SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ 530 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं उष्णे शीतः, शीते पुनरुष्णः / अतिजाड्यकृत् अतिशयेन व्यापदः स्नेहबस्तेस्तु वक्ष्यन्ते तच्चिकित्सिते // 30 // क्लेदकारी // 17-22 // एवं प्रणिधाननेत्रद्रव्यपीडनशययादोषजा वैद्यनिमित्ता एव अतिपीडितवदोषान् विद्धि चाप्यवशीर्षके // व्यापदश्चतुश्चत्वारिंशतमभिधाय वैद्यातुरनिमित्ताः स्नेहबस्तिभवा उच्छीर्षके समुन्नाहं बस्तिः कुर्याञ्च मेहनम् // 23 // वक्तुकामः प्राह-व्यापदः स्नेहबस्तेरित्यादि // 30 // . तत्रोत्तरो हितो बस्तिः सुखिन्नस्य सुखावहः॥ अयोगाद्यास्तु वक्ष्यामि व्यापदः सचिकित्सिताः॥ म्यनस्य बस्ति नोति पक्वाधानं विमार्गगः // 24 // अनुष्णोऽल्पौषधो हीनो बस्तिति प्रयोजितः॥३१॥ हृहुदं बाधते चात्र वायुः कोष्ठमथापि च // विष्टम्भाध्मानशूलैश्च तमयोगं प्रचक्षते // उत्तानस्यावृते मार्गे बस्तिर्नान्तः प्रपद्यते // 25 // तत्र तीक्ष्णो हितो बस्तिस्तीक्ष्णं चापि विरेचनम् 32 नेत्रसंवेजनभ्रान्तो वायुश्चान्तःप्रकुप्यति // सशेषान्नेऽथवा भुक्ते बहुदोषे च योजितः // देहे सङ्कुचिते दत्तः सक्नोरप्युभयोस्तथा // 26 // अत्याशितस्यातिबहुर्बस्तिर्मन्दोष्ण एव च // 33 // न सम्यगनिलाविष्टो बस्तिः प्रत्येति देहिनः॥ अनुष्णलवणस्नेहो ह्यतिमात्रोऽथवा पुनः॥ स्थितस्य बस्तिर्दत्तस्तु क्षिप्रमायात्यवाङ्मुखः॥२७॥ तथा बहुपुरीषं च क्षिप्रमाध्मापयेन्नरम् // 34 // न चाशयं तर्पयति तस्मान्नार्थकरो हि सः॥ . हृत्कटीपार्श्वपृष्ठेषु शूलं तत्रातिदारुणम् // नाप्नोति बस्तिर्दत्तस्तु कृत्स्नं पक्वाशयं पुनः // 28 // | तत्र तीक्ष्णतरो बस्तिर्हितं चाप्यनुवासनम् // 35 // दक्षिणाश्रितपार्श्वस्य वामपाश्र्वानुगो यतः // अतितीक्ष्णोतिलवणो रूक्षो बस्तिः प्रयोजितः॥ न्युनादीनां प्रदानं च बस्ते व प्रशस्यते // 29 // / सपित्तं कोपयेद्वायुं कुर्याच परिकर्तिकाम् // 36 // पश्चाद निलकोपोऽत्र यथावं तत्र कारयेत् // नाभिवस्तिगुदं तत्र छिनत्तीवातिदेहिनः // द्रव्यदोषानभिधाय शय्यादिदोषानभिधातुमाह-अतिपीडि- पिच्छाबस्तिहितस्तस्य स्नेहश्च मधुरैः शृतः॥३७॥ तवदित्यादि / विद्धि जानीहि / अतिप्रपीडितो बस्तिः प्रयात्या- अत्यम्ललवणस्तीक्ष्णः परिस्रावाय कल्पते // / ' मार्शयमित्यादिवदित्यर्थः / उच्छीर्षके उच्छ्रितशिरस्के पुरुषे दौर्बल्यमङ्गसादश्च जायते तत्र देहिनः // 38 // बस्तिर्दत्तः मेहनं मेद्रं समुन्नाहं सम्यगुन्नाहो यत्र तत्ता- | परिस्रवेत्ततः पित्तं दाहं सञ्जनयेहुदे // दृशमाध्मातं कुर्यादित्यर्थः / तस्यामापदि सुस्निग्धस्य