SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ अध्यायः 39] सुश्रुतसंहिता। 549 a nawrrnwww.ron. करणे तज्जव्याधिप्रशमनाय चातुरोपद्रवचिकित्सिताभिधानम् | उक्तेन विधिनेति एकद्वित्रिक्रमेण / क्लिन्नसिक्थाम् अतिपक्वतण्ड॥१॥२॥ लाम् / अपिच्छिलां मण्डरहितां, यवागू दद्यात् 'भिषक्' इत्यस्नेहपीतस्य वान्तस्य विरिक्तस्य मुतासृजः // ध्याहारः / अंशद्वयप्रमाणेनेत्यादि / उचितादर्धभागतण्डुलात् निरूढस्य च कायाग्निर्मन्दो भवति देहिनः // 3 // कृतं भक्तमित्यर्थः / त्रीनंशानिति त्रिभागकल्पितं सम्यक्पर्क सोऽग्नरत्यर्थगुरुभिरुपयुक्तैः प्रशाम्यति // घृतमण्डेन समन्वितम् / तत इत्यादि / ततोऽनन्तरं कृतसंअल्पो महद्भिर्बहुभिश्छादितोऽग्निरिवेन्धनैः॥४॥ ज्ञेन यूषेण सह आतुराय रोगिणे ओदनं भक्तमुचितं तण्डुलांशस चाल्पैर्लघुभिश्चान्नैरुपयुक्तैर्विवर्धते // त्रयकृतं भोक्तुं वितरेद् दद्यादिति संबन्धः / अस्य श्लोकस्यादौ काष्ठेरणुभिरल्पैश्च सन्धुक्षित इवानलः // 5 // | "त्रिभागकलितं सम्यगकृतेनाथ संमितम्" इति प्रतिपुस्तकेषु इदानी स्नेहपानपूर्वकपञ्चकर्मणां सोपपत्तिककर्मकरणाद् व्या- | पाठो दृश्यते स च न पठनीयः, जेजटादिनिबन्धकारैः पदां निवारणमुपदिशन्नाह-स्नेहपीतस्येत्यादि / निरूढस्य चेति सर्वैरपि परिहृतत्वात् / ततो यथोचितमित्यादि ।-यथोचितचकारेणानुवासितमनुक्तं समुच्चिनोति / ननु स्नेहपानादयोऽनल मिति अंशचतुष्टयप्रमाणं परिपूर्णमित्यर्थः / हृतदोषप्रमाणेनेप्रबोधोदय हेतव इत्युक्तखात् कथं तैर्मन्दोऽग्निर्भवति देहिनः ? त्यादि दद्यात् सुसंस्कृतरित्यन्तग्रन्थेनैतदुक्तं भवति-हीनशुद्धिउच्यते, तत्काल एव मन्दः, क्रमेण तु तेन दीप्तो भवतीति न शुद्धस्य पुरुषस्य तावत् प्रथमेऽनकाले उचितभककृताष्टभागां दोषप्रसङ्गः / तस्य क्रमेण यथा प्राकृतावस्थापन्नखं भवति तथा 5 पेयां दद्यात्, तस्मिन्नेव दिने द्वितीयेऽनकाले प्रकृतिस्थात् जरणनिर्दिशन्नाह-सोऽनैरित्यादि // 3-5 // कालोचिताद्भकात् चतुर्थाशेन कृतामतिपक्कतण्डुलावयवां मण्ड रहितां विलेपी दद्यात् ; द्वितीयेऽहि तृतीयेऽनकालेऽस्निग्धालवहृतदोषप्रमाणेन सदाऽऽहारविधिः स्मृतः॥ णवच्छेनाकृतमुद्यूषेणोचितादर्धभागतण्डुलकृतं सुखिन्नमोदनं तेत्रोक्तप्रमाणकारणमुद्दिशन्नाह-हृतदोषेत्यादि // दद्यात्, तस्मिन्नेव दिने चतुर्थेऽन्नकाले हृद्येनेन्द्रियबोधिना त्रीणि चात्र प्रमाणानि प्रस्थोऽर्धाढकमाढकम् // 6 // कृतसंज्ञेन यूषेणोचिततण्डुलांशत्रयकृतमोदनं भोक्तुं दद्यात् ; तत्रावरं प्रस्थमात्रं द्वे शेषे मध्यमोत्तमे // ततस्तृतीयेऽहि पञ्चमेऽन्नकाले लावैणहरिणादीनां सुसंस्कृतरसैरं.. तदेव कतिविधं कियत्प्रमाणमित्याह-त्रीणि चात्रेत्यादि / शचतुष्टयप्रमाणं भक्तं भोक्तुं दद्यात् , तृतीयेऽह्नि षष्ठेऽनकाले प्रकृतिभोजनमागच्छेत् / मध्यशुद्धिशुद्धस्य च तावदादौ द्वयोरप्रस्थे परिसुते देया यवागूः स्वल्पतण्डुला // 7 // नकालयोः पेयां दद्यात्, द्वितीयेऽह्नि द्वयोरप्यन्नकालयोर्विले. द्वे चैवार्धाढके देये तिस्रश्चाप्याढके गते // पिका, तृतीयेऽह्नि कालद्वयेऽप्यकृतयूषं, चतुर्थेऽह्नि कालद्वयेऽपि विलेपीमुचिताद्भक्ताच्चतुर्थाशकृतां ततः॥ 8 // कृतयूषं, पञ्चमेऽह्नि कालद्वयेऽपि मांसरसमित्यतः षष्ठेऽद्धि यादुक्तेन विधिना क्लिन्नसिक्थामपिच्छिलाम् // प्रकृतिभोजनमागच्छेत् / उत्तमशुद्धिशुद्धस्य च तावत् प्रथअस्निग्धलवणं स्वच्छमुद्यूषयुतं ततः // 9 // मेऽहि द्वयोरप्यन्नकालयोः पेयां दद्यात्, द्वितीयेऽहि प्रथमेऽअंशद्वयप्रमाणेन दद्यात् सुखिन्नमोदनम् // नकाले पेयां, द्वितीये विलेपिकां; तृतीयेऽहि द्वयोरप्यन्त्रकालततस्तु कृतसंक्षेन हृद्येनेन्द्रियबोधिना // 10 // योविलेपिकां; चतुर्थेऽहि द्वयोरप्यन्त्रकालयोरकृतयूषं; पञ्चमेऽहि त्रीनंशान् वितरेझोक्तुमातुरायौदनं मृदु // प्रथमेऽनकालेऽकृतयूषं, द्वितीयेऽनकाले कृतयूषं; षष्ठेऽहि द्वयोततो यथोचितं भक्तं भोक्तुमस्सै विचक्षणः // 11 // रप्यन्नकालयोः कृतयूषं; सप्तमेऽहि द्वयोरप्यन्नकालयोर्मासरसं; लावैणहरिणादीनां रसैर्दद्यात् सुसंस्कृतैः॥ अष्टमेऽहि प्रथमेऽनकाले मांसरसम् , अतोऽष्टमदिवसस्य द्वितीतेषु च त्रिषु दोषनिर्हरणप्रमाणेषु त्रीनेवानुक्रमान् क्रमेणाह येऽनकाले प्रकृतिभोजनमाहरेत् / गयी तु हीनशुद्धौ प्रथमेऽ-प्रस्थे परिनुते इत्यादि / प्रस्थश्चात्र सार्धत्रयोदशपलः / यवा- / नकाले उचिततण्डुलाटभागकृता पेया, द्वितीयेऽन्नकाले तूचितगूशब्देन पेया विवक्षिता, खल्पतण्डुला अष्टांशतण्डुलकृता; तदु तण्डुलचतुर्थभागकृता विलेपी, तृतीयेऽन्नकाले तूचिततण्डुलार्धतं-"पेयां पिबेदुचितभककृताष्टभागां त्रिह्निः सकृत्प्रवरमध्य भागकृतेन भक्तेन सह दकलावणिको यूषो रसो वा यथादोष, जघन्यशुद्धः" इति / यवागूरित्यत्रैकवचननिर्देशादेकवारमिति चतुर्थेऽन्नकाले तूचिततण्डुलभागत्रयकृतेन भक्तेन सह कृत संज्ञो यूषः पिप्पलीशृङ्गवेरसिद्धः कृतो रसो वा यथादोषं, ततो बोद्धव्यम् / द्वे चैवार्धाढके इत्यत्र द्वे पेये द्वौ वाराविति बोद्ध- स. यथोचितं परिपूर्णभक्तं सुसंस्कृतेन रसेन, यूषेण वा देयमिति व्यम् / तिस्रश्चाप्याढके गते इत्यत्र तिस्रः पेया इति बोद्धव्यम् / तृतीये दिने प्रकृतिभोजनम् / एवं मध्यमोत्तमशुद्धौ पेयादीनां विळेपीत्यादि / उचितादभ्यस्तात्तण्डुलाच्चतुर्थभागेन कृताम् / द्वित्रिकालदानेन यथाक्रमं पञ्चमे सप्तमे च दिने प्रकृतिभोजनम् / अत्रैवानुक्रमव्यतिरेके दोषमन्वये च गुणं निर्दिशन्नाह' | उक्तं च, तत्रान्तरे-"पेयां विलेपीमकृतं कृतं च यूषं रसं इति पा०। २'तत्रानुक्रमप्रमाणकारणमुदिशन्नाह-' इति पा० / ३'बलिग्बलवणां स्वच्छमुद्यूषयुता' इति पा० / १'तण्डुलरहितां' इति पा० / 2 'सधुतमण्डेन' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy