________________ निबन्धसंग्रहाख्यव्याख्यासमुल्लसिता सुश्रुतसंहिता। अथ कल्पस्थानम्। - प्रथमोऽध्यायः। स्त्रियो दुष्टचित्ता विविधान् योगान् संयोगविषाणि प्राप्य, कदा चिदज्ञानात् सुभगेच्छया वा विविधान् योगान् सिसृक्षवो दातुअथातोऽनपानरक्षाकल्पं व्याख्यास्यामः // 1 // मिच्छन्त्यो राजानं निहन्युः। विषकन्योपयोगादा क्षणावतायथोवाच भगवान् धन्वन्तरिः॥२॥ दसूनरः। उकं च-"हन्ति स्पृशन्ती खेदेन गम्यमाना च चिकित्सास्थानानन्तरं कल्पस्थानमारभ्यते; यतश्चिकित्सा- | मेथुने / पक्कं वृन्तादिव फलं प्रशातयति मेहनम्"-ति / स्थानादिभूते द्विवणीयाध्याये 'विषजुष्टस्य विज्ञानं विषनिश्चयमेव | 'कृत्यता' गता इत्यत्र 'विकृतिं गताः' इत्यन्ये पठन्ति // 4-6 // च / चिकित्सितंच वक्ष्यामि कल्पे तु प्रविभागशः' इत्यनेन | यस्माच्च चेतोऽनित्यत्वमश्ववत् प्रथितं नृणाम् / श्लोकेन विषजुष्टवणस्य कल्पस्थाने प्रतिपादनं सूचितं तस्मात् , तत्रापि स्वस्थस्य व्याधिक्षीणस्य चान्नैरेव प्राणानां धारणं न विश्वस्यात्ततो राजा कदाचिदपि कस्यचित् // 7 // क्रियतेऽतः प्रागन्नपानरक्षाकल्प व्याख्यातुकामः प्राह-अथात ___न पर पूर्वोक्तेभ्यो रिपुप्रभृतिभ्यो राजा रक्षणीयोऽपि तु इत्यादि / अन्ने भक्ष्यमवरुद्धं घनसाधात् ; पाने लेह्यमवरुद्धं राशा कस्यापि विश्वासो न विधेयः, कुत इत्याह-यस्माचे. द्रवसाधर्म्यात् ; एवं चतुर्विधस्यापि रक्षाकल्पः / रक्षणं रक्षा, | त्यादि / अश्ववदिति आशुतमगत्या अश्वा उच्यन्ते, एतेन शीघ्रसा पुनरदुष्टस्य; दुष्टस्य पुनर्विषभेषजकल्पनात् कल्पः; रक्षया संचारित्वोपलक्षणार्थ चेतोऽनित्यत्वमुक्तं, यस्मादश्वस्येव शीघ्रसहितः कल्पो रक्षाकल्पः। आदिशब्दोऽत्र लुप्तनिर्दिष्टो द्रष्टव्यः, संचारित्वं नानाभावेन चेतसः, तस्मात् कदाचिदपि कस्यापि तेन दन्तकाष्ठादीनामपि लक्षणचिकित्सितकल्पनम् // 1 // 2 // विश्वासं न विदध्यान्महीपतिः। बैद्यविषये च विश्वासहेतुः सूत्र स्थाने 'विसृजत्यात्मनाऽऽत्मानं'–इत्यादिश्वोकेनाभिहितः॥७॥ 'धन्वन्तरिः काशिपतिस्तपोधर्मभृतां वरः॥ | कुलीनं धार्मिकं स्निग्धं सुभृतं संततोत्थितम् // सुश्रुतप्रभृतीच्छिष्याञ्छशासाहतशासनः॥३॥ अथ प्रथममन्नादीनां रक्षामेव निर्दिदिक्षुराह-धन्वन्तरिरि- | अलुब्धमशठं भक्तं कृतझं प्रियदर्शनम् // 8 // त्यादि / धन्वन्तरिः सुश्रुतप्रभृतीन् शिष्यान् शशास शिक्षितवान्। क्रोधपारुष्यमात्सर्यमायालस्यविवर्जितम् // ' तपोधर्मभृतां वर इति तपखिनां धार्मिकाणां च मध्ये श्रेष्ठः / जितेन्द्रियं क्षमावन्तं शुचिं शीलदयान्वितम् // 9 // अहतशासनः अनभिभूताज्ञ इत्यर्थः / अन्ये त्वेवं पठन्ति- | मेधाविनमसंश्रीन्तमनुरकं हितैषिणम् // 'दिवोदासः क्षितिपतिस्तपोधर्मश्रुताकरः। सुश्रुतप्रमुखाञ्छि- | पटुं प्रगल्भं निपुणं दक्षमालस्यवर्जितम् // 10 // ध्याञ्छशासाहतशासनः' इति / आकरः खनिः // 3 // पूर्वोक्तैश्च गुणैर्युक्तं नित्यं सनिहितागदम् // रिपवो विक्रमाकान्ता ये व स्खे कृत्यतां गताः॥ महानसे प्रयुञ्जीत वैधं तद्विद्यपूजितम् // 11 // सिसृक्षवः क्रोधविषं विवरं प्राप्य तादृशम् // 4 // स च वैद्यो गुणवानेव विश्वासभाजनमिति यस्य गुणान् विषैनिहन्युनिपुणं नृपतिं दुष्टचेतसः॥ निर्दिशन्नाह-कुलीनमित्यादि / कुलीनो यदुष्टबीजक्षेत्रतया स्त्रियो वा विविधान् योगान् कदाचित्सुभगेच्छया 5 नाकार्येषु प्रवर्तते, कुलमत्रायुर्वेदाध्यायिकुलं ब्राह्मणक्षत्रियविषकन्योपयोगाद्वा क्षणाजवादसून्नरः॥ वैश्यमेदेन त्रिविधं, कुलगुणसंपन्नशद्रेण सह चतुर्विधमियन्ये; तस्माद्वैद्येन सततं विषाद्रक्ष्यो नराधिपः॥६॥ 'तद्भवं' इति गयी। स्निग्धः मेहेन मित्रभावेन राज्ञा सह व्यक स्थितः, एतेन मित्रमिव सर्वथा रक्षति / सुमृतं सम्यग्मृतं नृपतिः कुतो रक्षणीय इत्याह-रिपव इत्यादि / सिसृक्षवः यथा च शरीरयात्रा भवति / तथा चोकं,-"सूपीदनं घृतमल स्रष्टुमिच्छवः / क्रोधेन विषं क्रोधविषम् / न केवलं रिपवः खे व्यजनं दृढममलिनं च वासः" इति / सततोत्थितः अहोराचात्मीया भृत्याः, कृत्यतां गताः विद्वेषं गताः / तथा च कृत्य त्रमध्ययनाध्यापनतदर्थचिन्तानृपशरीरखास्थ्यापादानेषु तत्परो शब्दार्थोऽमरकोषे,-"कृत्यं क्रियादेवतयोस्त्रिषु विद्विष्टकार्ययोः" इति / विवर छिद्रं प्राप्य, तादृशं नृपति वधक्षम, १'असंभ्रान्त' इति पा०।२'द म्यसनवर्जितम् इति पा०।