पुरुषस्योत्तरो पिच्छाबस्तिहितस्तत्र बस्तिः क्षीरघृतेन च // 39 // बस्तिः हितः सुखावह इति गयी। जेजटाचार्यस्तु "उच्छी- प्रवाहिका भवेत्तीक्षणान्निरूहात् सानुवासनात् // के समुन्नाहं कुर्यात् सस्नेहमेहनम् / तत्रोत्तरो हितो बस्तिः सदाहशूलं कृच्छ्रेण कफासगुपवेश्यते // 40 // सुस्निग्धश्च सुखावहः" इति पठिला व्याख्यानयति-सस्नेह- पिच्छाबस्तिर्हितस्तत्र पयसा चैव भोजनम् // . मेहनं स्नेहसंसृष्टमूत्रप्रवर्तनं; तत्र प्रतीकार उत्तरो बस्तिरिति सर्पिर्मधुरकैः सिद्धं तैलं चाप्यनुवासनम् // 41 // सुस्निग्धस्य शोधनो निरूह इति, न पुनरुत्तरबस्तिरिति / अतितीक्ष्णो निरूहो वा सवाते चानुवासनः॥ वृद्धसुश्रुते चायं पाठोऽन्यथा; तथा च-"उच्छीर्षके हृदयस्योपसरणं कुरुते चाङ्गपीडनम् // 42 // समुन्नाहो बस्तेः कृच्छाच मेहनम्" इति / न्युन्जस्य पुरुषस्य दोषैस्तत्र रुजस्तास्ता मदो मूर्छाऽङ्गगौरवम् // विमार्गगो वस्तिः पक्वाधानं पक्वाशयं नाप्नोति। हृदुदं बाधते | सर्वदोषहरं बस्ति शोधनं तत्र दापयेत् // 43 // वायुः कोष्ठं च बाधते इत्यर्थः / उत्तानस्येत्यादि। नेत्रसंवेजनं रूक्षस्य बहुवातस्य तथ / दुःशायितस्य च // नेत्रकम्पनं, तेन भ्रान्तो वायुरित्यर्थः / सक्नोरूर्वोर्न प्रत्येति न बस्तिरङ्गग्रहं कुर्याद्र्क्षो मृद्वल्पमेषजः॥४४॥ प्रत्यागच्छति न निष्कासयतीत्यर्थः / अवाङ्मुखः अधोमुखः / तत्राङ्गसादः प्रस्तम्भो जृम्भोद्वेष्टनवेपकाः॥ दक्षिणाश्रितपार्श्वस्य पुरुषस्य बस्तिर्दत्तः सन् कृत्स्नं पक्वाशयं न पर्वमेदश्च तत्रष्टाः खेदाभ्यञ्जनबस्तयः॥४५॥ प्राप्नोति / कुत इत्याह-यतः पक्वाशयो वामपार्थानुगो वाम- अत्युष्णतीक्ष्णोऽतिबहुर्दत्तोऽतिखेदितस्य च // पार्श्वमनुगच्छति / उपसंहारच्याजेन निदानवर्जनं चिकित्सित- अल्पदोषस्य वा बस्तिरतियोगाय कल्पते // 46 // माह-न्युब्जादीनामित्यादि / अत्रैव दोषसाधनं निर्दिशन्नाह- विरेचनातियोगेन समानं तस्य लक्षणम् // पश्चादनिलकोप इत्यादि / हृदयपृष्ठगुदादिबाधासु तत्तयाध्युपर- पिच्छाबस्तिप्रयोगश्च तत्र शीतः सुखावहः॥४७॥ मेण मेषजेनैव साधितेन बस्तिना साध्य इत्यर्थः // 23- अतियोगात् परं यत्र जीवादानं विरिक्तवत् // 29 // देयस्तत्र हितश्चाप्सु पिच्छाबस्तिः सशोणितः 48 नवैता व्यापदो यास्तु निरूहं प्रत्युदाहृताः॥ १'नि:स्यन्दकारी' इति पा०। 2 'विधि' इति पा० / स्नेहबस्तिष्वपि हि ता विज्ञयाः कुशलैरिह // 49 // 3 'सुलिग्धस्य' इति पा० / 4 'हि सः' इति पा० / 5 'यस्याप्यनिलकोपोऽत्र' इति पा०। 6 'क्रामत्यामाशयं' इति पा० / / 1 'तचिकित्सितम्' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy