SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ अध्यायः 40] सुश्रुतसंहिता। 557 प्रधमनप्रयोगविषयावधारणं-चेतोविकारकृमिविषाभिपन्ना- मुपहन्ति, मूत्रोच्चारान्ते सेवितो दृष्टेर्गुरुत्वमपननामित्यादि / अत्राह विदेहः,-"नाडी षडङ्गुलायामा द्विमुखी | यति, कवलाअनान्ते सेवितो दृष्टिं प्रसादयति, च तया धमेत् / त्रिचूर्ण मुचुटीमात्रमेष प्रधमने विधिः // भुक्तवता सेवितः स्रोतसां विशुद्धिं लघुतां चापाशुक्तिप्रमाणं जिलेद्वा बद्धं सूक्ष्मेण वाससा' इति / तर्जन्य- दयति, वान्तेनासेवितः स्रोतोविलग्नं श्लेष्माणम हुष्ठाप्रमात्रग्राह्यं चूर्ण मुचुटीमात्रम् / गयी तु प्रतिमर्शानन्तर- पोह्य भक्ताकाङ्क्षामापादयति, दिवास्वप्नोत्थितेनासेमवपीडप्रधमने प्राह // 46 // | वितो निद्राशेष गुरुत्वं मलं चापोह्य चित्तैकायं - नस्येन परिहर्तव्यो भुक्तवानपतर्पितोऽत्यर्थतरु- जनयति, सायं चासेवितः सुखनिद्राप्रबोधं णप्रतिश्यायी गर्भिणी पीतस्नेहोदकमद्यद्रवोऽजीर्णी चेति // 52 // दत्तबस्तिः कुद्धो गरार्तस्तृषितः शोकाभिभूतः | ईषदुच्छिवतः स्नेहो यावद्वक्रं प्रपद्यते // श्रान्तो बालो वृद्धो वेगावरोधितः शिरःस्नातुका- नस्ये निषिक्तं तं विद्यात् प्रतिमर्श प्रमाणतः॥५३॥ मश्चात; अनातव चाभ्र नस्यधूमा पारहरत् // 47 // प्रतिमर्शप्रमाणमाह-ईषदित्यादि / वृद्धवाग्भटे चान्यथा अतः परं नस्यानहोपदेशः-नस्येनेत्यादि / अनातवे प्रतिमर्शप्रमाणम् / तथा च-"प्रमाणं प्रतिमर्शस्य बिन्दुद्विचेत्यादि चकारादातवेऽप्यः // 47 // तयमिष्यते / बिन्दु येन चोक्लेशो नानुक्लिष्टस्य जायते // तत्र हीनातिमात्रातिशीतोष्णसहसाप्रदानादति- निहितो यत्र वा स्नेहो न साक्षादुपलभ्यते"-इति / शिरोप्रविलम्बितशिरस उच्छिकृतो विचलतोऽभ्यवह- विरेचननेहवत् प्रतिमर्शस्नेहोऽपि नाभ्यवहरणीयः / तथाहि रतो वा प्रतिषिद्धप्रदानाच्च व्यापदो भवन्ति तृष्णो- विदेहः-"उच्छि छैन पिबेत् स्नेहं निष्ठीवेन्मुखमागतम्"द्वारादयो दोषनिमित्ताः क्षयजाश्च // 48 // | इति / नस्यादिषु नरावस्थिककालस्तन्त्रान्तरादनुसर्तव्यः; तथा - इदानीं नस्यव्यापदः कारणसहिताः प्रतिपादयति-तत्र | च कृष्णात्रेयः-"सप्तवर्षमुपादाय नस्य कर्म चतुर्विधम् / हीनातिमात्रातिशीतोष्णेत्यादि / दोष निमित्ता इति दोषोत्क्लेश- प्रतिमर्शोऽथ वमनं जन्मप्रभृति शस्यते / धूमोऽथ द्वादशे वर्षे निमित्ताः, क्षयजाश्चेति दोषक्षयजाः // 48 // कवलः पञ्चमे मतः / दोषव्याधिबलावस्थां वीक्ष्य चैताम् भवतश्चात्र प्रयोजयेत्" इति // 51-53 // नस्ये शिरोविरेके च व्यापदो द्विविधाः स्मृताः॥ नस्येन रोगाः शाम्यन्ति नराणामूर्वजत्रुजाः // दोषोत्क्लेशात् क्षयाच्चैव विज्ञेयास्ता यथाक्रमम् // 49 इन्द्रियाणां च वैमल्यं कुर्यादास्यं सुगन्धि च // 54 // उक्तमेवार्थ पद्येन स्पष्टीकुर्वन्नाह-भवतश्चात्रेत्यादि / यथा- | हनुदन्तशिरोनीवात्रिकबाहरसां बलम् // क्रममिति. स्नैहिकनस्ये दोषोत्क्लेशजाः, शिरोविरेचने क्षयजा वलीपलितखालित्यव्यङ्गानां चाप्यसंभवम् // 55 // व्यापदो भवन्तीति // 49 // | इदानीं सामान्येन नस्यफलमाह-नस्येन रोगा इत्यादि दोषोक्लेशनिमित्तास्तु जयेच्छमनशोधनैः॥ अथ क्षयनिमित्तासु यथावं बृंहणं हितम् // 50 // | तैलं कफे सवाते स्यात् केवले पवने वसाम् / दोषोत्क्लेशनिमित्ता इत्यादि / शमनशोधनैरिति तत्राल्पे दद्यात्सपिः सदा पित्ते मज्जानं च समारुते॥५६॥ शमनं, प्रभूते शोधनम् // 50 // चतुर्विधस्य स्नेहस्य विधिरेवं प्रकीर्तितः // प्रतिमर्शश्चतुर्दशसु कालेधूपादेयः; तद्यथा श्लेष्मस्थानाविरोधित्वात्तेषु तैलं विधीयते // 57 // तल्पोत्थितेन, प्रक्षालितदन्तेन, गृहान्निर्गच्छता, [... - अतः स्नेहान् दोषप्रत्यनीकत्वेन विभजति-तैलमित्यादि // 56 // 57 // व्यायामव्यवायाध्वपरिश्रान्तेन, मूत्रोच्चारकवलाञ्जनान्ते, भुक्तवता, छर्दितवता, दिवास्वप्नोत्थितेन, अतः परं प्रवक्ष्यामि कवलग्रहणे विधिम् // सायं चेति // 51 // चतुर्धा कवलः स्नेही प्रसादी शोधिरोपणौ // 58 // स्निग्धोष्णैः स्पैहिको वाते, स्वादशीतैः प्रसादनः। तत्र तल्पोत्थितेनासेवितः प्रतिमर्शी रात्रावुप- चितं नासास्रोतोगतं मलमुपहन्ति मनःप्रसादं च | पित्ते, कट्वाललवणै रूक्षोणः शोधनः कफे॥ 59 // - कषायतिक्तमधुरैः कटूष्णे रोपणो घणे // करोति, प्रक्षालितदन्तेनासेवितो दन्तानां दृढतां : वदनसौगन्ध्यं चापादयति, गृहानिर्गच्छता सेवितो ता चतुर्विधस्य चैवास्य विशेषोऽयं प्रकीर्तितः // 6 // ततो नस्यमभिधाय शिरोरोगमुखरोगावजयकारणं कवलननासास्रोतसः क्लिन्नतया रजोधूमो वा न - हमुद्दिशन्नाह-अत ऊर्ध्वमित्यादि / दोषभेदेन त्रिषु नैहिकाबाधते, व्यायाममैथुनावपरिश्रान्तेनासेवितःश्रम१ 'वेगावरोधनः' इति पा० / १'त्रिस्थूणदर्शनमभिधाय' इति पा० / बोलोन बोकेशमा
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy