________________ 562 निबन्धसंग्रहाल्यव्याख्यासंवलिता [ कल्पस्थानं छिद्राः ससुषिराः / तन्व्यः सूक्ष्माः / गयी तु तन्व्य इत्यत्र | उत्सादन इत्यादि / तनुत्रे सन्नाहे / उत्सादनादिषु सप्तसु 'अन्या' इति पठित्वा व्याख्याति-अन्यतरेषां पशूना- | अभ्यङ्गलक्षणानुवादेन लिङ्गं तथा चिकित्सितमपि तत्रोक्तमेव मिव छायाः / विकृताः सौम्यस्यापि रौद्राः, रौद्रस्यापि वेदितव्यम् // 55 // सौम्याः // 44 // 45 // केशशातः शिरोदुःखं खेभ्यश्च रुधिरागमः // . शाकसूपान्नमांसानि क्लिन्नानि विरसानि च // ग्रन्थिजन्मोत्तमाङ्गेषु विषजुष्टेऽवलेखने // 56 // सद्यः पर्युषितानीव विगन्धानि भवन्ति च // 46 // प्रलेपो बहुशस्तत्र भाविताः कृष्णमृत्तिकाः॥ गन्धवर्णरसैहीनाः सर्वे भक्ष्याः फलानि च // ऋष्यपित्तघृतश्यामापालिन्दीतण्डुलीयकैः // 57 // पक्वान्याशु विशीर्यन्ते पाकमामानि यान्ति च // 47 // गोमयस्वरसो वाऽपि हितो वा मालतीरसः॥ शाकेत्यादि / चकारोऽनुक्तसमुच्चयार्थः; तेन तिक्तानि च | रसो मूषिकपा वा धूमो वाऽगारसंभवः॥५८॥ भवन्तीत्यर्थः / गन्धवर्णरसैरित्यादि / गन्धवर्णरसैरित्यत्र स्पर्श- केशशात इत्यादि / ऋष्यपित्तघृतश्यामादिस्वरसैः सप्ताह प्रहणं लुप्तनिर्दिष्टं द्रष्टव्यं, तेन स्पर्शेनापि हीना भवन्तीत्यर्थः / भावितया कृष्णमृदा बहुशः प्रलेपो हित इत्यर्थः / ऋष्यो पक्कान्याशु विशीर्यन्त इति पक्वानि फलान्याशु शीघ्रं विशीर्यन्ते | नीलाण्डः 'रोरु' इति प्रसिद्धः / कालखण्डलमनलिकामध्यगतपूतिभावं गच्छन्ति // 46 // 47 // जलं पित्तम् / श्यामा प्रियङ्गुः, पालिन्दी त्रिवृत्, मूषिकपर्णी विशीर्यते कूर्चकस्तु दन्तकाष्ठगते विषे॥ द्रवन्ती, द्रव्यान्तरमित्यन्ये / प्रलेपशब्दो गोमयस्य रसो वेत्यत्र जिह्वादन्तौष्ठमांसानां श्वयथुश्चोपजायते // 48 // हितशब्देन सह संबन्धनीयः; तेन गोमयरसादिप्रलेपो वा अथास्य धातकीपुष्पपथ्याजम्बूफलास्थिभिः॥ हितो भवतीति संबन्धः स्यात् // 56-58 // सक्षौद्रैःप्रच्छिते शोफे कर्तव्यं प्रतिसारणम्॥४९॥ शिरोऽभ्यङ्गः शिरस्त्राणं स्नानमुष्णीषमेव च // अथवाऽङ्कोठमूलानि त्वचः सप्तच्छदस्य वा // सजश्च विषसंसृष्टाः साधयेदवलेखनात् // 59 // शिरीषमाषका वाऽपि सक्षौद्राः प्रतिसारणम्॥५०॥ इदानीं शिरोगतावलेखनप्रसङ्गेन शिरोगतानामन्येषामपि विशीर्यत इत्यादि / कूर्चको दन्तकाष्ठस्यानिमो भागः / लिङ्गं चिकित्सितं च दर्शयन्नाह-शिरोऽभ्यङ्ग इत्यादि विशीर्यते त्रुव्यति / अथास्य धातकीत्याद्यको योगः, प्रतिसारणं | | लेखनादिति अवलेखनोक्तलिङ्गचिकित्सितात् // 59 // घर्षणं; अथवाऽकोठेत्यादिद्वितीयो योगः; शिरीषमाषका वाऽपी मुखालेपे मुखं श्यावं युक्तमभ्यङ्गलक्षणैः॥ . त्यादिस्तृतीयो योगः; सप्तच्छदत्वचः पृथग्योग इति गयी, तदा पनिनीकण्टकप्रख्यैः कण्टकैश्चोपचीयते // 6 // चत्वारो योगाः। शिरीषमाषकाः शिरीषबीजानि // 48-50 // तत्र क्षौद्रघृतं पानं प्रलेपश्चन्दनं घृतम् // जिहानिर्लेखकवलौ दन्तकाष्ठवदादिशेत् // पयस्या मधुकं फजी बन्धुजीवः पुनर्नवा // 61 // जिहेत्यादि / जिहानिर्लेखनस्य कवलस्य च विषदूषितस्य / मुखालेप इत्यादि / पयस्या अर्कपुष्पी / फजी भागीं / बन्धुलिजामि विकित्सितं च दन्तकाष्ठस्येव ब्रूयात् // जीवो मध्याह्नपुष्पकः / तत्र मुखालेपे अतुल्ययोर्मधुघृतयोः पिच्छिलो बालोऽभ्यङ्गो विवर्णो वा विषान्वितः५१ | पानं, श्वेतचन्दनघृतादिभिः पुनर्नवान्तैर्लेपः // 6 // 6 // स्फोटजन्मरुजास्रावत्वकृपाकः खेदनं ज्वरः॥ अस्वास्थ्यं कुञ्जरादीनां लालास्रावोऽक्षिरक्तता॥ दरणं चापि मांसानामभ्यङ्गे विषसंयुते // 52 // स्फिक्पायुमेमुष्केषु यातुश्च स्फोटसंभवः॥ 2 // तत्र शीताम्बुसिक्तस्य कर्तव्यमनुलेपनम् // तत्राभ्यङ्गवदेवेष्टा यातृवाहनयोः क्रिया // . चन्दनं तगरं कुष्ठमुशीरं वेणुपत्रिका // 53 // इदानीं कुञ्जरादीनां विषजुष्टानां लक्षणं चिकित्सितं चोद्दिसोमवल्यमृता श्वेता एनं कालीयकं त्वचम् // शन्नाह-अस्वास्थ्यमित्यादि / यातुः आरोहकस्य / यातृवाहकपित्थरसमूत्राभ्यां पानमेतञ्च युज्यते // 54 // नयोः क्रियेति अत्र यातृशब्द आरोहकपर्यायः // ६२॥पिच्छिल इत्यादि / अभ्यङ्गः अभ्यत्राभ्यञ्जनद्रव्यं तैलादि / शोणितागमनं खेभ्यः शिरोरुक्कफसंस्रवः // 63 // बहलो घनः / वेणुपत्रिका वंशपत्राणि; अन्ये वेणुपत्रिका वंश नस्यधूमगते लिङ्गमिन्द्रियाणां च वैकृतम् // सदृशपत्रिका द्रव्यान्तरमाहुः। सोमवल्ली गुडूची। अमृता अ-तत्र दग्धैर्गवादीनां सर्पिः सातिविषैःशृतम्॥६४॥ मृतासङ्गः खर्परिकातुत्थकं, उत्तरपदलोपात्। श्वेता श्वेतस्यन्दः। पाने नस्ये च सश्वेतं हितं समदयन्तिकम् // कालीयकं दारुहरिद्रा / त्वचं वराङ्गम् / इदमनुलेपनं शीततोयेन / मूत्रं गोमूत्रम् / एतच्चेति चन्दनादिकम् // 51-54 // शोणितागमनमित्यादि / सश्वेतं वचासहितं; गयी तु श्वेता कटभीमाह / समदयन्तिकं मल्लिकासहितम् / गवादीनां उत्सादने परीके कषाये चानुलेपने // शय्यावस्त्रतनुत्रेषु क्षेयमभ्यङ्गलक्षणैः // 55 // / १'कालखण्डलझस्थगिकामध्यगतना(नी)लजलं' इति पा० /