SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं मुच्यते / प्रायोगिके बिन्दवोऽष्टौ स्नैहिके शुक्तिरिष्यते // दोषो- | येत् // अध्यर्धा द्विगुणां वाऽपि त्रिगुणां वा चतुर्गुणाम् / च्छायं समासाद्य दद्याद्वित्रिचतुर्गुणम्"-इति // 28 // यथाव्याधि विदिखा तु मात्रां समवचारयेत्" इति // 36 // स्नेहनस्यं नोपगिलेत्कथंचिदपि बुद्धिमान् // 29 // / नस्ये त्रीण्युपदिष्टानि लक्षणानि प्रयोगतः॥ शृङ्गाटकमभिप्लाव्य निरेति वदनाद्यथा // शुद्ध(द्धि)हीनातिसंज्ञानि विशेषाच्छास्त्रचिन्तकैः३७ कफोक्लेशभयाच्चैनं निष्ठीवेदविधारयन् // 30 // लाघवं शिरसः शुद्धिः स्रोतसां व्याधिनिर्जयः॥ , नोपगिलेन पिबेत् / तथा हि विदेहः,-निष्ठीवेन पिबे-चित्तेन्द्रियप्रसादश्च शिरसः शुद्धिलक्षणम् // 38 // मस्यं व्यापदः पिबतस्विमाः / भवन्ति कासश्छार्दैश्च कुत्साऽन्ने | कण्डूपदेहौ गुरुता स्रोतसां कफसंस्रवः॥ वमथुस्तथा-" इति / क्वचिन्नस्यपानमप्युक्तं विदेहेनैव,- मूर्ध्नि हीनविशुद्धे तु लक्षणं परिकीर्तितम् // 39 // "क्षीणं मांसं बलं यस्य वातार्तिश्चोर्ध्वजत्रुजा / सुदीप्ताग्निः स्नेह- मस्तलङ्गागमो वातवृद्धिरिन्द्रियविभ्रमः॥ सात्म्यः स नस्यं नासया पिबेत् // धातूंश्च तर्पयेद्देहे पीतं नस्यं शन्यता शिरसश्चापि मूर्ध्नि गाढविरेचिते // 40 // तु नस्ततः" इति / शृङ्गाटकमित्यादि ।-नासाकर्णस्रोतोक्षि- हीनातिशुद्धे शिरसि कफवातघ्नमाचरेत // जिह्वातर्पणीनां सिराणां संनिपातः शृङ्गाटकः / निष्ठीवेदिति सम्यग्विशुद्ध शिरसि सपिनस्यं निषेचयेत् // 41 // वदनप्राप्तं मुश्चेत्, वामदक्षिणयोरिति वाक्यशेषः / तथाच (एकान्तरं यन्तरं वा सप्ताहं वा पुनः पुनः॥ शुद्धवाग्भट,-"अनभ्यवहरंश्च वामदक्षिणपाश्वेयोनिष्ठी- एकविंशतिरात्रं वा यावद्वा साधु मन्यते // 42 // वेत् , एकपार्श्वष्ठीवने न सर्वाः सिरा मेषजेन सम्यग्व्याप्यन्ते" | मारुतेनाभिभूतस्य वाऽत्यन्तं यस्य देहिनः॥ इति // 29 // 30 // द्विकालं चापि दातव्यं नस्यं तस्य विजानता)॥४३॥ दत्ते च पुनरपि संवेद्य गलकपोलादीन् धूम- नस्ये इत्यादि / शास्त्रचिन्तकैः विदेहादिभिः / मस्तुलुङ्गः मासेवेत, भोजयेच्चैनमभिष्यन्दि, ततोऽस्याचारि- शिरोऽन्तर्घताकारः / सपिनस्यं निषेचयेदिति पित्तप्रकृती, वातकमादिशेत्; रजोधूमस्नेहातपमद्यद्रवपानशिरःस्ना- 100 प्रकृतौ तु पक्वतैलमेव // 37-43 // .. नातियानक्रोधादीनि च परिहरेत् // 31 // | अवपीडस्तु शिरोविरेचनवदभिष्यण्णसर्पदष्टविपश्चात्कर्माह-दत्ते च पुनरपि संखेयेत्यादि / धूममासे संक्षेभ्यो दद्याच्छिरोविरेचनद्रव्याणामन्यतमैमव. वेतेति वाक्शतानन्तरं; तथाच भोजः,-"वाक्शतादूर्ध्वमु | पिण्यावपीड्य च, शर्करेक्षुरसक्षीरघृतमांसरसानात्थाय धूमं प्रायोगिकं पिबेत्" इति / अभिष्यन्दि उपलेप | मन्यतमं क्षीणानां शोणितांपत्ते च विद्ध्यात् // 44 // कारि / आचारिकमिति आचारप्राप्तं युक्तमित्यर्थः / दिवाखाना कृशदुर्बलभीरूणां सुकुमारस्य योषिताम् // दिकमयुक्तांश्च रजोधूमादीन् परिहरेत् // 31 // शृताः स्नेहाःशिरशुद्ध्यै कल्कस्तेभ्यो यथा हितः४५ तस्य योगातियोगायोगानामिदं विज्ञानं भवति३२ यद्यप्यवपीडादौ प्रतिमर्शः पूर्वमुद्देशसूत्रे प्रतिपादितः, तथालाघवं शिरसो योगे सुखस्वप्नप्रबोधनम् // ऽपि सर्वदोषोपयोज्यतया परिहार्यरहितत्वेन. पश्चानिर्देशं करिविकारोपशमः शुद्धिरिन्द्रियाणां मनःसुखम् // 33 // कफप्रसेकः शिरसो गुरुतेन्द्रियविभ्रमः॥ ध्यतीति असर्वदोषोपयोज्यं सपरिहारं चावपीडमाह-अवलक्षणं मूर्ध्यतिस्निग्धे रूक्षं तत्रावचारयेत् // 34 // पीड इत्यादि / अभिष्यन्नो मेदःकफाभिव्याप्तशिरः / पिप्पली विडङ्गादिशिरोविरेचनद्रव्याणामेकतमं प्राप्य, पिष्ट्वा कल्कं, अयोगे वातवैगुण्यमिन्द्रियाणां च रूक्षता॥ रोगाशान्तिश्च तत्रेष्टं भूयो नस्यं प्रयोजयेत् // 35 // चकारादेतेषां क्वाथेनातं पिचुनतकमवपीड्य शिरोविरेचनवद्यगयी बयोगलक्षणं न पठति, प्रतिपादितस्य प्रायोगिक थाक्रमं चतुःषडष्टबिन्दुप्रमाणं हीनादिमात्राखवपीडं दद्यात् / नस्यस्य खस्थविषयस्यायोगे वातवैगुण्यं न संभवति; यच्चायोगे तस्य च तत्रान्तरे विषार्तादीनां संज्ञाप्रबोधनत्वेन रक्तपित्ता. वातवैगुण्यं तदवस्थाविषये // 32-35 // दीनां स्तम्भनत्वेन द्वैविध्यम् / तथा च विदेहः,-"विषाभि घातसंन्यासमू मोहापतन्त्रके। मदापस्मारकामातिचिन्ताकोचत्वारो बिन्दवः षड्वा तथाऽष्टौ वा यथावलम्॥ धभयादिषु / मानसेषु च रोगेषु मूढव्याकुलचेतसाम् / संज्ञाप्रशिरोविरेकस्नेहस्य प्रमाणमभिनिर्दिशेत् // 36 // / बोधहेवर्थमवपीडं प्रयोजयेत् // शिरोविरेचननेहमुष्काख्यं(?) स्नेहननस्य विशेषमुद्दिशञ्छिरोविरेचननस्यस्य मात्रामुपदिश तद्विरेचनम् / क्षौद्रादिकल्कपिष्टं च स्तम्भनं लवपीडनम्"माह-चत्वारो बिन्दव इत्यादि / प्रत्येकमेव नासापुटयो-न इति // 44 // 45 // मध्योत्तमेष्वेषु दोषपुरुषबलेषु चतुःषडष्टबिन्दवः स्नैहिकस्य शिरोविरेचनस्य / तथा च विदेहा, "चतुरश्चतुरो बिन्दूनेकैक चेतोविकारकृमिविषाभिपन्नानां चूर्ण प्रधमेत्॥४६॥ स्मिन् समाचरेत् / एषा लध्वी मता मात्रा तथा शीघ्र विरेच 1 श्लोकद्वयं हस्तलिखितपुस्तके न पठ्यते / 2 'अन्यतममासाब शीर्ष' इति पा. इति पा०। 3 'करकोऽन्येभ्यस्तथा हितः' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy