________________ 554 निबन्धसंग्रहाख्यव्याख्यासंवलिसा [चिकित्सास्थानं आद्यास्तु त्रयो धूमा द्वादशसु कालेधूपादेयाः। मुखनासिकाभ्यामिति दोषस्थानमवेक्ष्योचितमार्गेणाददीत / तद्यथा-क्षुतदन्तप्रक्षालननस्यस्नानभोजनदिवा- त्रीस्त्रीनुच्छ्वासान् कतिसंख्याकानाददीतेत्याह-पर्यायांस्त्रींश्चस्वप्नमैथुनच्छर्दिमूत्रोच्चारहसितरुषितशस्त्रकर्मान्ते- तुरो वेति / -पर्यायः परिपाटी, उच्छासत्रयेणेकः पर्यायः, विति / तत्र विभागो-मूत्रोच्चारक्षवथुहसितरुषित- तान् पर्यायान् त्रीश्चतुरो वा दोषपुरुषबलमवेक्ष्य; एतदुक्तं भवमैथुनान्तेषु स्नेहिकः, स्नानच्छर्दन दिवास्वप्नान्तेषु | ति–त्रिभिः आदानविसर्गस्त्रीन् वारांश्चतुरो वा धूमः पातव्यः / वैरेचनिकः, दन्तप्रक्षालनस्य स्नानभोजनशस्त्रकर्मा- | वाशब्दोऽत्र व्यवस्थायाम् / तेन तत्रान्तरव्यवस्थितोऽर्थोऽत्र न्तेषु प्रायोगिक इति // 13 // ज्ञातव्यः / तथाच धूमपानमात्राविधाने निमिः -"धूमपाने तु ___ कः पुनधूमस्य पानकाल इत्याह-आद्यस्तु त्रयो धूमा विज्ञेय उच्छासस्त्रिगुणः कलाः / तिस्रः कलाश्चात्र मात्रा प्रमाणं इत्यादि / राषितं क्रोधः॥ 13 // स्यात्रिमात्रिकम् // पिबेत् खस्थविधी मात्रां दुर्बलस्तु कलां तत्र स्नैहिको वातं शमयति, स्नेहादुपलेपाच्च; | पिबेत् / अभिष्यण्णे प्रमाणं स्यात् प्रमाणं च पिबेढजि-" वैरेचनः श्लेष्माणमुत्क्लेश्यापकर्षति, रौक्ष्यात्तैक्षण्या- | इति / स्नैहिकमित्यादि / यावदश्रुप्रवृत्तिरिति बलवति पुरुष, दौष्ण्याद्वैशद्याच; प्रायोगिकः श्लेष्माणमुत्क्लेशय | दुर्बले च प्रायोगिकवत् / तथाच भोजः,-"प्रमाणं त्युक्लिष्टं चापकर्षति शमयति वातं साधारणत्वात् स्नेहिके धूमे कृशो मात्रां पिबेन्नरः / बलवांस्तु पिबेपूर्वाभ्यामिति // 14 // त्तावद्यावदश्रुर्न गच्छति" इति / वैरेचनिकमादोषदर्शनादिति तेषां प्रत्येक कार्यमाह-तत्र स्नेहिको वातमित्यादि / कुतः दोषस्य कफाख्यस्य विकृतस्य दर्शनं यावत् / अत एव तत्रा न्तरे शोधनस्यैकस्मिन् दिने त्रिश्चतुर्वा पानं प्रतिपादितम् / पुनरयं कफोत्क्लेशापकर्षणवातशमनानि करोतीत्याह-साधारणवादिति; साधारणत्वात् पूर्वाभ्यां स्नेहनविरेचनाभ्यां तुल्यला तथा च तन्त्रान्तर-"सकृत् पिबेत् स्नेहनीयं प्रयोगे सकृ देव च / द्विर्वा विरेचनीयं तु त्रिश्चतुर्वा पिबेन्नरः"दित्यर्थः // 14 // इति / विशिष्टधूमपाने पूर्व करणीयमाह-तिलतण्डुलेत्यादि / भवति चात्र वमनकाल एवाकण्ठं तिलादियवागूपीतेन वामनीयो धूमः नरो धूमोपयोगाच प्रसन्नेन्द्रियवाड्मनाः // पातव्यो यावत् 'पित्त कफस्यानु सुखं प्रवृत्ते' इत्यादिवाक्योकं दृढकेशद्विजश्मश्रुः सुगन्धिविशदाननः // 15 // | सम्यग्वान्तलक्षणमिति / ग्रासान्तरेष्विति कवलयोः कवलानां तथा कासश्वासारोचकास्योपलेपस्वरभेदमुखा- | वाऽन्तरे, अन्तरं मध्यमित्यर्थः / 'पासान्ते' इत्यन्ये पठन्ति, सावक्षवथुवमथुकथतन्द्रानिद्राहनुमन्यास्तम्भाः तथा 'भोजनस्योत्तरे' इत्यपरे पठन्ति / कासन्नश्च वैरेचनिकवत पीनसशिरोरोगकर्णाक्षिशूला वातकफनिमित्ता- त्रिश्चतुर्वा यावद्विकृतकफहरणम् / तथा च चरका,-"मुखेन श्वास्य मुखरोगा न भवन्ति // 16 // | वरेचनवत् कासवान् धूममापिबेत्" // 18 // धूमोपयोगफलमाह-भवति चात्रेत्यादि / क्रथः अकस्मादु- व्रणधूमं शरावसंपुटोपनीतेन, नेत्रेण वणमानच्छासावरोधः // 15 // 16 // येत् , धूमपानाद्वेदनोपशमो व्रणवैशद्यमानावोपशतस्य योगायोगातियोगा विज्ञातव्याः। तत्र योगो | मश्च भवति // 19 // रोगप्रशमनः, अयोगो रोगाप्रशमनः, तालुगल- | विधिरेष समासेन धूमस्याभिहितो मया // शोषपरिदाहपिपासामूर्छाभ्रममदकर्णक्ष्वेडदृष्टि- | नस्यस्यातः प्रवक्ष्यामि विधिं निरवशेषतः॥२०॥ नासारोगदौर्बल्यान्यतियोगो जनयति // 17 // | तत्रेत्यादि / दृष्टिनासयो रोगदौर्बल्याभ्यां संबन्धः / अति- पेणेत्यर्थः॥ 19 // 20 // ___ अतो व्रणधूपन विधानं-व्रणधूममित्यादि / समासेन संक्षेयोगो जनयतीत्यस्याग्रे 'तत्र सर्पिःपाननावनाअनतर्पणानि विदध्यात्' इति केचित् पठन्ति // 17 // औषधमौषधसिद्धो वा स्नेहो नासिकाभ्यां दीयत प्रायोगिकं त्रीस्त्रीनुच्छ्वासानाददीत मुखनासि र इति नस्यम् / तद्विविधं शिरोविरेचनं, स्नेहनं च / तद्विविधमपि पञ्चधा। तद्यथा-नस्यं, शिरोविरेकाभ्यां च पर्यायांस्त्रींश्चतुरो वे श्रुप्रवृत्तिः, वैरेचनिकमादोषदर्शनात्, तिलतण्डु चनं, प्रतिमझे, अवपीडः, प्रधमनं च / तेषु नस्यं लयवागूपीतेन पातव्यो वामनीयः, प्रासान्तरेषु प्रधानं शिरोविरेचनं च नस्यविकल्पः प्रतिमर्शः, शिरोविरेचनविकल्पोऽवपीडः प्रधमनं च; ततो कासन इति // 18 // प्रायोगिकादीनां पानमर्यादामाह-प्रायोगिकमित्यादि | नस्यशब्दः पञ्चधा नियमितः // 21 // नासिकाभ्यामिति द्विवचनं पुटयुग्मापेक्षया / तद्विविध१ 'दृष्टिरागदौर्बल्यानि' इति पा०। मित्यादि / नस्यमत्र 'वत्र यः नेहनाथ शून्यशिरसा' इत्यादि