________________ अध्यायः 40] सुश्रुतसंहिता। मायुचर्मेत्यादि / वामनीयद्रव्याणि मदनफलादीनि संशोधनसं• मुखेनैव नासया न कथञ्चन / विलोमतो गतो धूमः कुर्याशमनीयोक्तानि // 4 // दर्शन विभ्रमम्" इति / विशेषतस्तु प्रायोगिकमित्यादि / तत्र बस्तिनेत्रद्रव्यधूमनेत्रद्रव्याणि व्याख्यातानि | शिरोगतधर्मनीनां लक्षणविशेषमाश्रित्य प्रायोगिकं घ्राणेनादभवन्ति / धूमनेत्रं तु कनिष्ठिकापरिणाहमग्रे कला- | दीत, सामान्यतः पुनरुरःशिरोरोगसंभवानामुभयमार्गेणापि, यमात्रस्रोतो मूलेऽङ्गुष्ठपरिणाहं धूमवर्तिप्रवेशस्रो-| तन्त्रान्तरदर्शनात् ; तथाच विदेहः,-"प्रयोगपाने पूर्व वा तोऽङ्गुलान्यष्टचत्वारिंशत् प्रायोगिके, द्वात्रिंशत् नासया धूममाचरेत्" इति / पूर्व वा नासया धूममाचरेदिस्नेहने, चतुर्विंशतिरेचने, षोडशाङ्गुलं कासघ्ने त्यनेन क्वचिन्मुखेनापि प्राक् पेय इत्यवगम्यते। उभयमार्गपानवामनीये च। एतेऽपि कोलास्थिमात्रच्छिद्रे भवतः। हेतुश्चक्षुष्येणदर्शितो यथा-"उरःकण्ठादिरोगेषु मुखेनैव वणनेत्रमष्टाङ्गुलं व्रणधूपनार्थ कलायपरिमण्डलं पिबेन्नरः। शिरःकर्णाक्षिनासास्थे नासातो धूममाचरेत्" इति। स्नैहिक मुखनासाभ्यामिति कण्ठोरःसमाश्रिते वाते मुखेन, शिरःकुलत्थवाहिस्रोत इति // 5 // समाश्रिते वाते नासया, उभयमार्गेण पानाहॊ मुखेन पूर्व पिबेअत्रव धूमनेत्रद्रव्याणि संक्षेपार्थमतिदेशेनातिदिशन्नाह | त्पश्चान्नासिकयेति / वैरेचनिकमिति उक्लिष्टकफाभिव्याप्तकण्ठोतत्र बस्तिनेत्रद्रव्यरित्यादि / बस्तिनेत्रद्रव्यः सुवर्णरूप्यत्रपुसी रसो नासया, अनुक्लिष्टकफः पुनर्वैरेचनिकमपि प्राग्वफ्रेण; तथा सताम्रकांस्यादिभिः / अत ऊर्च नेत्रस्य दीर्घखच्छिद्राणां प्रमा च वाग्भटः,-"प्राक् पिबेन्नासयोक्लिष्ट दोषे घ्राणशिरोगते / णमाह-धूमनेत्रमित्यादि / कनिष्ठिकापरिणाहमिति कनिष्ठिका | उत्क्लेशनार्थ वक्रेण विपरीतं तु कण्ठगे-"। मुखेनैवेति इतरौ समस्थूलम् / अग्रे मुखनासिकाप्रणयनस्थाने, मूले वर्तिसंवरण कासन्नवामनीयौ मुखेनैव पेयौ, कासस्य वामनीयस्य च रोगस्थाने, अङ्गुष्ठपरिणाहम् अङ्गुष्ठसमस्थूलम् / धूमवर्तिप्रवेशस्रोत स्योरःकण्ठगखात् // 6-9 // इति यावता स्रोतसा धूमवर्तिप्रवेशो भवति तावन्मात्रस्रोतस्कम् / मूलच्छिद्रमानं चतुर्वपि प्रतिपाद्य पृथग्दैर्घ्यमानमाह-अङ्गु तत्र प्रायोगिके वति व्यपगतशरकाण्डां निवातालान्यष्टचत्वारिंशदित्यादि / दशाङ्गुलं वा वामनीयमिति केचित् | तपशुष्कामगारेष्ववदीप्य नेत्रमूलस्रोतसि प्रयुज्य पठन्ति, तच गयदासेन विदेहमतानुसारिणाऽसम्यगिति धूममाहरेति ब्रूयात्; एवं स्नेहनं वैरेचनिकंच प्रतिपादितम् / ऋजत्रिकोषाफलितपर्वत्रयविरचित नेत्रस्य कुयोदिति / इतरयोव्यपेतधूमाङ्गारे स्थिरे समातन्त्रान्तरादवगन्तव्यम् / व्रणनेत्रमष्टाङ्गुलमित्यादि / कलायपरि 5. हिते शरावे प्रक्षिप्य वर्ति मूलच्छिद्रेणान्येन शरा. मण्डलं गुटिकामुखम् // 5 // वेण पिधाय तस्मिन् छिद्रे नेत्रमूलं संयोज्य धूम___ अथ सुखोपविष्टः सुमना ऋज्वधोदृष्टिरतन्द्रितः | पुनरपि धूमं पाययेदादोषविशुद्धः; एष धूमपानो मासेवेत, प्रशान्ते धूमे वर्तिमवशिष्टां प्रक्षिप्य स्नेहाक्तदीप्तायां वति नेत्रस्रोतसि प्रणिधाय धूमं पायविधिः॥१०॥ पिबेत् // 6 // तत्र प्रायोगिके वर्तिमित्यादि / स्थिरे अचले। समाहिते मुखेन तं पिबे शोभनकारितया स्थापिते / मूलच्छिद्रेणेति मूले छिद्रं यस्य तेन मुखपीतं मुखेनैव वमेत् पीतं च नासया // 7 // | मूलच्छिद्रेणान्येन शरावेण / वर्ति धूमवर्ति चूर्ण वा // 10 // मुखेन धूममादाय नासिकाभ्यां न निहरेत् // तत्र शोकश्रमभयामढुण्यविषरक्तपित्तमदमूतेन हि प्रतिलोमेन दृष्टिस्तत्र निहन्यते // 8 // दाहपिपासापाण्डुरोगतालुशोषच्छर्दिशिरोऽ विशेषतस्तु प्रायोगिकंघ्राणेनाददीत, नैहिकं मु- भिघातोद्गारापतर्पिततिमिरप्रमेहोदराध्मानोर्ववाखनासाभ्यां, नासिकया वैरेचनिकं, मुखेनैवेतरौ 9 तार्ता बालवृद्धदुर्बलविरिक्तास्थापितजागरितगअथानन्तरं धूमपानविधानमाह-अथ सुखोपविष्ट इत्यादि। र्मिणीरक्षक्षीणक्षतोरस्कमधुघृतदधिदुग्धमत्स्यमसुखोपविष्ट ऋज्वघोदृष्टिरिति कायनियमः / सुमना इति क्रोधा- द्ययवागूपीताल्पकफाश्च न धूममासेवेरन् // 11 // द्यपगमान्मनोनियमः। अतन्द्रितः अनलसः / स्नेहाक्तदीप्ताग्रा- ____ इदानीं धूमानोपदेशः-तत्र शोकश्रमभयेत्यादि / तत्र मिति पूर्व स्नेहातां पश्चाद्दीप्तायाम् / मुखेनेत्यादि उभयमार्ग- शोकादिभिरूज़वातान्तैः सहार्तशब्दः प्रत्येकमभिसंबध्यते 11 पाना) मुखेन पूर्व पिबेत् पश्चान्नासिकयेति / तदुभयपीतं | अकालपीतः कुरुते भ्रमं मूछी शिरोरुजम् // पञ्चप्रकारमप्युरःप्राप्तं मुखेन वमनीयं न कथमपि नासिक- घ्राणश्रोत्राक्षिजिह्वानामुपघातं च दारुणम् // 12 // येति दर्शयन्नाह-मुखपीतमित्यादि / मुखेन पीतं मुखेनैव अकालपीतस्य व्यापदुद्भवं दर्शयन्नाह-अकालपीत वमेत् , नासिकयाऽपि पीतं मुखेनैव वमेत् / प्रतिलोमेन व्याप- इत्यादि // 12 // दमाह-प्रतिलोमेनेत्यादि / तथा च चक्षुष्येणः,-"निर्वमेत्तु १'विलोमगो ह्याशु' इति पा०। 2 'शिरोरोगसंभवाना' 1 लेहाता प्रदीप्तायां' इति पा०. इति पा०। ३०च्यपेतधूमोद्वारे' इति पा० / सु० सं०७.