SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ 526 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं सप्ततेस्तूज़ नेत्रप्रमाणमेतदेव, द्रव्यप्रमाणं तु तानि च नेत्राणि किंमयानि किमाकृतीनि वा तदाह-तत्र द्विरष्टवर्षवत् // 9 // नेत्राणीत्यादि / रीतिः पित्तलं, मणिः स्फटिकादिः / लक्षणानि अकर्कशानि / दृढानि अजर्जराणि / गुटिकामुखानि अतीक्ष्णानेत्रप्रमाणमास्थापनद्रव्यप्रमाणं च वयोमेदेन प्रदर्शयितु प्राणि // 12 // माह-तत्र सांवत्सरिकेत्यादि / तत्र सांवत्सरिकाष्टद्विरष्टवर्षाणामित्यत्र यथासंख्यव्याख्यानेन सांवत्सरिकबालस्य निरूहयन्त्रं म बस्तयश्च बन्ध्या मृदवो नातिवहला दृढाः प्रमाषडङ्गुलप्रमाणं, तत्कनिष्ठिकापरिणाहम् , अग्रेऽध्यर्धाङ्गुलसन्निवि णवन्तो गोमहिषवराहाजोरभ्राणाम् // 13 // टेकर्णिकं, कङ्कपक्षनाडीतुल्यप्रवेशं मूले, मुद्गवाहिस्रोतश्चाने नेत्रालामे हिता नाडी नलवंशास्थिसंभवा // विदध्यात् / छत्राकारा गुदेऽधिकान्तःप्रवेशरोधिनी कर्णिका बस्त्यलाम हत चम र बस्त्यलामे हितं चर्म सूक्ष्म वा तान्तवं घनम् 14 कथ्यते / कङ्कः वक्रचक्षुः कृष्णवर्णः प्रसिद्ध एव / अष्टवर्षस्य / कीदृशा बस्तयो बन्ध्या इत्याह-बस्तयश्च बन्ध्या इत्यादि / पुनरष्टाछुलप्रमाणं, तदनामिकापरिणाहम् , अग्रे व्यङ्ग्लसन्निविष्ट- | नातिबहला नात्युपचिताः, नातिदीर्घा इत्यन्ये / तान्तवं वस्त्रम् / कर्णिकं, श्येनपक्षनाडीतुल्यप्रवेशं मूले, माषवाहिनोतश्चाग्रे | // 13 // 14 // विदध्यात् / द्विरष्टवर्षस्य षोडशवर्षस्येत्यर्थः / किम्भूतं यत्रं ? | बस्ति निरुपदिग्धं तु शुद्धं सुपरिमार्जितम् // दशाङ्गलप्रमाणं, तन्मध्याङ्गुलिपरिणाहम् , अर्धतृतीयाङ्गुलसन्नि-मद्वनुद्धतहीनं च महः स्नेहविमर्दितम् // 15 // विष्टकर्णिक, बैही मयूरस्तत्पक्षनाडीतुल्यप्रवेशं मूले, कलायवा- | नेत्रमले प्रतिष्ठाप्य न्युजं तु विवृताननम् // हिस्रोतश्चाने विदध्यात् / तेष्विति सांवत्सरिकाष्टद्विरष्टवर्षेषु बद्धा लोहेन तप्तेन चर्मस्रोतसि निर्दहेत् // 16 // बालेषु यथासंख्यमातुरहस्तेन द्वौ चत्वारोऽष्टौ च प्रसूता | परिवर्त्य ततो बस्ति बवा गुप्तं निधापयेत् // को नतिजा विधेयाः / प्रसृतोऽत्र कुञ्चिताङ्गुलिः पाणिः, न तु पलद्वयमिति आस्थापनं च तैलं च यथावत्तेन दापयेत् // 17 // गयदासाचार्यः / जेजटाचार्यस्तु आतुरहस्तग्रहणं ___ ग्रहणयोग्यबस्तेः परिकर्म बन्धविधिं च दर्शयन्नाह-बस्ति मध्यमपुरुषहस्तोपलक्षणं, तेन तत्प्रसृतेन पलद्वयप्रमितेनेति व्याख्यानयति / अत्रे मध्यवर्तिवर्षाणां नेत्रद्रव्यमानं निर्दिश निरुपदिग्धमित्यादि / निरुपदिग्धं मांसाधुपलेपवर्जितम् / शुद्ध माह-वर्षान्तरेष्वित्यादि / पञ्चविंशतिं यावत् समीक्ष्य कषायरजितम् / सुपरिमार्जितं सुषुनिर्मार्जितम् / अनुद्धतहीनं यथायथमभ्यूह्य नेत्रप्रमाणं बस्तिद्रव्यप्रमाणं चोत्कर्षयेत् / नाधिकं न हीनम् / एतेनाधेयद्रव्यमानं समीक्ष्याधारभूतस्य बस्तेः प्रमाणं विधेयमित्यर्थः / प्रतिष्ठाप्य संयोज्य / न्युजम् पञ्चविंशतेरित्यादि / गृध्रपक्षनाडीतुल्यप्रवेशं मूले / क्लिनिकलाय अधोमुखम् / गोमहिषादिबस्तयो निरूहयन्त्रे यथालाभं मात्रच्छिद्रमग्रे / सर्वाणि तु मूले बस्ति निबन्धनार्थ द्विकर्णिकानि संयोज्याः; उत्तरबस्तियन्त्रे पुनरजोरभ्रवस्ती एव योजनीयाव्यङ्गुलान्तराणि कुर्यात् बकुलमध्यानीत्यर्थः // 7-9 // विति // 15-17 // मृदुर्बस्तिः प्रयोक्तव्यो विशेषाद्वालवृद्धयोः॥ तत्र द्विविधो बस्तिः-नैरूहिकः, स्नैहिकश्च / तयोस्तीक्ष्णः प्रयुक्तस्तु बस्तिर्हिस्याद् बलायुषी 10 आस्थापनं, निरूह इत्यनर्थान्तरं; तस्य विकल्पो बालवृद्धयोहीनोपचयशक्तिलक्षणबलत्वेनास्थापनस्य मात्रा- माधुतैलिकः; तस्य पर्यायशब्दो यापनो, युक्तरथः, कृतं हीनवं प्रदर्य तीक्ष्णादिगुणहीनत्वं दर्शयन्नाह-मृदुर्बस्तिः सिद्धबस्तिरिति / स दोषनिर्हरणाच्छरीरनीरोहणाप्रयोक्तव्य इत्यादि / तत्र मृदुद्रव्यकृतो बस्तिम॒दुः, तीक्ष्णश्च द्वा निरुहः, वयःस्थापनादायुःस्थापनाद्वा आस्थातद्विपर्ययः॥ 10 // पनम् / माधुतैलिकविधानं च निरूहोपक्रमचिकि त्सिते वक्ष्यामः। यथाप्रमाणगुणविहितः स्नेहबस्ति(वणनेत्रंमष्टाङ्गुलं मुद्वाहिस्रोतः, व्रणमवेश्य विकल्पोऽनुवासनः पादाव(प)कृष्टः। अनुवसन्नपि यथास्वं स्नेहकषाये विधीत // 11 // ) न दुष्यत्यनुदिवसं वा दीयत इत्यनुवासनः / शल्यतन्त्रवादस्य शास्त्रस्य व्रणनेत्रप्रमाणमाह-व्रणनेत्रम- | तस्यापि विकल्पोऽर्धार्धमात्रावकृष्टोऽपरिहार्यो ष्टाङ्गुलमित्यादि // 11 // मात्राबस्तिरिति // 18 // तत्र नेत्राणि सुवर्णरजतताम्रायोरीतिदन्तशृङ्ग- अनर्थान्तरमिति एकार्थमित्यर्थः / बस्ते रूहिकनैहिकभेमणितरसारमयानि श्लक्ष्णानि दृढानि गोपुच्छा- दाभ्यां यौ द्वौ विकल्पौ तौ निरूहस्नेहबस्त्याख्यौ, तयोः रूहिक. कृतीन्यूजूनि गुटिकामुखानि च // 12 // मभिधाय स्नैहिकं बस्ति विकल्पमभिधत्ते-यथेत्यादि / यस्य 1 'सार्धाकुलसन्निविष्टकणिक' इति। 2 'सार्धम्यङ्गुलसन्निविष्ट- | 1 'बस्तयश्चावद्धानां' इति पा०। 2 'ग्रहणयोग्यं स्वभावकागक' इति पा० / 3 'बहिणो मयूराः' इति पा०। 4 'तन्मध्य- मुद्दिश्य बस्तेः' इति पा०। 3 'यथाप्रमाणविहितः' इति, 'यथावर्तिवर्षाणां' इति पा०। 5 'हाराणचन्द्रस्तु अमुं पाठं न पठति। प्रमाणगणविहित' इति च पा०। 4 'अर्धमात्रावशिष्टः' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy