SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ अध्यायः 1] सुश्रुतसंहिता। 561 ....ooooooo हुतभुक तेन चान्नेन भृशं चटचटायते // पाणिप्राप्तमित्यादि-नखशातं नखपातनम् / श्यामा श्यामामयूरकण्ठप्रतिमो जायते चापि दुःसहः // 29 // | लता, प्रियङ्गुरित्यपरे; इन्द्रा इन्द्रवारुणी; गोपा सुगन्धमूला भिन्नार्चिस्तीक्ष्णधूमश्च नचिराञ्चोपशाम्यति // | सारिवा; 'इन्द्रगोप' इत्यन्ये पठन्ति, तत्रेन्द्रगोपः कीटविशेषः, चकोरस्याक्षिवैराग्यं जायते क्षिप्रमेव तु // 30 // | सोमा गुडूची, सोमलतेत्यन्येः उत्पलं नीलोत्पलम् // 37 // दृष्ट्वाऽनं विषसंसृष्टं म्रियन्ते जीवजीवकाः॥ स चेत् प्रमादान्मोहाद्वा तदन्नमुपसेवते // कोकिलः खरवैकृत्यं कौश्वस्तु मदमृच्छति // 31 // अष्टीलावत्ततो जिह्वा भवत्यरसवेदिनी // 38 // हुण्येन्मयूर उद्विग्नः क्रोशतः शुकसारिके // तुद्यते दह्यते चापि श्लेष्मा चास्यात प्रसिच्यते // हंसः श्वेडति चात्यर्थ भृङ्गराजस्तु कूजति // 32 // तत्र बाष्परितं कर्म यश्च स्याद्दान्तकाष्टिकम् // 39 // पृषतो विसृजत्यधुं विष्ठां मुञ्चति मर्कटः // स चेदित्यादि / अष्ठीला दीर्घवर्तुलपाषाणविशेषः, अन्ये सन्निकृष्टांस्ततः कुर्याद्राशस्तान् मृगपक्षिणः॥३३॥ पुनः अष्टीलवदिति पठन्ति, अष्ठीलशन्दोऽकारान्तोऽप्यस्तीति वेश्मनोऽथ विभूषार्थ रक्षार्थ चात्मनः सदा // मन्तव्यम् / बाष्पेरितं कर्मेति यत् सविषबाष्पसंपर्के 'कुर्या। रसरूपादिभिस्तलिङ्गमुद्दिशन्नाह-नृपभक्तादित्यादि / नृप-| च्छिरीषरजनी' इत्यादिभिः प्रोक्तं कर्म; दान्तकाष्टिकमिति धातभक्तात् राजभोजनात् / हुतभुगित्यादि / हुतभुक् वह्निः / तेन | कीपुष्पादिभिः प्रतिसारणं; तच्च प्रतिसारणमप्रच्छिते शोफे सविषेणानेन चटचटायत इति शब्देन विषज्ञानं; मयूरकण्ठ- | विधेयम् // 38 // 39 // प्रतिम इति रूपेण विषज्ञानं; तीक्ष्णधूमश्चेति गन्धेन विषज्ञानं; छी छर्दिमतीसारमाध्मानं दाहवेपथू॥ रसेन विषज्ञानं विनश्यन्ति मक्षिकावायसादय इत्यनेनाभिहि- इन्द्रियाणां च वैकृत्यं कुर्यादामाशयं गतम् // 40 // तम् / एवं शब्दादिभिः पञ्चभि(चतुर्भि)विषज्ञानं प्रतिपाद्यापरे-तत्राश मदनालाब बिम्बीकोशातकीफलैः॥ णापि प्रकारेण चकोरादिपक्षिमृगचक्षुरादिविकारेण विषज्ञानमुद्दि छर्दनं ध्युदश्विद्यामथवा तण्डुलाम्बुना // 41 // शति-चकोरस्येत्यादि / अक्षिवैराग्यं रूपग्रहणेऽलसत्वमिति | मूर्छामित्यादि। अलाबुः तिकालाबुः; कोशातकी घोषकः, गयी, विगतरागे अक्षिणी भवत इति संग्रहारुणौ / जीवजी घुसेण्डिकेति लोके / उदश्वित् तक्रम् // 40 // 41 // वकः पक्षिविशेषः, 'कुरिच' इति लोके / मदमृच्छति हर्ष यातीत्यर्थः। हृष्येन्मयूर उद्विग्न इति उद्विग्नः चलितःसन मयरोहण्येत दाहं मूच्छोमतीसारं तृष्णामिन्द्रियवैकृतम् // तुष्येदित्यर्थः; विजिरिह चलनार्थो न भयार्थः: परस्परविरो- आटोपं पाण्डुतां काश्ये कुर्यात् पक्वाशयं गतम्॥४२॥ धात् / कोशतः शुकसारिके इति भयाद्रोदनशब्दं कुरुत विरेचनं ससर्पिष्कं तत्रोक्तं नीलिनीफलम् // इत्यर्थः / हंसः श्वेडति चात्यर्थमिति अतिशयेन शब्दायत | दना दूषीविषारिश्च पेयो वा मधुसंयुतः॥४३॥ इत्यर्थः / भृङ्गराजस्तु कूजतीति भृङ्गराजो भ्रमरको धूम्याट-! दाहमित्यादि / आटोपं वातादीनामप्रवृत्तिम् / तत्रोक्तमिति सदृशः पक्षिराज इति लोके, कूजति अव्यक्तं शब्दायते। तत्र विषमेषजकल्पे / नीलिनीफलं नीलाअनिकाफलं, यस्य पृषतः चित्रबिन्दुः, 'चित्तल' इति लोके // 28-33 // श्रीफलेति लोके प्रसिद्धिः / पिप्पल्यो ध्यामकमित्यादिदूषीविउपक्षिप्तस्य चान्नस्य बाष्पेणो प्रसर्पता // 34 // षारिर्वक्ष्यमाणः; दूषीविषारिश्चाक्षप्रमाणः, दधि पानयोग्यप्रमाणं हत्पीडा भ्रान्तनेत्रत्वं शिरोदुःखं च जायते // ज्ञेयं, मधु अष्टमाषकप्रमितं प्रक्षिप्य दना दूषीविषारिः पातव्यः। तत्र नस्याअने कुष्ठं लामजं नलदं मधु // 35 // वाशब्दश्च प्रथमोक्तविरेचनयोगापेक्षया समुच्चये // 42 // 43 // कुर्याच्छिरीषरजनीचन्दनैश्च प्रलेपनम् / द्रवद्रव्येषु सर्वेषु क्षीरमद्योदकादिषु॥ हदि चन्दनलेपस्तु तथा सुखमवामुयात् // 36 // भवन्ति विविधा राज्यः फेनबुदुदजन्म च // 44 // विषदूषितस्यान्नस्य भोक्तुं दत्तस्य बाष्पोष्मणाऽन्तर्गतेन छायाश्चात्र न दृश्यन्ते दृश्यन्ते यदि वा पुनः॥ बाधेन च किं स्यात्तदाह-उपक्षिप्तस्येत्यादि / उपक्षिप्तस्य भवन्ति यमलाश्छिद्रास्तन्व्यो वा विकृतास्तथा 45 भोक्तुं दत्तस्यान्नस्य बाष्पेणोर्ध्व प्रसर्पता गच्छता हृत्पीडा- द्रवद्रव्येषु क्षीरादिषु यत् स्थूलं लक्षणं तदाह-द्रवद्रव्येदिकं जायते / नलदं मांसी, लामजनम् उशीरभेदः / अन्तः- वित्यादि / विविधा राज्यो नानाप्रकारा लेखाः / विविधा राज्यः प्रविष्टे बाष्पे नस्याजनयोर्विषयः / कुर्यादित्यादि / चन्दनं रक्तं श्रीवाग्भटेन व्याख्याताः,तथा च,-"नीला राजी रसे ताम्रा शुक्लं वा / एतौ लेपौ बाह्येन बाष्पस्पर्शन जाते हृत्पीडादौ क्षीरे दधनि दृश्यते / श्यावा पीताऽसिता तके घृते पानीयसज्ञेयी / उपक्षिप्तस्येत्यत्र 'उखाक्षिप्तस्य' इति केचित् पठन्ति; निभा // काली मद्याम्भसोः क्षौद्रे हरितैलेऽरुणोपमा” इति / उखा स्थाली // 34-36 // फेनेत्यादि फेनस्य बुद्धदस्य चोत्पत्तिरित्यर्थः। यमला युग्माः / पाणिप्राप्तं पाणिदाहं नखशातं करोति च // 1 अस्याग्रे 'दन्तकाष्ठकर्मणः साहचर्यात् प्रतिसारणं कवलगण्डूषौ अत्र प्रलेपः श्यामेन्द्रगोपासोमोत्पलानि च ॥३७॥'च' इत्यधिकं पठ्यते कत्चित्पुस्तके / सु. सं. 71
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy