________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [कल्पस्थान भयुक्त इति / परगुणविध्वसो मात्सयम् / माया परब- करणभूतद्रव्यसाधकाः सूपव्यन्जनादिकारकाः, औदनिका उपन्धनबुद्धिः / अनुरक्तं सदाऽऽतुरलग्नं रागयुक्तम् / पटुं वक्तारं, कार्यभूतभक्तस्य साधकाः, पौपिकाः पूपादिभक्ष्याणां साधकाः प्रगल्भं धृष्ट, दक्षं चतुरं, आलस्यवर्जनं द्विरुक्तमत्यन्तनिषेधार्थम्। कन्दूका इत्यर्थः / अन्येऽत्र केचनेति वेसवारकारकादयः १७पूर्वोक्तगुणैः 'तत्त्वाधिगतशास्त्रार्थः' इत्यादिकैः / महानसे रसव- इतिज्ञो मनुष्याणां वाकचेष्टामुखवैकृतैः॥१८॥ त्याम् / तद्विद्यपूजितमिति तद्विद्यः पाकनिष्ठिततत्त्वज्ञानैः निशाना पाकनिष्ठिततत्त्वज्ञानः विद्याद्विषस्य दातारमेभिर्लिङ्गैश्च / द्धिमान् // भिषग्भिः पूजितम् / गयी तु 'अलुब्धमशठं भक्तं' इत्या. न ददात्यत्तरं पृष्टो विवक्षन् मोहमेति च // 19 // दिकं 'नित्यं सन्निहितागदम्' इत्यन्तं न पठति, पुनरुक्त अपार्थ बहु सङ्कीर्ण भाषते चापि मूढवत् // दोषत्वात् // 8-11 // स्फोटयत्यङ्गुलीभूमिमकस्माद्विलिखेद्धसेत् // 20 // प्रशस्तदिग्देशकृतं शुचिभाण्डं महच्छुचि // वेपथुर्जायते तस्य त्रस्तश्चान्योऽन्यमीक्षते // सजालकं गवाक्षाढ्यमाप्तवर्गनिषेवितम् // 12 // क्षामो विवर्णवक्रश्च नखैः किश्चिच्छिनत्यपि // 21 // विकक्षसृष्टसंसृष्टं सवितानं कृतार्चनम् // | आलभेतासकृद्दीनः करेण च शिरोरुहान् // परीभितस्त्रीपरुष भवेच्चापि महानसम् // 13 // निर्यियासुरपद्वारैर्वीक्षते च पुनः पुनः॥२२॥ तदेव महानसं कीदृशं कार्यमित्याह-प्रशस्तेत्यादि / वर्तते विपरीतं तु विषदाता विचेतनः॥ प्रशस्ता दिक् अत्राग्नेयी, देशस्तु प्रशस्तगुणसंपदा युक्तः, महत् तदधिकृतस्यैव विषदातृज्ञानमुद्दिशन्नाह-इङ्गितज्ञ इत्यादि / विस्तीर्ण, शुचि अनुपहतं, सजालकं जालकसंहितं, गवाक्षाढ्यं इङ्गितज्ञो वैद्यः / एभिर्लिङ्गैः वक्ष्यमाणैः / विवक्षन् वक्तुमिच्छन् / वातायनसमृद्धं, विकक्षसृष्टसंसृष्टं विगततृणस्थानसंपर्क, एतेन अपार्थ निरर्थकम् / त्रस्तश्चान्योन्यमीक्षत इति स्वपापकर्मोपलरसवत'समीपे तृणसंचयो न करणीय इत्युक्तं भवति, सवितानं म्भभयेन अन्यमन्यमीक्षत इति / क्षामः क्षीणः / विवर्णों वितानकसहितं, कृतार्चनं कृताग्निपूजनम् // 12 // 13 // मलिनवर्णः / हस्तेन केशान् आलभेत स्पृशेत् / असकृत् अनेतत्राध्यक्ष नियुञ्जीत प्रायो वैद्यगुणान्वितम् // | कवारम् / दीनो विलक्षः / निर्यियासुः निर्यातुमिच्छुः / अपंमहानसव्यापारिणमाह-तत्राध्यक्षमित्यादि / अध्यक्षम् द्वारैः अमार्गः ॥१८-२२॥अधिपतिम् / वैद्यगुणान्वितं वैद्यगुणैः कुलीनधार्मिकत्वादि- केचिद्भयात् पार्थिवस्य त्वरिता वा तदाशया // 23 // भिर्युक्तमित्यर्थः // असतामपि सन्तोऽपि चेष्टां कुर्वन्ति मानवाः // शुचयो दक्षिणा दक्षा विनीताः प्रियदर्शनाः॥१४॥ तस्मात् परीक्षणं कार्य भृत्यानामाहतैर्नृपैः // 24 // विषदपरीक्षणे च राज्ञा आदरपरेण भवितव्यमितीममर्थ संविभक्ताः सुमनसो नीचकेशनखाः स्थिराः॥ माता दृढं संयमिनः कृतोष्णीषाः सुसंयताः॥१५॥ सहेतुकं प्रतिपादयन्नाह-केचिदित्यादि / असतामपि असा धूनामपि / आदृतैः सादरैरित्यर्थः // 23 // 24 // तस्य चाशाविधेयाः स्युर्विविधाः परिकर्मिणः॥ अन्ने पाने दन्तकाष्ठे तथाऽभ्यङ्गेऽधलेखने // शुचय इत्यादि / दक्षिणा अभिजाताः, कुलीना इति यावत् / उत्सादने कषाये च परिषेकेऽनुलेपने // 25 // दक्षाः चतुराः। विनीता विनययुक्ताः, शक्तिवन्त इत्यर्थः / स्रक्षु वस्त्रेषु शय्यासु कवचाभरणेषु च // संविभक्ताः विभज्य कर्मणि नियोजिताः / स्थिरा अचपलाः / पादुकापादपीठेषु पृष्ठेषु गजवाजिनाम् // 26 // दृढं संयमिनः सोपशमा इत्यर्थः / सुसंयताः सुष्टु लोल्यादिदो-| विषजुष्टेषु चान्येषु नस्यधूमाञ्जनादिषु॥ षरहिताः, आयत्तपरिधानादिका वा इत्यर्थः / आज्ञाविधेया लक्षणानि प्रवक्ष्यामि चिकित्सामप्यनन्तरम् // 27 // आदेशकारिणः / परिकर्मिणः सूपकारादयः // 14 // 15 // - वधिलाने नाविध प्रयच्छन्ति तान्यदषितानि रक्षितं. आहारस्थितयश्चापि भवन्ति प्राणिनो यतः॥१६॥ दूषितेषु चिकित्सार्थ च लक्षणानि निर्देष्ट्रकामः प्राह-अन्न तस्मान्महानसे वैद्यः प्रमादरहितो भवेत् // इत्यादि / दन्तकाष्ठसहचरितं जिह्वानिर्लेखनं मुखशोधनकषायश्च महानसे बैद्यस्य सावधानत्वं सहेतुकमाह-आहारस्थितय | दन्तकाष्ठग्रहणेन गृह्यते / अवलेखने कङ्कतिकादौ केशप्रसाइत्यादि // 16 // धने / उत्साहने उद्वर्तने / परिषेके स्नाने / कषायोऽत्र रोध्रा. माहानसिकवोढारः सौपौदनिकपीपिकाः // 17 // | दिकस्तैलापनयनाय / स्रक्षु पुष्पमालासु / कवचं सन्नाहम् / भवेयुर्वैद्यवशगा ये चाप्यन्येऽत्र केचन // | पादपीठेषु पादाधारेषु / विषजुष्टेषु चान्येष्वित्यनेन शिरोभ्यङ्ग' तेषां परिकर्मिणां वैद्याधीनत्वमाह-माहानसिकवोढार | शिरस्त्राणादयो गृह्यन्ते // 25-27 // इत्यादि / महानसे नियुक्ता माहानसिका रसवतीपतय इत्यर्थः:। नृपभक्ताद्वलि न्यस्तं सविषं भक्षयन्ति ये॥ वोढारो वोढ़ादयो वेष्टिकर्मकराः काहारादयो वा / सौपा उप- तत्रैव ते विनश्यन्ति मक्षिकावायसादयः // 28 // 1 'पाकपरिनिष्ठिततत्त्वछै' इति पा०। १'ध्यामः' इति पा०। २'ध्यामो मलिनवस्त्रवर्णः' इति पा० /