SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ अध्यायः 36] सुश्रुतसंहिता। 529 तिर्यप्रणिहिते नेत्रे तथा पाश्र्वावपीडिते॥ भिन्ननेत्रवदिति भिन्ननेत्रेण तुल्यं, यथा भिन्ने नेत्रे बस्तेरमुखस्यावरणादस्तिन सम्यक् प्रतिपद्यते // वसेकः, तद्वदुर्बद्ध भिन्ने च बस्तावित्यर्थः // 10 // 11 // ऋजु नेत्रं विधेयं स्यात्तत्र सम्यग्विजानता // 5 // अतिप्रपीडितो वस्तिः प्रयात्यामार्शयं ततः॥ तत्र सद्यः क्षतक्रिया मधुघृताभ्यङ्गाद्याः / अत्युत्क्षिप्त वातेरितो नासिकाभ्यां मुखतो वा प्रपद्यते // 12 // इत्यादि / अत्र अत्युत्क्षिप्तेऽवसन्ने च नेत्रेऽभिघातेन वातपैत्ति गलापीडं कुर्याच्चाप्यवधूननम् // कपायुवेदनायाम् / पित्तन्न इति मधुरशीतादिः / स्नेहैश्च सेचन- शिरःकायविरेकौ च तीक्ष्णौ सेकांश्च शीतलान् 13 मिति घृतादिस्नेहसेचनं, तच्चानिलापहम् // 3-5 // शनैः प्रपीडितो बस्तिः पक्वाधानं न गच्छति // अतिस्थूले कर्कशे च नेत्रेऽस्त्रिंमति घर्षणात् // न च संपादयत्यर्थं तस्माद्युक्तं प्रपीडयेत् // 14 // गुदे भवेत् क्षतं रुक् च साधनं तस्य पूर्ववत् // 6 // भूयो भूयोऽवपीडेन वायुरन्तः प्रपीड्यते // औसन्नकर्णिके नेत्रे भिन्नेऽणी वाऽप्यपार्थकः॥ तेनाध्मानं रुजश्चोग्रा यथास्वं तत्र बस्तयः // 15 // अवसेको भवेद्वस्वस्तस्माद्दोषान् विवर्जयेत् // 7 // कालातिक्रमणात् क्लेशो व्याधिश्चाभिप्रव प्रकृष्टकर्णिके रक्तं गुदमर्मप्रपीडनात् // | तत्र व्याधिबलनं तु भूयो बस्ति निधापयेत् // 16 // क्षरत्यत्रापि पित्तनो विधिर्वस्तिश्च पिच्छिलः॥८॥ बस्तिदोषानभिधाय पीडनदोषानभिधातुमाह-अतिप्रपीहस्खे त्वणुस्रोतसि च क्लेशो बस्तिश्च पूर्ववत् // .. प्रत्यागच्छंस्ततः कुर्याद्रोगान् बस्तिविघातजान् // 9 डित इत्यादि / प्रपद्यते निर्गच्छतीत्यर्थः / अवधूननं केशादिषू क्षिप्य चालनम् / सेकांश्च शीतलान् क्षीरेक्षुरसयष्टिमधुकक-. दीर्घ महास्रोतसिं च शेयमत्यवपीडवत् // षायधान्याम्लचुकादिशीतद्रव्यपरिषेकान् / शनैः प्रपीडितो प्रणिधानदोषानभिधाय नेत्रदोषभिधानमाह-अतिस्थूल मन्दपीडितः / अर्थ न संपादयति कार्य न करोति / अन्तः इत्यादि / पूर्ववच्छब्देन सद्यःक्षतवक्रियेत्यर्थः / आसन्नकर्णिके 'उदरस्य' इति शेषः / तेनेति उदरान्तर्गतेन वायुना / बस्तिरपार्थको व्यर्थः / भिन्नेऽणी अणुभिन्ने नेत्रे / अवसेकः | तत्राध्मानं रुजश्च / यथाखं बस्तय इति ये यस्यात्मीया बस्तयः * क्षरणम् / प्रकृष्टकणिकं व्यङ्गलादूर्ध्व चतुरङ्गुले सन्निविष्टकर्णि प्रतीकारहेतुखेन / कालातिक्रमणादित्यादि / व्याधिश्चाभिप्रवर्धते कम् / तत्रा यन्त्रेण पञ्चाङ्गुलेनान्तःप्रविष्टेन स्थूलाग्रत्वाद्द इति चिरकालनेत्रावस्थानहेतुकगुदमार्गावरोधत्वेन प्रवृत्त्यभिक्षणनं न स्यात् , बस्तियन्त्रेण पुनस्तीक्ष्णाग्रेण चतुरङ्गुलेन सद्यः | मुखीभूतवातविघातेनानुलोमसाध्यो व्याधिः प्रवर्धत इत्यर्थः प्राणहरगुदमर्म संपीड्यते, अतस्तचिकित्सितं युक्तम् / हखे // 12-16 // यथोचितप्रमाणहीने / अणुस्रोतसि सूक्ष्मच्छिद्रे / क्लेश इति अणुस्रोतःप्रवाहणोत्पन्नकालातिक्रमेण / बस्तिश्च पूर्ववदिति | गुदोपदेहशोफौ तु स्नेहोऽपक्वः करोति हि॥ ' संनिकृष्टकर्णिके यथा अपार्थको बस्तिस्तद्वदिति / हखखाद्धे-तत्र संशोधनो बस्तिर्हितं चापि विरेचनम् // 17 // तोरत्रापि तथा; अत एव हेतोः प्रत्यागच्छन् व्याघुटन् बस्ति- हीनमात्रावुभौ बस्ती नातिकार्यकरौ मतौ // . विघातजान् रोगान् मूत्राघातमूत्रकृच्छादीन् कुर्यात् / चिकि- अतिमात्रौ तथाऽऽनाहक्लमातीसारकारको॥१८॥ त्सितं चानुक्तमपि रोगापेक्षया मूत्राघातादिचिकित्सितम् / मूच्छी दोहमतीसारं पित्तं चात्युष्णतीक्ष्णको॥ जेजटाचार्यस्तु ईदृशं व्याख्यानयति-पूर्ववद्वस्तिः पिच्छा- मृदुशीतावुभौ वातविबन्धाध्मानकारकौ // 19 // बस्तिरित्यर्थः / दीर्धे महास्रोतसि च यत्रेऽत्यवपीडवन्नासामु- तत्र हीनादिषु प्रत्यनीकः क्रियाविधिः॥ खानिर्गमन, गलपीडादिचिकित्सितं च ज्ञेयम् // 6-9 // - गुबस्त्युपदेह तु कुयोत् सान्द्रो निरूणः // 20 // प्रस्तीर्णे बहले चापि बस्तौ दुर्बद्धदोषवत् // 10 // | प्रवाहिकां वा जनयेत्तनुरल्पगुणावहः / बस्तावल्पेऽल्पता वाऽपि द्रव्यस्याल्पा गुणा मताः॥ तत्र सान्द्रे तनुं बस्ति तनौ सान्द्रं च दापयेत् // 21 // दुर्बद्धे चाणुभिन्ने च विज्ञेयं भिन्ननेत्रवत् // 11 // | स्निग्धोऽतिजाड्यकृद्रूक्षः स्तम्भाध्मानकृदुच्यते // नेत्रदोषं तत्साधनं चाभिधाय बस्तिदोषं तचिकित्सितं | बा | बस्ति रूक्षमतिस्निग्धे स्निग्धं रूक्षेच दापयेत् // 22 // चाभिधातुमाह-प्रस्तीर्णे इत्यादि / अल्पे यथोचितप्रमाणहीने / पीडनदोषानभिधाय द्रव्यदोषानिर्दिशन्नाह-गुदोपदेह बस्तेरल्पतया च द्रव्यस्याप्यल्पता, अत एव अल्पा गुणाः / इत्यादि / उपदेह उपलेपः / 'हितं चापि विरेचनम्' इत्यत्र 'रूक्षं चापि विरेचनम्' इति गयदासः / हीनमात्रावित्यादि / 1 'चावनते तथा' इति पा० / 2 'निकृष्टकर्णिके' इति पा० / उभौ बस्ती स्नेहबस्तिनिरूहबस्ती / प्रत्यनीक इति हीनमात्रे३ 'निकृष्टकर्णिकेऽत्यासन्नकर्णिके' इति पा०। 4 'चतुरङ्गुलेन' ऽधिकमात्रोऽतिमात्रे हीनमात्रः, तीक्ष्णे मृदुः, मृदौ तीक्ष्णः, इति पा०। 5 'अत्यल्पाग्रच्छिद्रे' इति पा०। 6 'चैव भिन्ने' इति पा० / १'क्रामत्यामाशय इति पा० / 2 'छर्दिमतीसारं' इति पा० / सु०सं०६७
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy