SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ अध्यायः 35] सुश्रुतसंहिता। 525 इदानीं श्लोकसंग्रहमाह-भवति चात्रेत्यादि / तत्त्वतः बस्तिकर्म तु मूत्राधारपुटकेन साध्यं कर्म; बस्तिशब्दो परमार्थतः / विरेकोऽत्र दोषमलरेचनाद्विरेचनं वमनं च / हि सामान्यो निरूहे नेहबस्तौ च / वमन विरेचने तु प्रधानतरे, जेजटाचार्यस्तु विपाकातियोगेत्यादि पठित्वा व्याख्यान यति- बस्तिकर्म तु प्रधानतमम् / संग्रहणानीति दोषाणामेवातिप्रवर्तविषमः पाकोऽनिष्टं फलं येषां ते विपाकाः, विपाकाश्च तेऽति- मानानामित्यर्थः / क्षीणशुक्रं वाजीकरोति अनेनाश्व इव बलकायोगदुर्योगायोगाश्च तेभ्यो जायन्ते ते तथा / तत्रातियोजन-रिणी हर्षजा शक्तिरुक्ता / कृशं बृंहयतीत्युपचयलक्षणा शक्तिमतियोग अतिप्रयोग इति यावत् ; तज्जाते द्वे व्यापदो-जीवा- / | रुक्ता / वयः स्थापयतीत्यनेन आयुर्वृद्धिकरत्वं सूचयति / एतदेव दानमतियोगश्चेति / दुर्योजनं दुर्योगः दुष्प्रयोगो मिथ्याप्रयोग | प्रधानतमत्वसाधनं श्लोकेनापि दर्शयन्नाह-शरीरोपचयइति यावत् ; तत्र वैद्यदुर्योगनिमित्ताश्चतस्रः-वमनमिथ्या- | मित्यादि // 3 // 4 // प्रयोगो, विरेचनमिथ्याप्रयोग, आध्मानं, परिकर्तिका चेति; तथा ज्वरातीसारतिमिरप्रतिश्यायशिरोरोगाआतुरदुर्योगनिमित्ते द्वे-हृदयोपसरणविबन्धाविति; उभयदुर्यो- धिमन्थार्दिताक्षेपकपक्षाघातकाङ्गसर्वाङ्गरोगाध्मागजे अपि द्वे-प्रवाहिका, वातशूलं चेति / अयोजनम् अयोगः नोदरयोनिशूलशर्कराशूलवृधुपदंशानाहमूत्रकहीनप्रयोगः, ना ईषदर्थत्वात् / तत्रायोगजाः पञ्च-सावशेषौ च्छगुल्मवातशोणितवातमूत्रपुरीषोदावर्तशुक्रातषधलं, जीर्णोषधता, हीनदोषहृतत्वम् अयोगः, परिस्रावश्चेति / / | वस्तन्यनाशहृद्धनुमन्याग्रंहशर्कराश्मरीमूढगर्भप्रता एता वैद्यातुरनिमित्ता, आतुरनिमित्ता, वैद्यनिमित्ताश्चेति त्रिविधाः / अन्ये तु तत्रान्तरदर्शनादयोगातियोगजाः सर्वा भृतिषु चात्यर्थमुपयुज्यते // 5 // अपि व्यापदो यथासंख्यं मन्यन्ते तत्रायोगजा दश, तद्यथा | अनेकव्याधिनिर्घातकलं दर्शयन्नाह-तथा ज्वरातीसारेसावशेषोषधत्वं, जीर्णौषधत्वम्, अल्पदोषहतत्वं, विबन्धो, त्यादि / ज्वरादिषु चावस्थाविशेषो बस्तेविषयः, स च शास्त्रावातशूलम् , आध्मानं, परिस्रावः, प्रवाहिका. हृदयोपसरणम.. देव ज्ञेयः // 5 // अयोगश्चेति; अतियोगजाश्च तिस्रः-जीवादानं, परिकर्तिका, भवति चात्रअतियोगश्चेति; 'अयोगातियोगौ च हेतुत्वेनोक्तावित्येवं बस्तिर्वाते च पित्ते चकफे रक्तेच शस्यते॥ पञ्चदश // 22 // संसर्गे सन्निपाते च बस्तिरेव हितः सदा // 6 // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत- दोषकार्ये ज्वरादी बस्तिप्रयोगमभिधाय ज्वरादिकारणे दोव्याख्यायां चिकित्सास्थाने चतुस्त्रिंशत्तमोऽध्यायः // 34 // षेऽपि बस्तेहितवं दर्शयन्नाह-भवति चात्रेत्यादि / संसर्गों दोषद्वयप्रकोपः,प्रकृतिसमसमवेतज्वराद्यारम्भकदोषत्रयप्रकोपः पञ्चत्रिंशत्तमोऽध्यायः। | सन्निपातोऽत्राभिप्रेतः // 6 // अथातो नेत्रबस्तिप्रमाणप्रविभागचिकित्सितं तत्र सांवत्सरिकाष्टद्विरष्टवर्षाणां षडष्टदशाङ्गलव्याख्यास्यामः॥१॥ प्रमाणानि कनिष्ठिकानामिकामध्यमाङ्गुलिपरिणायथोवाच भगवान धन्वन्तरिः॥२॥ हान्यग्रेऽध्यर्धाङ्गुलव्यङ्गुलार्धतृतीयाङ्गुलसन्निविष्ट | कर्णिकानि कङ्कश्येनबर्हिणपक्षनाडीतुल्यप्रवेशानि नेत्रं यत्रं; बस्तिरेणादीनां मूत्राधारः, तदाधेयं द्रव्यमपि3; | मुद्माषकलायमात्रस्रोतांसि विदध्यान्नेत्राणि / तेषु तयोः प्रमाणं प्रैविभागश्च, स एव चिकित्सितं व्याधेः प्रतीकारो चास्थापनद्रव्यप्रमाणमातुरहस्तसंमितेन प्रसृतेन यस्मिंस्तत् // 1 // 2 // संमिती प्रसृतौ द्वौ चत्वारोऽष्टौ च विधेयाः // 7 // तत्र स्नेहादीनां कर्मणां बस्तिकर्म प्रधानतममा- वर्षान्तरेषु नेत्राणां बस्तिमानस्य चैव हि // हुराचार्याः / कस्मात् ? अनेककर्मकरत्वाद्वस्तेः; इह वयोबलशरीराणि समीक्ष्योत्कर्षयेद्विधिम् // 8 // खलु बस्तिनानाविधद्रव्यसंयोगादोषाणां संशोधन- पञ्चविंशतेरूज़ द्वादशाङ्गुलं, मूलेऽङ्गुष्ठोदरसंशमनसंग्रहणानि करोति, क्षीणशुक्रं वाजीक- परीणाहम, अग्रे कनिष्ठिकोदरपरीणाहम, अग्रे रोति, कृशं बृहयति, स्थूलं कर्शयति, चक्षुः प्रीण- ज्यालसन्निविष्टकर्णिकं, गृध्रपक्षनाडीतुल्यप्रवेशं, यति, वलीपलितमपहन्ति, वयः स्थापयति // 3 // | कोलास्थिमात्रछिद्रं, क्लिन्नकलायमात्रछिद्रमित्येके; शरीरोपचयं वर्ण बलमारोग्यमायुषः / सर्वाणि मूले बस्तिनिबन्धनार्थ द्विकर्णिकानि / कुरुते परिवृद्धिं च वस्तिः सम्यगुपासितः॥४॥ आस्थापनद्रव्यप्रमाणं तु विहितं द्वादशप्रसृताः। 1 हीनयोजन' इति पा० / 2 हेतू कथितौ' इति पा० / १०मन्याग्रहाशोंश्मरी' इति पा०। 2 वर्षोंत्तरेषु' इति 3 'प्रमाण विभागः' इति पा० / | पा० / 3 'समीक्ष्य वर्धयेद्विधिम्' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy