पाकानीति द्वादश फलविषाणि; वेत्रकादम्बवल्ली- शृङ्गीविषेणाङ्गसाददाहोदरविवृद्धयः // 15 // जकरम्भमहाकरम्भाणि पञ्च पुष्पविषाणि; अन्न- | पुण्डरीकेण रक्तत्वमक्ष्णोर्वृद्धिस्तथोदरे // पाचककर्तरीयसौरीयककरघाटकरम्भनन्दननाराच- | वैवयं मूलकैश्छर्दिहिकाशोफप्रमूढताः // 16 // कानि सप्त त्वक्सारनिर्यासविषाणि; कुमुदनीस्नु- चिरेणोच्छसिति श्यावो नरो हालाहलेन वै // हीजालक्षीरीणि त्रीणि क्षीरविषाणि; फेनाश्म (भस्म) महाविषेण हृदये ग्रन्थिशूलोद्गमौ भृशम् // 17 // हरितालं च द्वे धातुविषे; कालकूटवत्सनाभसर्षप-कर्कटेनोत्पतत्यूचं हसन् दन्तान् दशत्यपि // पालककर्दमकवैराटकमुस्तकशृङ्गीविषप्रपुण्डरीकमू- कन्दजानीत्यादि / तीक्ष्णानि तीक्ष्णविषाणि, अतः सद्यःलकहालाहलमहाविषकर्कटकानीति त्रयोदश कन्द- प्राणहराणि / विस्तरमिति प्रत्येक लक्षणं कथयामीति तात्पर्यार्थः। विषाणि; इत्येवं पञ्चपञ्चाशत् स्थावरविषाणि स्पर्शाज्ञानमित्यादि / अङ्गसादः अङ्गग्लानिः / पुण्डरीकेणेत्यादि / भवन्ति // 5 // प्रमूढता प्रकर्षणाचैतन्यम् / चिरेणोच्छसितीत्यादि / हास गयी तु गर्गरकस्थाने 'अनन्ता' इति पठति / विषपत्रिके | कुर्वन् पुरुषो दन्तान् खादति // 11-17 ॥त्यादि / गयी तु नाराचस्थाने वल्लीजं पठति / कुमुदतीत्यादि। कन्दजान्युप्रवीयोणि प्रत्युक्तानि त्रयोदश॥१८॥ . गयी तु पालकस्थाने बलाहमिति पठति / मूलादिविषाणां सर्वाणि कुशलक्षेयान्येतानि दशभिर्गुणैः॥
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy