SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ 558 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं दीनभिधाय रोपणो व्रण इत्यनेन शोणितं चतुर्थमभिहितम् | त्पलमित्यादि / एतैर्व्यस्तैः समस्तैश्च क्षारादिदाहे कवलः // 50 // 6 // // 6 // 6 // तत्र त्रिकटुकवचासर्षपहरीतकीकल्कमालोड्य विभज्य भेषजं बुद्ध्या कुर्वीत प्रतिसारणम् // तेलशुक्तसुरामूत्रक्षारमधूनामन्यतमेन सलवणम-कल्को रसक्रिया क्षौद्रं चूर्ण चेति चतुर्विधम् // 69 // मिमतप्तमुपखिन्नमृदितगलकपोलललाटप्रदेशो अङ्गाल्यग्रप्रणीतं तु यथास्वं मुखरोगिणाम् // धारयेत् // 61 // लुप्तादिग्रहणगृहीतस्य प्रतिसारणस्य समासेन विधानमुद्दिशमुखस्यात्र कफस्थानलात् कफहर संशोधनमेव कवल त्रिक-माह-विभज्येत्यादि / रसक्रिया फाणिताकृतिः / मेषजं रसटुकादिद्रव्यैर्दर्शयन्नाह-तत्रेत्यादि // 61 // वीर्यगुणविपाकैर्वातादिदोषान् तदारब्धरोगांश्च प्रविभज्य, यथामुखं संचार्यते या तु मात्रा स (सा) कवलः स्मृतः॥ खं यद्यत्र प्रतिसारणं हितं तत्कृत्वैव मुखरोगिणां कुर्वीत कल्कामर्सचार्या तुया मात्रा गण्डषःस प्रकीर्तितः॥१२॥ दिभेदेन चतुर्विधं प्रतिसारणम् / अङ्गुल्यग्रप्रणीतलेन कोलास्थि अथ कवलगण्डूषयोः प्रतिखं भेदमाह-सुखमि- | मात्रखं प्रतिसारणस्य सूचयति / तथा च शालाक्ये-"कोलास्यादि / 62 // स्थिमात्रेण पिण्डेन यथादोषं यथाव्याधि पञ्च सप्त वा वारान् तापश्च धारयितव्योऽनन्यमनसोन्नतदेहेन याव हीनमध्यमोत्तमेषु व्याधिषु च प्रतिसारणं कुर्वीत / न चैनमति.. दोषपरिपूर्णकपोलत्वं नासास्रोतोनयनपरिप्लावश्च घर्षयेत् / अतिघर्षणादोषचोषदाहक्लेदश्वयथुतृष्णाभक्कच्छन्दवा- . भवति तदा विमोक्तव्यः, पुनश्चान्यो ग्रहीतव्य क्सङ्गा भवन्ति, असम्यक्प्रतिसारणात् पैच्छिल्यगुरुत्वानन्नाभिइति // 63 // लाषप्रमोहविकारानुपशयाः, सम्यकप्रतिसारणाद्वैशय लाघवं / क्षवथुरप्रसेकोऽन्नाभिलाषश्च"-इति // ६९॥कियन्तं कालं व्याप्य धारणीयस्तदाह-तावच धारयितव्य इत्यादि / दोषोऽत्र कफः / नासास्रोतः नासारन्ध्रम् // 63 // तस्मिन् योगमयोगं च कवलोक्तं विभावयेत् // 7 // एवं स्नेहपयःक्षौद्ररसमूत्राम्लसंभृताः॥ तानेव शमयेद व्याधीन कवलो यानपोहति // .. कषायोष्णोदकाभ्यां च कवला दोषतो हिताः॥६४॥ दोषघ्नमनभिष्यन्दि भोजयेच तथा नरम् // 71 // शोधनकवलस्य विधानं स्नेहादिष्वपि निर्दिशनाह-एव- इति सुश्रुतसंहितायां चिकित्सास्थाने धूममित्यादि / संभृताः सम्यकृताः। दोषत इति दोषव्याधिप्रत्य नस्यकवलग्रहचिकित्सितं नाम नीकभावेन / दोषप्रहणेन व्याधिः परिगृह्यते, कार्ये कारणोप चत्वारिंशोऽध्यायः / चारात् // 64 // तस्मिन् योगमित्यादि / योगादन्यः अयोगः, स पुनरिह हीनव्याघरपचयस्तुधिवेशचं वक्रलाघवम् // योगोऽतियोगब / अयोगं चेति चकारेण योगायोगातियोगचि- : इन्द्रियाणां प्रसादश्च कवले शुद्धिलक्षणम् // 65 // कित्सितं समुच्चीयते / दोषघ्नमिति येन दोषेण वातादिना मुखहीने जाध्यकफोत्क्लेशावरसज्ञानमेव च // रोग आरब्धः। (अत्र च कृष्णायाम-"सप्तवर्षमुपादाय अतियोगान्मुखे पाका शोषतृष्णारुचिलमाः॥६६॥ नस्यकर्म चतर्विधम् / प्रतिमर्शोऽथ वमनं जन्मप्रमृति शस्यते / शोधनीये विशेषेण भवन्त्येव न संशयः॥ धूमो द्वादशवर्षस्य कवलः पञ्चमे ततः / दोषव्याधिबलावस्था इदानीं योगादिलक्षणमुद्दिशबाह-व्याधेरित्यादि / अत्र वीक्ष्य चैतान प्रयोजयेत्"-इति)॥७॥७१ / / स्थानिखेन शोधनीय एव प्रधानः, तेन व्याघेरपचय इत्यादिकं शुद्धिलक्षणं विशेषेण शोधनीयस्य, सामान्येन पुनः स्नैहिका इति श्रीडल्ह(डणविरचितायां मिबन्धसंग्रहाख्यायो दीनामपि मुखपाकादि तु शोधनीयस्यैव, शेषाणां तु द्रव्यगुणा समस्खनिबन्धार्थज्ञापिकायां सुश्रुतटीकायां चत्वारिंशोऽध्यायः // 40 // दूधम् ॥६५॥६६॥तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च // 67 // इति भगवता श्रीधन्वन्तरिणोपदिष्टायो सक्षौद्रो दग्धवक्रस्य गण्डूषो दाहनाशनः॥ तच्छिष्येण महर्षिणा सुश्रुतेन विरकवलस्य विधिह्येष समासेन प्रकीर्तितः॥ 68 // चितायां सुश्रुतसंहितायां चिकिभागन्तुकय क्षारादिदाहस्य कवलमुद्दिशबाह-तिला नीलो सास्थानं समाप्तम्।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy