SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ अध्यायः 1 सुश्रुतसंहिता। 563 क्षीरैरतिविषाकल्कसिद्धं घृतं पाने हितं नस्य च / मदयन्तिका- सिराश्च व्यधयेत् क्षिप्रं प्राप्तं विस्रावणं यदि // वचाकल्केन सिद्धं हितमित्यर्थः // 63 // 64 // - | मूषिकाऽजरुहा वाऽपि हस्ते बद्धा तु भूपतेः // 78 // गन्धहानिर्विवर्णत्वं पुष्पाणां म्लानता भवेत् // 65 // करोति निर्विषं सर्वमन्नं विषसमायुतम् // जिघ्रतश्च शिरोदुःखं वारिपूर्ण च लोचने // आवस्थिकीं कियां निर्दिशन्नाह-विषोपसर्ग इत्यादि / उपद्रतत्र बाष्परितं कर्म मुखालेपे च यत् स्मृतम् // 66 // वान् वीक्ष्य चिकित्सितं विदधीतेत्याह-महासुगन्धिमित्यादि / गन्धहानिरित्यादि // 65 // 66 // महासुगन्धिस्तु 'चन्दनागरुणी कुष्ठं' इत्यादि यावत् 'महासुगकर्णतैलगते श्रोत्रवैगुण्यं शोफवेदने // न्धिनामैष पञ्चाशीत्यङ्गसंभवः' इति / विदधीताजनेषु चेति बहुवकर्णस्रावश्च तत्राशु कर्तव्यं प्रतिपूरणम् // 67 // चनाद्गुडिकाचूर्णरसक्रियारूपेषु; चकारेण परिषेककवलादिष्वपि। खरसो बहुपुत्रायाः सघृतः क्षौद्रसंयुतः॥ आशयानुरोधेन चिकित्सां निर्दिशन्नाह-विरेचनानीत्यादि / प्राप्त सोमवल्करसश्चापि सुशीतो हित इष्यते // 68 // युक्तम् / इदानीं प्रभावकृतं चिकित्सितं निर्दिशन्नाह-मूषिके कर्णेत्यादि / बहुपुत्रा शतावरी; बहुपत्राया इति केचित् त्यादि। अजरुहालक्षणमुशनसा प्रोक्तम् ,-"कन्दः श्वेतः पठन्ति, ते च व्याख्यानयन्ति-बहुपत्रा मयूरशिखा। सोम- सपिडको भेदे चाजनसनिभः। गन्धलेपनपानैस्तु विष जरयते वल्कः कटलः, तद्रसः कर्णपूरणे // 67 // 68 // नृणाम् // दष्टानां विषपीतानां ये चान्ये विषमोहिताः / विषं अधूपदेहो दाहश्च वेदना दृष्टिविभ्रमः॥ जरयते तेषां तस्मादजरुहा स्मृता // मूषिका लोमशा कृष्णा अञ्जने विषसंसृष्टे भवेदान्ध्यमथापिच॥१२॥ भवेत् साऽपि च तदुणा"-इति // ७५-७८॥तत्र सद्यो घृतं पेयं तर्पणं च समागधम् // हृदयावरणं नित्यं कुर्याश्च मित्रमध्यगः // 79 // अञ्जनं मेषशृङ्गस्य निर्यासो वरुणस्य च // 70 // | पिबेद्धृतमजेयाख्यममृताख्यं च बुद्धिमान् // मुष्ककस्याजकर्णस्य फेनो गोपित्तसंयतः॥ सर्पिर्दधि पयः क्षौद्रं पिबेद्वा शीतलं जलम् // 8 // कपित्थमेषशृङ्गयोश्च पुष्पं भल्लातकस्य वा // 71 // मयूरान्नकुलान् गोधाः पृषतान् हरिणानपि // एकैकं कारयेत् पुष्पं बन्धूकाङ्कोटयोरपि // सततं भक्षयेच्चापि रसांस्तेषां पिबेदपि // 81 // __ अश्रूपदेह इत्यादि / उपदेहो मलवृद्धिः। सद्यो घृतमित्यत्र शरीरे विषव्याप्तिप्रतिषेधमभिधायेदानी चित्ते विषव्याजेजटस्तु सद्य एव घृतं पेयमिति व्याख्यानयति / समागध-प्तिप्रतिषेधमाह-हृदयावरणमित्यादि / हृदयावरणं हृदयमिति आवर्तितक्षीरसाधितपिप्पलीकल्कसिद्धं घृतं तर्पणमिति प्रच्छादनं हृदयरक्षाकारिभिर्मूषिकाजरुहामृताजेयपुराणघृतदूधीवृद्धवाग्भटः। तर्पणम् अक्षितर्पणं, तदेव सपिप्पलीकं पेयं विषारिमहासुगन्धिशिम्बीयूषतीक्ष्णविषघ्नधारणादिभिः / मधुकं पानाहम् / तथैव मेषशृङ्गीरसेनाञ्जनम् / एवं वरुणादीनां रसेन कुष्ठमित्यादिकमजेयाख्यं, अपामार्गस्य बीजानि पिप्पलीरित्यापृथक् पृथगजनम् / मुष्ककः कालमुष्ककः। अजकर्णः सर्जः पूर्व- घमृतं घृतं, सर्पिरादीनि प्रत्येकं चत्वारि पञ्च वा हृदयादेशे प्रसिद्धः। फेनः समुद्रफेनः। गोपित्तं गोरोचना। कपित्था- | वरणानि पिबेदिति // 79-81 // दीनां प्रत्येकं पुष्पमञ्जनं, न समुदितानाम् // 69-71 // - गोधानकुलमांसेषु हरिणस्य च बुद्धिमान् // शोफः स्रावस्तथा खापः पादयोः स्फोटजन्म च 72 दद्यात् सुपिष्टां पालिन्दी मधुकं शर्करां तथा // 2 // भवन्ति विषजुष्टाभ्यां पादुकाभ्यामसंशयम् // शर्करातिविषेदे उपानत्पादपीठानि पादुकावत् प्रसाधयेत् // 73 // पार्षते चापि देयाः स्युः पिप्पल्यासमहौषधाः॥८३॥ शोफ इत्यादि / खापः स्पर्शाज्ञानम् / उपानदित्यादि / सक्षौद्रः सघृतश्चैव शिम्बीयूषो हितः सदा // पादुकावत् प्रसाधयेत् लक्षणतः प्रतीकारतश्च // 72 // 73 // विषघ्नानि च सेवेत भक्ष्यभोज्यानि बुद्धिमान् // 84 // भूषणानि हता!विन विभान्ति यथा पुरा॥ गोधादिमांसानां संस्कारयौगिक विशेष निर्दिशन्नाह-- स्वानि स्थानानि हन्युश्च दाहपाकावदारणः॥ 74 // गोधेत्यादि / मधुमक्षमात्रं दद्यात् / पालिन्दी त्रिवृत् / शकपादुकाभूषणेषूक्तमभ्यङ्गविधिमाचरेत् // रेत्यादि / मयूरस्य मांसे तस्य रसे च सुपिष्टे शर्करातिविषे __ भूषणानीत्यादि / हताचींषि तेजोरहितानि // 74 // - सशुण्ठ्यौ देये / पार्षत इत्यादि / पृषतस्य मांसे रसे च विषोपसर्गो बाष्पादिभूषणान्तो य ईरितः॥७५॥ पिप्पल्यः सनागराः सुपिष्टा देयाः / सक्षौद्र इत्यादि / अनुक्तानि समीक्ष्योपद्रवांस्तस्य विदधीत चिकित्सितमा चोद्दिशन्नाह-विषमानीत्यादि / विषनानि विषभेद्रव्यैः सह महासुगन्धिमगदं यं प्रवक्ष्यामि तं भिषक // 76 // सिद्धानि // 82-84 // पानालेपननस्येषु विदधीताञ्जनेषु च // पिप्पलीमधुकक्षौद्रशर्करेचरसाम्बुभिः॥ विरेचनानि तीक्ष्णानि कुर्यात् मच्छर्दनानि च // 77 // छर्दयेहुप्तहृदयो भक्षितं यदि वै विषम् // 85 // 2 //
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy