SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ अध्यायः 34] सुश्रुतसंहिता। 523 सघृतः दीना यसिदा ।मवातगावि पावलाताषाहगुपए खेदांश्च विद, हनुसंहनत चाक्षिणीय वातकृता वमना तस्मिन्नेव वमनातियोगे प्रवृद्ध शोणितं ष्ठीवति सत्त्वात्मसंयोगाश्रयं विशुद्धं शोणितमित्यर्थः / वमनातिप्रवृत्ती छर्दयति वा, तत्र जिह्वानिःसरणमपसरणमक्ष्णो- तावच्छोणितनिष्ठीवनप्रच्छर्दने उक्ते, अत्र तु मांसप्रक्षालनोदकावृत्तिहनुसंहननं तृष्णा हिक्का ज्वरो वैसंश्यमि- | जीवशोणितनिर्गमाभ्यां प्रवृत्तिरुक्तेति शोणितप्रवृत्तिर्वमनविरेत्युपद्रवा भवन्ति; तमजासृक्चन्दनोशीराञ्जन- चनातियोगे सामान्य; भेदस्तु जिह्वानिस्सरणस्थानेऽत्र गुदनि. लाजचूर्णैः सशर्करोदकैर्मन्थं पाययेत् , फलरसैर्वा स्सरणं, तथाऽक्ष्णोळवृत्तिर्मनागपि नास्ति किन्वन्तःप्रवेश एव भवति, नास्ति चाप्रत्यासत्त्या हनुसंहननं हिकोद्गारौ चेति गयसक्षौद्रां व!ग्राहिभिर्वा, पयसा जाङ्गलरसेन वा दासाचार्यः; जेजटाचार्यस्तु जिह्वानिःसर्पणं परित्यज्य अन्ये भोजयेत्, अतिस्रुतशोणितविधानेनोपचरेत् ; जि- प्रवृद्धवमनातियोगोक्ता उपद्रवा भवन्तीति व्याख्याति / वेपथुः हामतिसर्पितांकटुकलवणचूर्णप्रघृष्टां तिलद्राक्षाप्र- कम्पः / वमनातियोगोपद्रवा इत्यादि / सर्वाङ्गप्रवृत्तरसधातुक्षयेण लिप्तां वाऽन्तः पीडयेत्, अन्तःप्रविष्टायामम्लमन्ये | वातकृता वमनातियोगोपद्रवा पित्तातिप्रवृत्तिबलविभ्रंशवातकोपतस्य पुरस्तात खादयेयः: व्यावत्ते चाक्षिणी घता- तृष्णामोहादयः / जिह्वापसरणादिष्विति जिह्वापसर्पणमत्रोपभ्यक्तं पीडयेत. हनसंहनने वातश्लेष्महरं नस्यं लक्षणं, तेन जिह्वापसपेणादिविरेचनातियोगोत्पन्नेषु वमनातियोखेदांश्च विदध्यात्, तृष्णादिषु च यथास्वं प्रति- | गोक्तः प्रतीकार इति जेजटः / गयी तु जिह्वानिस्सर्पणादयो कुर्वीत, विसंशे वेणुवीणागीतस्वनं श्रावयेत् // 12 // क्मनातियोगे एव भवन्तीति प्रतिपादयितुकामस्तेषु चिकित्सिविरेचनातियोगेच सचन्द्रकं सलिलमधः सवति तमभिहितमेवेति प्रतिपादयति-जिह्वानिस्सर्पणादिष्वित्यादिना / उक्तः प्रतीकार इति वमनातियोगे इत्यर्थः / फलं मदनफलं, ततो मांसधातूनप्रकाशमुत्तरकालं जीवशोणितं च, घृतमण्डःघृतस्य स्त्यानस्योपर्यच्छो भागः / अञ्जनं स्रोतोऽञ्जनम् / ततो गुदनिःसरणं वेपथुर्वमनातियोगोपद्रवाश्चास्य भवन्ति; तमपि निः तशोणितविधानेनोपचरेत् , | बस्तिकल्पना चात्र सामान्यनिरूहकल्पेन / विरेचनातियोगे निःसर्पितगुदस्य गुदमभ्यज्य परिवेद्यान्तः पीडयेत् जीवशोणितातिप्रवृत्ती चिकित्सितमुपदिश्य वमनातियोगेऽपि क्षुद्ररोगचिकित्सितं वा वीक्षेत, वेपथौ वातव्या | शोणितनिष्ठीवनादौ रक्तातिसाररक्तपित्तक्रियामाह-शोणितेधिविधानं कुर्वीत, जिह्वानिःसरणादिषूक्तः प्रती त्यादि / पानभोजनसंस्कारे चास्य न्यग्रोधादिं षडङ्गोदककल्पेन / कारः, अतिप्रवृत्ते वा जीवशोणिते काश्मरीफलब तस्मिन्निति वान्तेऽधःप्रवृत्ते धातुद्रवे, पिचुं कर्पासंतूलकं, लोतं दरीदूर्वोशीरैः शृतेन पयसा घृतमण्डाञ्जनयुक्तेन वस्त्रं शुक्लं क्षिपेत्, तद्यदि शुक्ल मुष्णोदकप्रक्षालितं रागरहितं सुशीतेनास्थापयेत्, न्यग्रोधादिकषायेक्षुरसघृत भवेत्तदा जीवशोणितं, विवणे च रक्तपित्तमिति / वमनविरेचनशोणितसंसृष्टैश्चैनं बस्तिभिरुपाचरेत् , शोणितष्ठी-1 जीवादानयोः पुनः क्रियां निर्दिशन्नाह-तयोश्च पित्तक्रियां वने रक्तपित्तरक्तातीसारक्रियाश्चास्य विदध्यात्, कुर्वीतेत्यादि / वमनजीवादाने तु अतिस्रुतशोणितविधानातिन्यग्रोधादि बास्य विध्यात् पानभोजनेषु // 13 // देशेन एणादिशोणितपानमुपदिष्टं तथेदानी रक्तातिसारक्रिया विधानं चेति / अयं पाठोऽभावान्न लिखितः // 12-14 // जीवशोणितरक्तपित्तयोच विनासार्थ तस्मिन् | पिचुं प्लोतं वा क्षिपेत् , यधुष्णोदकप्रक्षालितमपि | सशेषान्नेन बहुदोषेण रूक्षेणानिलप्रायकोष्ठेना नुष्णमस्निग्धं वा पीतमौषधमाध्मापयति, तत्रानिवस्त्रं रञ्जयति तज्जीवशोणितमवगन्तव्यं; सभक्तं च शुने दद्याच्छतुसंमिश्रं वा, स यद्युपभुञ्जीत तज्जी-18 लमूत्रपुरीषसङ्गः समुन्नद्धोदरता पार्श्वभङ्गो गुदब स्तिनिस्तोदनं भक्तारुचिश्च भवति, तं चाध्मानमिवशोणितमवगन्तव्यम्; अन्यथा रक्तपित्तमिति 14 त्याचक्षते; तमुपखेद्यानाहवर्तिदीपनबस्तिक्रियाभिइदानीं तयोर्वमनविरेकातियोगयोरुत्तमावस्थाजीवादानव्या- रुपचरेत् // 15 // पदं कष्टचिकित्सितार्थमाह-तस्मिन्नेवेत्यादि / जिह्वाया निःस जीवादानव्यापदमभिधाय द्वयोरपि शुयोराध्मानाख्यो व्यापरणमपसर्पणं जिह्लानिःसर्पणम् , अथवा जिह्वाया बहिनिर्गमनं | दमपदिशन्नाह-सशेषानेनेत्यादि / समन्नद्धोदरतेति वमनकृतं बहिर्गतिरन्तरप्रवेश इत्यर्थः / अक्ष्णोर्व्यावृत्तिः चक्षुषोरुहृत्तिः / समुन्नद्धोदरखमामाशये, विरेचनकृतं पक्वाशये / तत्र खेदनहनुसंहननं हनुसंहतिः सरणाभाव इत्यर्थः / तमित्यादि तं मूत्राद्यनुलोमनलङ्घनदीपनक्रियाश्चेति चिकित्सितम् // 15 // घमनातियोगप्रवृत्तशोणितं छागरुधिरादिभिः प्लुतं मन्थं पाय / क्षामेणातिमृदुकोष्ठेन मन्दाग्निना रूक्षेण वाऽतियेत् / फलरसैर्वेति दाडिमीफलरसैः / जाङ्गलरसेनेति 'वात | तीक्ष्णोष्णातिलवणमतिरूक्षं वा पीतमौषधं पित्ताप्रकृतिम्' इति शेषः / अन्तःप्रविष्टायां जिह्वायामम्लफलमन्ये निलौ प्रदूष्य परिकर्तिकामापादयति, तत्र गुदनातस्य पुरस्तात् खादयेयुरिति एतद्दर्शनात् मुखप्रसेकेन मृदुभूता / भिमेदवस्तिशिरःसु सदाहं परिकर्तनमनिलसङ्गो जिह्वा यथास्थानमागच्छति / विरेचनातियोगे चेत्यादि / सचन्द्रकं मयूरपिच्छचन्द्रकाकारम् / जीवशोणितं शरीरेन्द्रिय- 1 पिचुमर्कतूलकं' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy