SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ 528 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं - स कटीपृष्ठकोष्ठस्थान् वीर्येणालोड्य संचयान् // विचलितं विशेषेण कम्पितम् / विवर्तितं प्रविष्टमेव मोटिउत्खातमलान हरति दोषाणां साधयोजितः॥२८॥ तम् / पाविपीडितं पार्श्वयोर्वामदक्षिणयोरवपीडनम् / सकलावयवगतदोषहरणं बस्तेरेकस्थानस्थितस्योपमानेन अत्युत्क्षिप्तम् अतिशयेनोर्ध्वप्रेरितम् / अवसन्नम् अधोभागदर्शयन्नाह-वीर्येणेत्यादि / अन्ये खत्रामुं श्लोकं न पठन्ति गतिकम् / प्रणिधानदोषा दानदोषाः / सूक्ष्मातिच्छिदं सूक्ष्म मुखं, बृहन्मुखमित्यर्थः / अस्रिमदिति अस्रिः कोटिः पालि॥ 27 // 28 // रित्यर्थः, धारायुक्तमित्यन्ये / नेत्रदोषा निरूहयन्त्रदोषाः / दोषत्रयस्य यस्माच प्रकोपे वायुरीश्वरः॥ बहलता मांसोपचितत्वम् , अन्ये विपुलतामाहुः / प्रस्तीर्णता तस्मात्तस्यातिवृद्धस्य शरीरमभिनिघ्नतः // 29 // नायुजालवत्त्वम् / कालातिक्रम इति कालस्यातिद्रुतविलम्बितवायोर्विषहते वेगं नान्या बस्तेते क्रिया // स्यातिक्रमो विलम्बितदानेनोल्लङ्घनम् / तत्रातिशिथिलपीडने पवनाविद्धतोयस्य वेला वेगमिवोदधेः॥ 30 // सम्यक्पीडनकालस्येषदतिक्रमः, कालातिक्रमे च सम्यक्पीडनशरीरोपचयं वर्ण बलमारोग्यमायुषः॥ कालस्य महानतिक्रम इति भेदः / आमतेत्यादि / आमः कुरुते परिवृद्धिं च बस्तिः सम्यगुपासितः॥३१॥ अपक्वस्नेहः / एकादश द्रव्यदोषा यथासंभवं स्नेहबस्तिनिरूहो दोषत्रयस्येत्यादि / यथा उदधेः समुद्रस्य, पवनाविद्धतोयस्य भयाश्रिता ज्ञातव्याः। अवाक्शीर्षेत्यादि / अवाक्शीर्ष अधोमअनिलेनाभुनसलिलस्य, वेला कुलमर्यादा, वेगं विषहते विशे-स्तकः, उच्छीर्षक ऊर्ध्वमस्तकः, न्युजः अधोमुखः, स्थित षेण सहते // 29-31 // उपविष्टः / अवाक्शीर्षादयः सप्त शय्यास्थितपुरुषस्य दोषाः, अत ऊर्ध्व व्यापदो वक्ष्यामः। तत्र नेत्रं विचलितं, | उपचारेण शय्यायाः प्रतिपाद्यन्ते / स्नेह इत्यादि / उभयोरिति निरूहानुवासनयोः / एतदुक्तं भवति-अयोगादिव्यापत्सु विवर्तितं, पाश्र्वावपीडितम् , अत्युत्क्षिप्तम् , अव | काश्चिद्यापन्निरूहाश्रिताः, काश्चिदनुवासनाधिताः, काश्चिदुभयासन्नं, तिर्यकप्रक्षिप्तमिति षट् प्रणिधानदोषाः; अति |श्रिता इति // 32 // स्थूलं, कर्कशम्, अवनतं, अणुभिन्नं, सन्निकृष्टविप्रकृष्टकर्णिकं, सूक्ष्मातिच्छिद्रम् , अतिदीर्घम्, भवति चात्रअतिहखम् , अस्रिमदित्येकादश नेत्रदोषाः; बह- षट्सप्ततिः समासेन व्यापदः परिकीर्तिताः // लता, अल्पता, सच्छिद्रता, प्रस्तीर्णता, दुर्बद्धतेति तासांवक्ष्यामि विज्ञानं सिद्धिं च तदनन्तरम् // 33 // पञ्च बस्तिदोषाः; अतिपीडितता, शिथिल- इति सुश्रुतसंहितायां चिकित्सास्थाने नेत्रबपीडितता, भूयो भूयोऽवपीडनं, कालातिक्रम स्तिप्रमाणप्रविभागचिकित्सितं नाम इति चत्वारः पीडनदोषाः; आमता, हीनता, पञ्चत्रिंशोऽध्यायः // 35 // अतिमात्रता, अतिशीतता, अत्युष्णता, अति विज्ञानं लक्षणम् / सिद्धिं चिकित्सितम् // 33 // तीक्ष्णता, अतिमृदुता, अतिस्निग्धता, अतिरूक्षता, अतिसान्द्रता, अतिद्रवता, इत्येकादश इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां द्रव्यदोषाः; अवाक्शीर्षोच्छीर्षन्युनोत्तानसङ्कुचि सुश्रुतव्याख्यायां चिकित्सास्थाने पञ्च त्रिंशत्तमोऽध्यायः // 35 // तदेहस्थितदक्षिणपार्श्वशायिनः प्रदानमिति सप्त शय्यादोषाः; एवमेताश्चतुश्चत्वारिंशद्यापदो वैद्यनिमित्ताः / आतुरनिमित्ताः पञ्चदश आतुरोपद्रवचिकित्सिते वक्ष्यन्ते / स्नेहस्त्वष्टभिः कारणैः अथातो नेत्रबस्तिव्यापश्चिकित्सितं व्याख्याप्रतिहतो न प्रत्यागच्छति त्रिभिर्दोषैः, अशना- स्यामः॥१॥ भिभूतो, मलव्यामिश्रो, दूरानुप्रविष्टो, अखिन्नस्य, यथोवाच भगवान् धन्वन्तरिः // 2 // अनुष्णो, अल्पम्भुक्तवतो, अल्पश्चेति वैद्यातुरनि नेत्रानन्तरमादिशब्दो लुप्तनिर्दिष्टो द्रष्टव्यःः तेन प्रणिधान. मित्ता भवन्ति / अयोगस्तूभयोः, आध्मानं, परिकर्तिका, परिस्रावः, प्रवाहिका, हृदयोपसरणम. द्रव्यशय्याव्यापदोऽपि गृह्यन्ते // 1 // 2 // अङ्गप्रग्रहो, अतियोगो, जीवादानमिति नव | अथ नेत्रे विचलिते तथा चैव विवर्तिते // व्यापदो वैद्यानिमित्ता भवन्ति // 32 // गुदे क्षतं रुजा वा स्यात्तत्र सद्यःक्षतक्रियाः॥३॥ 1 अनिलेनात्युग्रसलिलस्य' इति पा० / 2 'अणु, भिन्नं', अत्युत्क्षिप्तेऽवसन्ने च नेत्रे पायो भवेद्रुजा // इति पा० / 3 'अतिहस्वमित्येकादश' इति पा० / 4 'भिन्नता' विधिरत्रापि पित्तनः कार्यः स्नेहैश्च सेचनम् // 4 // इति पा०। 1 विलम्बितदानेनातिवाहनम्' इति पा०। . अनुष्यो, अयामिश्री, दूरानभाभदर्षिः, अश/ अथातो सत्रशत्तमोऽध्याग
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy