SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ अध्यायः 39] सुश्रुतसंहिता। 551 wwwwwwwwwwwwwwwwwwwwwwwwwwwwwww समानानन्तरं सप्तरात्रं नेत्रस्तम्भनालंच तांस्तांश्चान्यानुपद्रवा // केवलं स्नेहपीतो वा वान्तो यश्चापि केवलम् // कुध्यतः कुपितं पित्तं कुर्यात्तांस्तानुपद्रवान् // स सप्तरात्रं मनुजो भुञ्जीत लघु भोजनम् // 21 // आयास्यतःशोचतोवा चित्तं विभ्रममृच्छति // 25 // पञ्चकर्माङ्गयोरेव नेहवमनयोर्यथोक्तानसंसर्जननियमो नान्य मैथुनोपगमाद्धोरान् व्याधीनामोति दुर्मतिः॥ वेति दर्शयन्नाह-केवलमित्यादि / दोषरोगसंशमननिमित्तं ! आक्षपक पक्षघातमङ्गप्रग्रहमेव च // 26 // पीतनेहः केवलं स्नेहपीतः, तथा वान्तश्च अजीर्णभक्तादिनि- गुह्यप्रदेश श्वयर्थै कासश्वासौ च दारुणौ // मित्तं कृतवमनः / लघुभोजनं मात्राद्रव्याभ्याम् / ततोऽन्तरो- रुधिर शुक्रवञ्चापि सरजस्कं प्रवर्तते // 27 // केनैव विधानेन खाद्वादीनश्नीयात् // 21 // लभते च दिवास्वप्नात्तांस्तान् व्याधीन् कफात्मकान् कृतः सिराव्यधो यस्य कृतं यस्य च शोधनम् // प्लीहोदरं प्रतिश्यायं पाण्डुतां श्वयर्थै ज्वरम् // 28 // / मोहं सदनमङ्गानामविपाकं तथाऽरुचिम् // स ना परिहरेन्मासं यावद्वा बलवान् भवेत् // 22 // तमसा चाभिभूतस्तु स्वप्नमेवाभिनन्दति // 29 // नेहपीतस्येत्यायेकवाक्योक्तानां पश्चानां स्नेहपीतादीनां मध्ये उच्चैः संभाषणाद्वायुः शिरस्यापादयेद्रुजम् // द्वयोः कृतसिराव्यधविरिक्तयोः परिहारकालं गौरवानिर्दिशन्नाह- आन्ध्यं जाज्यमजिघ्रत्वं बाधिर्य मूकतां तथा // 30 // कृतः सिराव्यधो यस्येत्यादि / यस्य सिराव्यधः कृतः, यस्य च हनुमोक्षमधीमन्थमर्दितं च सुदारुणम् // शोधनं विरेचनाख्यं कृतं, तस्योभयस्यापि शोधनानन्तरं सप्तरात्रं नेत्रस्तम्भ निमेषं वा तृष्णां कासं प्रजागरम् // 31 // कृतसंसर्गस्य सप्ताहादूर्ध्व परिपूर्णाहारलेन खाद्वादिरसानां क्रम- लभते दन्तचालं च तांस्तांश्चान्यानुपद्रवान् // विपर्ययाभ्यामुपसेवया रसस्य शनैः शनैर्धाखन्तरानुक्रमतो मासेन यानयानेन लभते छर्दिमूर्छाभ्रमक्तमान् // 32 // शक्रत्वाच्छनैबलावाप्तिरुत्पद्यते; अत उक्तं-स ना परिहरे- तथैवाङ्गग्रहं घोरमिन्द्रियाणां च विभ्रमम् // न्मासमिति / ना पुरुषो वक्ष्यमाणं क्रोधादिकं परिहरेत् / तत्र चिरासनात्तथा स्थानाच्छोण्यां भवति वेदना॥३३॥ कस्यचिदत्यन्तक्षीणाग्नेर्जलसन्तानवद्रसप्रसरणेन मासानन्तरमपि अतिचङक्रमणाद्वायडयोः कुरुते रुजः॥ बललाभः, कस्यचिद्दीप्ताग्नेःशब्दसन्तानवद्रसप्रसरणेन मासादा- सक्थिप्रशोषं शोफंवा पादहर्षमथापि वा // 34 // गपि बललाभः स्यादत उक्तं-यावद्वा बलवान् भवेदिति 22 शीतसंभोगतोयानां सेवा मारुतवृद्धये // व्यहं यह परिहरेदेकै बस्तिमातुरः॥ ततोऽङ्गमर्दविष्टम्भशूलाध्मानप्रवेपकाः // 35 // तृतीये तु परीहारे यथायोगं समाचरेत् // 23 // वातातपाभ्यां वैवर्ण्य ज्वरं चापि समाप्नुयात् // चतुर्पु स्नेहपीतादिषु पूर्वोक्तोऽन्नसंसर्गकालनियमः, बस्ती तु विरुद्धाध्यशनान्मृत्युं व्याधि वा घोरमृच्छति 36 तादृशो नियमो नास्ति, कथं ? दोषव्याधिबलापेक्षया बस्तेः पुनः| असात्म्यभोजन हन्याद्वलवर्णमसंशयम॥ पुनः शीलनात्; तदुक्तं-अष्टादशाष्टदशकानित्यादि; अत एकैकं अनात्मवन्तः पशुवद्भुञ्जते येऽप्रमाणतः॥ बस्तिमुद्दिश्य विशिष्टं नियमं दर्शयन्नाह-यहं व्यहमित्यादि। रागानीकस्य ते मूलमजीर्ण प्रामुवन्ति हि॥३७॥ एकैकं बस्ति सेविखा व्यहं व्यहं वक्ष्यमाणं परिहार्य परिहरेत् / पूर्वोक्तेषु स्नेहपीतादिषु पञ्चसु परिहार्याणामपरिहारेण किं ततीये तु परीहार इत्यादि / विशेषेण परीहारे कृते सत्यन- भवतीत्याह-कुध्यतः कुपितमित्यादि / तांस्तानुपद्रवान् दाहन्तरं चतुर्थपञ्चमदिवसादौ, यथायोगं योगानतिक्रमेण सम्यळिरू- पिपासाप्रभृतीन् / आयास्यत इत्यादि / विभ्रम विविधं भ्रम ढानवासितयोगलक्षणानतिक्रमेण, समाचरेद्यथासात्म्यमुपसेवेते- | संमोहमदापस्मारोन्मादादिकं मानसं विकारम / मैथनोपगमा. त्यर्थः / अन्ये तु व्याख्यानयन्ति-एकैकं बस्तिमनुवासनं दत्त्वा दित्यादि / तानेव घोरान् व्याधीन विवृण्वन्नाह-आक्षेपकमित्रीणि त्रीण्यहानि परिहरेत् , तृतीये तु बस्तौ गते तृतीया- त्यादि / लभते च दिवाखप्नात्तानित्यादि / अजिघ्रखं गन्धादनुवासनादूर्व, यथायोगं यथावस्थमन्यादीनवेक्ष्य, चतुःपश्च- ज्ञता / मूकताम् अवाक्त्वम् / अधिमन्थो दृष्टिरोगः / यानयानेन दिवसानन्तरीकृत्य, अनुवासनं योजनीयम् // 23 // लभते इत्यादि / यानयनिनाश्वादिगमनेन रथाच / चिरासनातैलपूर्णाममृद्भाण्डसधर्माणो वणातुराः॥ दित्यादि / असनं स्थितिभवनम् / स्थानम् ऊवीभवनम्। अति चङ्कमणादित्यादि चङ्क्रमणं परिभ्रमणम् / 'शोफ वा' इत्यत्र 'स्वापं स्निग्धशुद्धाक्षिरोगार्ता ज्वरातीसारिणश्च ये॥२४॥ वा' इति पाठान्तरम् / शीतसंभोगतोयानामित्यादि / संभोगः शुद्धसमानधर्मिणोऽन्यानपि दृष्टान्तेनाह-तैलपूर्णामेत्या- स्रक्चन्दनादीनामुपभोगः गयी तु 'शीतसंभोगतोयानां' इत्यत्र दि / यथा तैलपूर्णमपक्वमृद्भाजनमयत्नेन चाल्यमानं विशीर्यते, 'शीतभोजनतोयानां इति पठति / वातातपाभ्यामित्यादि / तद्वदयत्नेनोपचर्यमाणा व्रणातुरादयोऽवस्थान्तरं प्राप्यन्ते; यथाक्रमं वाताद् वैवर्ण्य, आतपप्रकुपितात् पित्ताजवरः / विरुतस्मादेतेऽपि संशुद्धवदुपक्रम्या इति तात्पर्यार्थः // 24 // द्धाध्यशनान्मृत्युमित्यादि / पयोमत्स्यादिभोजनं विरुद्धाशनम्, १.एकैकस्मिन् परिहरेदस्ती बस्ती व्यहं व्यहम्' इति पा०।। 1 'आन्ध्यं बाधिर्यमघ्रत्वं जडतां मूकतां तथा' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy