SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ 550 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थान 3 त्रीनभयं तथैकम / क्रमेण सेवेत नरोऽन्नकालान् प्रधानमध्या- मुद्यूषभोजनं, आस्थापने मांसरसभोजनमनुवासनं च / एतवरशद्धिशुद्धः" (वा. सू. अ. १८)-इति // 7-11 // - न्मतं निरस्यन्नाह-श्लेष्मान्तवादित्यादि / अयमभिप्रायःहीनमध्योत्तमेष्वेषु विरेकेषु प्रकीर्तितः॥१२॥ विरेचनं निःशेषपित्तनिहरणाय प्रयुज्यते, निःशेषपित्तनिर्हरणं एकद्वित्रिगुणः सम्यगाहारस्य क्रमस्त्वयम् // | च तदैवानुमीयते यदा पित्तप्रवर्तनानन्तरं तत् परदेशस्थ आम उक्तमेवानुक्रम नियमयन्नाह-हीनेत्यादि / प्रस्थे परिस्रते | रूपः कफः प्रवर्तते; तस्मात् कफान्तिकखाद्विरेकस्य तां प्रस्थाहीनो विरेकः, तस्मिन् पेयादिक्रम एकैकमन्नकालं देयः; अर्धा-दिको संख्यां विरेचनविदो नेच्छन्ति / एतेन वैगिकोऽपि ढके परिस्रुते मध्यो विरेकः, तस्मिन् पेयादिः प्रत्येकं द्वौ द्वाव- निराकृतः, लैङ्गिकः पुनरेकान्तेन विशुद्ध एव / यतो लैङ्गिकेऽपि नकालौ देयः; आढके परिस्रते उत्तमो विरेकः, तस्मिन् पेयादिः कफान्तिकत्वमस्ति / तथाच-वमने प्रसेकोषधकफपित्तानिलाः प्रत्येक त्रीस्त्रीनन्नकालान् देयः / एषु पूर्वोक्तेषु हीनादिविरेकेषु क्रमेण गच्छति, एवमेव विरेचने पुरीषपित्तौषधकफा' इति / हृतदोषमानापेक्षया एकद्वित्रिगुणोऽयमाहारक्रमः सम्यक् प्रकीर्ति- अतो वैगिकमानिको विरेको गौणतया प्रतिपादितौ क्वचि. तः; ततो मिथ्याहीनातियोगेनासम्यगित्यर्थः / एतदुक्तं भवति-द्वालवृद्धाद्यवस्थावशात् प्रयुक्ती कर्तव्यौ / मुख्यः पुनरेकः हीने विरेके चतुर्भिरनकालैः सायंप्रातिकभोजनाभ्यां व्यह. मध्ये | कफान्तिक एवेत्याह-एको विरेक इत्यादि / न द्वितीयोतद्विगुणेन चतुरहं, उत्तमे तत्रिगुणेन षडहमिति // 12 // - ऽस्तीति तृतीयस्य पुनः का कथा, एवं वमनमप्येकमेव / तथाच कफपित्ताधिकान्मद्यनित्यान् हीनविशोधितान्॥१३ भोजः,-"तस्मान्मतिमता नित्यमात्मानं परिरक्षता / पित्तान्तं पेयाऽभिष्यन्दयेत्तेषां तर्पणादिक्रमो हितः॥ वमनं स्थाप्यं कफान्तं च विरेचनम्" इति // 15 // 16 // इदानीं क्वचिद्विषये पेयादिक्रमनिषेधमाह-कफेत्यादि / ये बलं यत्रिविधं प्रोक्तमतस्तत्र क्रमस्त्रिधा॥ कफपित्ताधिकास्तथा मद्यनित्यास्तान हीनविशोधितान् पेयाऽभि- तत्रानुक्रममेकं तु बलस्थः सकृदाचरेत् // 17 // ष्यन्दयेत् अभिष्यण्णस्रोतस्कान् कुर्यात् , अतस्तेषां हीनशोधि- द्विराचरेन्मध्यबलस्त्रीन् वारान् दुर्बलस्तथा // तानां तर्पणादिक्रमो हितः / तत्र प्रथमेऽन्नकाले तर्पणं लाज- | केचिदेवं क्रमं प्राहुर्मन्दमध्योत्तमाग्निषु // 18 // .. सक्तभिः कार्य ततो यूषभक्तादिकमिति / तन्त्रान्तरे चोक्तं- एवं तर्हि तदाश्रयान्नसंसर्जनत्रिवमपि नास्तीति प्रकारान्त"ताल्पपित्तश्लेष्माणं मद्यपं वातपैत्तिकम् / पेयां न पाययेत्" रेणैवान्नसंसर्जनत्रित्वं तदाश्रयं दर्शयन्नाह-बलं यत्रिविधमि(वा. सू. अ. १८)-इत्यादि / ननु तपेणादिक्रमखीकारे त्यादि / बलमत्रोपचयलक्षणमेव / यस्मात् प्रागेक. एव विरेक हीनविरेके प्राक्प्रतिपादितस्य पेयादिक्रमस्य नरर्थक्यम् ? उपवर्णितः, अतस्त्रिविध आहारक्रमो बलं यत्रिविधं प्रोक्तं उच्यते-कफपित्ताधिकमद्यनित्यौ परित्यज्यान्यत्र हीनविरेके तत्र नेयः / तत्र विविधेपिबले मर्नव सिनियंग पेयादिक्रम इति // 13 // प्राप्नोति कचित् कंचिनिर्दिशन्नाह-तत्रानुक्रममित्यादि / तत्रैव वेदनालाभनियमशोकवैचित्त्यहेतुभिः // 14 // मतान्तरं दर्शयन्नाह-केचिदेवमित्यादि // 17 // 18 // नरानुपोषितांश्चापि विरिक्तवदुपाचरेत् // संसर्गेण विवृद्धेऽग्नौ दोषकोपभयाद्भजेत् // इदानीमशुद्धेऽपि क्वचिदग्निमान्द्यहेतौ संक्षेपार्थ संशोधनो प्राक् स्वादुतिक्तौ स्निग्धाम्ललवणान् कटुकं ततः१९ कसंसर्जनानुक्रममतिदेशेन निर्दिशन्नाह-वेदनालाभनियमेत्यादि / वेदनाया लाभो वेदनालाभः, अलाभ इष्टस्येति / स्वाद्वम्ललवणान् भूयः स्वादुतिक्तावतः परम् // केचिदाचक्षते, लाभोऽनिष्टस्येत्यन्ये, नियम उपवासादिः, स्निग्धरूक्षान् रसांश्चैव व्यत्यासात् स्वस्थवत्ततः२० वैचित्त्यम् उन्मादादि; एतैर्हेतुभिरुपोषितान्नरान् विरिक्तवदुपा __ अतः परं क्रमेणैव कृतसंसर्गस्य रसावचारणकममाह-संसचरेत् / तत्रापि लङ्घनमानेन हीनमध्योत्तमाभिहितेन द्यहं | गेंणेत्यादि / अन्नसंसर्जनक्रमविवृद्धेऽमी दोषकोपभयात् निचतुरहं षडहमेवान्नसंसर्जनम् // 14 // ग्धान् मधुरामललवणान् , रूक्षान् कटुतिक्तकषायान् रसान् , आढकार्धाढकप्रस्थसंख्या ह्येषा विरेचने // 15 // व्यत्यासात् विपर्ययात् , एवमत्रोक्तपरिपाट्या भजेत् / तत्र श्लेष्मान्तत्वाद्विरेकस्य न तामिच्छति तद्विदः॥ प्रवृद्धानिहेतुवातपित्तस्यावजयार्थमग्नेः समीकरणार्थ च पूर्व एको विरेकः श्लेष्मान्तो न द्वितीयोऽस्ति कश्चन 16 खादुतिक्तको, ततो वातकफावजयार्थमनेः सन्धुक्षणार्थ च प्राक्प्रतिपादितप्रस्थार्धाढकादिसंख्याया विरेकैकविषयलं व्यत्यासादिति प्रागुक्तरसप्रत्यनीकान् स्निग्धाम्ललवणकटुकान् / प्रतिपाद्य कारणमुखेन निसकुर्वन्नाह-आढकार्धाढकेत्यादि / ततश्चाम्ललवणकटुकजनितपित्तवातावजयार्थ खादुतिको, ततो अभ्यधिष्ठानसंप्लवादत्यर्थमग्निमान्द्यहेतौ विरेचन एवाढ कादि भूयः कषायकटुको, ततोऽन्योन्यप्रत्यनीकरसानां स्निग्धरूक्षयो य॑त्यासादुपयोगेन प्रकृतिगो भवेत् / वृद्धवाग्भटस्वाहसंख्या, वमनास्थापनयोस्त्वम्यधिष्ठानानभिभवेन तादृशांग्निमान्याभावान्माननियमो नास्ति; अत एव तदहरेव वमने कुलत्थ "दद्यान्मधुरहृयानि ततोऽम्ललवणौ रसौ / खादुतिक्तो ततो भूयः कषायकटुको ततः॥ अन्योन्यप्रत्यनीकानां रसानां निग्ध१ त्रिदिरथैकम्ब' इति पा०। 2 विशुद्धकायः' इति पा०। रूक्षयोः। व्यत्यासादुपयोगेन क्रमात्तं प्रकृति नयेत्" // 19 // 20 //
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy