SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ 552 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं अध्यशनमजीर्णे भोजनं, ताभ्यां मरणं भयावहो रोगो वा। धूमः पञ्चविधो भवति तद्यथा-प्रायोगिकः, असात्म्यभोजनमित्यादि / ये अनात्मवन्तः पुरुषा अप्रमाणतः हिको, वैरेचनिकः, कासघ्नो, वामनीयश्चेति // 3 // पशुवद्धञ्जते ते अजीर्ण प्राप्नुवन्ति; अजीर्ण त्रिविधम् आमविद- तेष्वाद्यस्य धूमस्य विषयमेदप्रतिपादनाय पाञ्चविध्यमाहग्धविष्टब्धमेदेन वातादिभिः, चतुर्थ रसाजीणे परिगृह्यते / किं- धूम इत्यादि / कासनवामनीययोरत्रैवान्तर्भावात्रिविध इत्यन्ये / विशिष्टं ? रोगानीकस्य रोगसमूहस्य मूलम् / क्रोधादिषु व्यापत्सु | तंत्र प्रयोगः स्वस्थस्य सततोपयोगस्तत्र साधुः प्रायोगिकः; सच आयासशोकाभ्यामेकैका, चिरासनस्थानाभ्यामप्यन्ये, शीतस- श्लेष्माणमुत्क्लेशयति, उक्लिष्टं चापकर्षति, शमयति वातं, स्नेहम्भोगतोयानां सेवया पुनरेकैका, वातातपाभ्या द्वे, तथा विरुद्धा- नविरेचनाभ्यां तुल्यखात् / कासहरसात् कासनः; स पुनरुरःध्यशनाभ्यां द्वे, अन्याः सुबोधाः, इत्येवं पञ्चदश // 25-37 // कण्ठरोगहरोऽप्यावस्थिक एव / अभिष्यण्णशिरसि शिरो व्यापदां कारणं वीक्ष्य व्यापत्स्वेतासु बुद्धिमान् // विरेचयतीति विरेचनः, विरेचन एव वैरेचनः; वैरेचनः श्लेष्माप्रयतेतातुरारोग्ये प्रत्यनीकेन हेतुना // 38 // णमुत्क्लेश्यापकर्षयति, रोक्ष्यात्तैक्षण्यादौष्ण्याशिद्याच्च / रूक्षस्य तासु सर्वासु संक्षेपेण चिकित्सितं निर्दिशन्नाह-व्यापदा- स्नेहाय प्रभवतीति स्नैहिकः; स च वातं शमयति, स्नेहनादुपमित्यादि / व्यापदाम् उपद्रवाणां, कारणं विप्रकृष्टं क्रोधादिकं, लेपनाच / वामयतीति वामनीयः, स पुनरुत्कृष्टकफाभिपन्नकसन्निकृष्टं पित्तादिकं, वीक्ष्य उपलभ्य, प्रत्यनीकेन हेतुना विप्र- | ण्ठोरसः // 3 // कृष्टकारणप्रत्यनीकेन उपद्रवप्रत्यनीकेन वातादिप्रत्यनीकेन वा। तत्रैलादिना कुष्ठतगरवयेन श्लक्ष्णपिष्टेन द्वादअत एव बुद्धिमगृहणं, बुद्धिमान् भिषगातुरारोग्यविषये शाङ्गुलं शरकाण्डमङ्गुलिपरिणाहं क्षौमेणाष्टाङ्गुलं प्रयत्नं कुर्वीत // 38 // वेष्टयित्वा लेपयेदेषा वर्तिः प्रायोगिके, स्नेहफलविरिक्तवान्तैर्हरिणैणलावकाः सारमधूच्छिष्टसर्जरसगुग्गुलुप्रभृतिभिः स्नेहमित्रैः शशश्च सेव्यः समयूरतित्तिरिः॥ स्नैहिके, शिरोविरेचनद्रव्यैरेचने, बृहतीकण्टकासषष्टिकाश्चैव पुराणशालय रिकात्रिकटुकासमर्दहिङ्ग्विङ्गुदीत्वड्मनःशिला- .. स्तथैव मुद्दा लघु यच्च कीर्तितम् // 39 // च्छिन्नरुहाकर्कटशृङ्गीप्रभृतिभिः कासहरैश्च का. इति सुश्रुतसंहितायां चिकित्सास्थाने आतु- | सने, वायुचर्मखुरशृङ्गकर्कटकास्थिशुष्कमत्स्यवरोपद्रवचिकित्सितं नामैकोनचत्वारिं- लूरकृमिप्रभृतिभिर्वामनीयैश्च वामनीये // 4 // शोऽध्यायः॥ 39 // तस्य पञ्चविधस्यापि दहनबाह्याश्रयधूमवर्तिसाधनद्रव्याणि असात्म्यभोजनं बलवर्णहरं प्रतिपादितं, तत् किमत्र सात्म्य सास्य निर्दिशन्नाह-तत्रैलादिनेत्यादि / एलादिवर्गे कुष्ठतगरौ वज्यौं / यदपेक्षयाऽन्यदसात्म्यमिति सात्म्यमेवाह-विरितवान्तैरि-तथा च निमिः,-"धूमो हि वक्रकुष्ठाभ्यां विलालयति त्यादि / इह निर्दिष्टादन्यदनुपदिष्टमाह-लघु यच्च कीर्तितमिति।। शक्तितः। मस्तिष्कं तद्धि-विष्यण्णं नाशाय प्रतिपद्यते" इति। विष्किरजाङ्गलेषु शालिषष्टिकेषु मुद्ादिषु चोक्तादन्यदपि यच्च | तस्मात् कुष्ठतगरवर्जितेनैलादिना लेपयेत् / शरकाण्डः शरेलघु प्रोक्तं तच सेव्यमित्यर्थः / जेजटाचार्यस्त्वन्यथा | षिका / अङ्गुलिपरिणाहं कनिष्ठिकाङ्गुलिसमस्थौल्यं; अन्तयोर्चव्याख्यानयति, यथा-विरिक्तवान्तरित्याद्यारम्भप्रयोजनं विरिक्त- गुलं विहाय वर्तिः। शरकाण्डस्य सुखापकर्षणार्थ क्षोमेणाष्टाङ्गकथितविधिनियमार्थ वमनानुक्तविधिप्रापणार्थ च यतो विरि-लवेष्टनम् / यदेतदष्टाङ्गुलं वर्तिप्रमाणमुक्तं प्रायोगिके तदष्टचखाकस्य प्रमाणापेक्षया यवाग्वादिक्रम एकशो द्विशत्रिशश्च विहितो रिंशदङ्गुले नेत्रे ज्ञातव्यं, सर्वधूमनेत्रेभ्यः षड्भागप्रमाणा वर्तिः न वान्तस्य // 39 // कार्येति तन्त्रान्तरप्रतिपादनात् / तथा च विदेहा,-"अङ्गुष्ठइति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां परिणाहेन मध्ये स्थूलाऽन्तयोस्तनुः / धूमनेत्रस्य षड्भागं वर्तिसुश्रुतव्याख्यायां चिकित्सास्थाने एकोन मानं प्रचक्षते-" इति (शरकाण्डस्य मानं बोध्यम् ) स्नेहफलचत्वारिंशत्तमोऽध्यायः // 39 // सारमधूच्छिष्टेत्यादि / स्नेहफलानां तिलादिशिबिमीतकादिफलानां, सारः तदन्तर्गतो मज्जा / तथा नेत्रचतुर्भागेन शरेषिका ग्राह्या, एवं स्नैहिकादिषु चतुर्वपि धूमेषु यथाखं नेत्रमानात् चत्वारिंशत्तमोऽध्यायः। षष्ठभागेन वर्तिप्रमाणमुकं भवति / प्रभृतिग्रहणेन द्राक्षासल्लअथातो धूमनस्यकवलग्रहचिकित्सितं व्याख्या कीखपुरादिकम् / शिरोविरेचनद्रव्याणि- विडङ्गखरमजरीमस्यामः॥१॥ धुशिग्रुसूर्यवल्लीपीलुपिप्पलीसिद्धार्थकसुरसार्जकप्रभृतीनि / कास हरैश्चति कासहराणि गुणोपवर्णने शास्त्रे तत्प्रतिषेधे च प्रोक्तानि। यथोवाच भगवान् धन्वन्तरिः॥२॥ अथेत्यादि / कवलशब्देनात्र चिकित्सितसादृश्याद्दण्डूष- 1 'तत्र नित्यप्रयोगे साधुः प्रायोगिकः' इति पा० / 2 'प्रायोप्रतिसारणे उपलक्ष्येते // 1 // 2 // | गिकी' इति पा०। तत्रलादिनेत्याला कवान्तरि- तथा टमाह- ल
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy