________________ 524 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं वायुविष्टम्भो भक्तारुचिश्च भवति; तत्र पिच्छाबस्ति- किटकिटायते उद्गताक्षो जिह्वां खादति प्रताम्यत्ययष्टीमधुककृष्णतिलकल्कमधुघृतयुक्तः, शीताम्बु- चेताश्च भवति, तं परिवर्जयन्ति मूर्खाः; तमभ्यज्य परिषिक्तं चैनं पयसा भुक्तवन्तं घृतमण्डेन यष्टी- धान्यखेदेन खेदयेत् , यष्टिमधुकसिद्धेन च तैलेनामधुकसिद्धेन तैलेन वाऽनुवासयेत् // 16 // नुवासयेत् ,शिरोविरेचनं चास्मै तीक्ष्णं विदध्यात्, परिकर्तिकाव्यापदं दर्शयन्नाह-क्षामणेत्यादि / क्षामः ततो यष्टिमधुकमिश्रेण तण्डुलाम्बुना छर्दयेत् , क्षीणबलकायः / परि सर्वतो भावेन कृन्ततीव छिनत्तीव यथादोषोच्छ्रायेण चैनं बस्तिभिरुपाचरेत् // 19 // बस्त्यादीनीति परिकर्तिका / तत्र पित्तोल्बणपरिकर्तिकायां हृदयोपसरणाख्यां चतुर्दशी व्यापदं दर्शयन्नाह-य इत्यादि / घृतमण्डेनानुवासनं, वातोल्बणायां तु तैलेनेति / वमने पुनः प्रधानमर्मसन्तापात् हृदयसन्तापात् / प्रताम्यति मुह्यति / कण्ठोरसि सदाहपरिकर्तनं; तत्र घृतमधुमधुरः सशीतले पैरुपचारः अचेता नष्टसंज्ञः / तं परिवर्जयन्ति मूर्खाः कुवैद्याः मुमूर्ष नीति पयःसिताभोजनं च // 16 // हेतोः / यष्टिमधुकमिश्रेण तण्डुलाम्बुना पित्तमूर्ति छर्दयेत् / क्रूरकोष्ठस्यातिप्रभूतदोषस्य मृद्वौषधमवचारितं कफमूछायां तु कटुकद्रव्याणां क्वाथेन वामयेत् / बस्तिभिरिति समुक्लिश्य दोषान्न निःशेषानपहरति, ततस्ते नैरूहिकैः स्नैहिकैश्च // 19 // दोषाः परिस्रावमापादयन्ति, तत्र दौर्बल्योदरविष्ट- यस्तूमधो वा प्रवृत्तदोषः शीतागारमुदकमम्भारुचिगात्रसदनानि भवन्ति, सवेदनौ चास्य निलमन्यद्वा सेवेत, तस्य दोषाः स्रोतःस्ववलीय. पित्तश्लेष्माणौ परिस्रवतः, तं परिस्रावमित्याच- माना घेनीभावमापन्ना वातमूत्रशकृद्रहमापाद्य क्षते; तमजकर्णधवतिनिशपलाशबलाकषायैर्मधु- विवैध्यन्ते, तस्याटोपो दाहो ज्वरो वेदनाश्च तीवा संयुक्तैरास्थापयेत् , उपशान्तदोषं स्निग्धं च भूयः भवन्ति; तमाशु वामयित्वा प्राप्तकालां क्रियां संशोधयेत् // 17 // कुर्वीत; अधोभागे त्वधोभागदोषहरद्रव्यं सैन्धवापरिस्रावाख्यां व्यापदं दर्शयन्नाह--फ्रेत्यादि / अजकर्णोऽ- म्लमूत्रसंसृष्टं विरेचनाय पाययेत् , आस्थापनमनुश्वकर्णः प्रसिद्ध एव पूर्वदेशे, धव इन्द्रवृक्षः, तिनिशः स्यन्दनः। वासनं च यथादोषं विदध्यात्, यथादोषमाहारउपशान्तदोषमिति उपशान्तपरिस्रावम् / भूयः पुनरपि स्निग्धं क्रमं च; उभयतोभागे तूपद्रवविशेषान् यथावं तीक्ष्णैः संशोधनैः संशोधयेत् / वमने पुनरूध कफप्रसेकः प्रतिकुर्वीत // 20 // नाध्याहारेणोपशान्तदोषं सस्निग्धखिन्नं मृदुनाऽल्पेन वमनेन विबन्धाख्यां पञ्चदशी व्यापदं दर्शयन्नाह-य इत्यादि / यथायोग वामयेत् / गयी तु उपशान्तदोषमिति रूक्षस्निग्ध-विबध्यन्ते वमनविरेचनयोः प्रवृत्ति निवारयन्तीत्यर्थः / प्राप्तकोष्ठं संशमनपाचनाभ्यां शमितोक्लिष्टदोषमास्थापयेच्छोधये. कालां प्राप्तावस्थां क्रियां कुर्वीत / अधोभागे इत्यादि / विरेचने द्वेति व्याख्याति // 17 // तु विबन्धे अधोभागहरद्रव्यं त्रिवृदादि सैन्धवादिसंसृष्टं विरेकार्थ अतिरूक्षेऽतिस्निग्धे वा भेषजमवचारितमप्राप्तं | पाययेत् / यथादोषमेव यूषक्षीररसाद्याहारकमश्च / किं बहुना वातवर्च उदीरयति वेगाघातेन वा, तदा प्रवाहिका उभयतोभागे तु उपद्रवविशेषान् यथाखं प्रतिकुर्वीत / गयी भवति तत्र सवातं सदाहं सशलं गुरु पिच्छिलं तु अप्रवृत्तदोषोऽप्रच्युतदोष इति कृला व्याख्याति // 20 // श्वेतं कृष्णं सरक्तं वा भृशं प्रवाहमाणः कफमुपवि- या तु विरेचने गुदपरिकर्तिका तहमने कण्ठक्षशति; तां परिस्रावविधानेनोपचरेत् // 18 // णनं. यदधः परिस्रवणं स ऊर्श्वभागे श्लेष्मप्रसेका, प्रवाहिकाख्यां त्रयोदशी व्यापदं दर्शयन्नाह-अतिरूक्ष या त्वधःप्रवाहिकासा तूर्वे शुष्कोद्वारा इति // 21 // इत्यादि / अतिरूक्षे पुरुष भेषजमवचारितमप्राप्तवेगमेव वात | ताखपि कासुचिदेवान्तरमिति तदुपदर्शयन्नाह या वर्च उदीरयति प्रवर्तयति यदा तदा प्रवाहिका; अतिस्निग्धे खित्यादि // 21 // पुरुषे मेषजमवचारितं यदा तदा वेगाघातेन प्रवाहिका भवतीत्यर्थः / उपविशति अतिसारयति / तां परिस्राव विधानेनेत्यादि / भवति चात्रतत्रातिरूक्षो क्रूरकोष्ठविधानेन, अतिस्निग्धजां मृदुकोष्ठप्रचु यास्त्वेता व्यापदः प्रोक्ता दश पञ्च च तत्त्वतः॥ रदोषपरिस्रावोक्तपाचनादिविधानेन // 18 // एता विरेकातियोगदुर्योगायोगजाः स्मृताः॥२२॥ यस्तूलमधो वा भेषजवेगं प्रवृत्तमशत्वाद्विनि- इति सुश्रुतसंहितायां चिकित्सास्थाने वमनविरेच. हन्ति तस्योपसरणं हृदि कुर्वन्ति दोषाः, तत्र प्रधा नव्यापञ्चिकित्सितं नाम चतुस्त्रिंशोनमर्मसन्तापाद्वेदनाभिरत्यर्थ पीड्यमानो दन्तान् ऽध्यायः॥ 34 // 1 मेषजेनावचारितेनाप्राप्तयोर्वा वातवर्चसोरुदीरणेन वेगाधा- १'उद्गतास्यः' इति पा०। 2 'घनतामापन्ना' इति पा० / तेन वा प्रवाहिका भवति' इति पा०। ३.विवघ्नन्ति' इति पा०। 4 'विवन्नन्ति विबन्धं कुर्वन्ति' इति पा० /