________________ 522 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं श्रोणिमन्यामर्मशूलं मूच्छी भ्रमं मदं संज्ञानाशं चाह-दुर्वान्तस्येत्यादि / कण्ड्वादिदुर्वान्तलिङ्गिनं वातपूर्णोच करोति, तं वातशूलमित्याचक्षते; तमभ्यज्य | दरादिदुर्विरिक्तलिङ्गिनं चास्थाप्य निरूह्य, संस्नेह्य स्नेहबस्तिना, धान्यस्वेदेन खेदयित्वा यष्टीमधुकविपक्केन तैलेना- ततस्तीक्ष्णेन निरूहणेन विरेचनेन च विरेचयेत् / अत्रायोगनुवासयेत् // 9 // प्रसङ्गेनाल्पदोषहृतत्वेन च प्रवर्तनोपायं दर्शयन्नाह-नेत्यादि / वातशूलव्यापदं दर्शयन्नाह-अस्निग्धेत्यादि / श्रोणिः कटिः,। तथाऽल्पप्रवृत्तौ द्वितीयं करणीयं दर्शयन्नाह-अनुप्रवृत्तेत्यादि / मात्र हृदयम् / भ्रमः चक्रारूढस्येव भ्रमणम् / मदः पूगफ जीर्णौषधं प्रभूतदोषं पुरुषं वीक्ष्य तथा देहस्य बलं च लादनेनेव मत्तता / धान्यखेदेन माषादिशमीधान्यखेदेन / द्वितीयौषधं विदध्यात् / अल्पदोषप्रवृत्ती तदहरेव भेषजममुभ्रिमयोरनुवासनप्रतिषेधव्यवस्थापेक्षया शीतलेन यष्टीम- भिधाय सर्वथा दोषाप्रवृत्ती विधिमाह-अप्रवृत्तदोषमित्यादि / धुकतैलेनानुवासनं वेदितव्यमिति // 9 // पथ्याहारस्नेहादिनोपस्कारेण दशरात्रमतिवाह्य तत ऊर्ध्व वमनस्नेहखेदाभ्यामविभावितशरीरेणाल्पमौषधमल्प- विरेचनाभ्यां शोधयेत् / सुखविरेच्यस्य क्रियामभिधाय दुविरेगुणं वा पीतमूर्ध्वमधो वा नाभ्येति दोषांश्चोक्लेश्य | च्यस्याह-दुर्विरेच्यमित्यादि / खभावादुर्विरेच्यानिर्दिश्य हेतुतैः सह बलक्षयमापादयति, तत्राध्मानं हृदयग्रह विशेषं दुविरेचने निर्दिशन्नाह-हीभयेत्यादि / तत्र हिया लज्जया वेगाघातशीलाः स्त्रियो, भयेन राजसमीपस्था, लोभेन स्तृष्णा मूच्छो दाहश्च भवति, तमयोगमित्याच वणिजः श्रोत्रियाश्च, तस्मात्तानतिस्निग्धाञ्छोधयेत् // 10 // . क्षते; तमाशु वामयेन्मदनफललवणाम्बुभिर्विरेचयेत्तीक्ष्णतरैः कषायैश्च / दुर्वान्तस्य तु समुक्लिष्टा स्निग्धस्विन्नस्यातिमात्रमतिमृदुकोष्ठस्य वाऽतिदोषा व्याप्य शरीरं कण्डूश्वयथुकुष्ठपिडकाज्वराङ्ग- तीक्ष्णमधिकं वा दत्तमौषधमतियोगं कुर्यात् / तत्र मर्दनिस्तोदनानि कुर्वन्ति, ततस्तानशेषान्महौषधे वमनातियोगे पित्तातिप्रवत्तिबलविनंसो वातनापहरेत् / अस्निग्धस्विन्नस्य दुर्विरिक्तस्याधोनामेः कोपश्च बलवान् भवति, तं घृतेनाभ्यज्यावगाह स्तब्धपूणोदरता शूल वातपुरीषसङ्गः कण्डूमण्ड- शीतास्वप्सु शर्करामधमिश्रलेहैरुपचरेद्यथाखं; लप्रादुर्भावो वा भवति, तमास्थाप्य पुनः संस्नेह्य विरेचनातियोगे कफस्यातिप्रवृत्तिरुत्तरकालं च . विरेचयेत्तीक्ष्णेन / नातिप्रवर्तमाने तिष्ठति वा दुष्ट- सरक्तस्य, तत्रापि बलविलंसो वातकोपश्च बलसंशोधने तत्सन्तेजनार्थमुष्णोदकं पाययेत् , पाणि वान् भवति, तैमतिशीताम्बुभिः परिषिच्यावगाह्य तापैश्च पाोदरमुपवेदयेत् , ततःप्रवर्तन्ते दोषाः। वा शीतैस्तण्डुलाम्बुभिर्मधुमित्रैश्छर्दयेत्, पिच्छाअनुप्रवृत्ते चाल्पदोषे जीर्णौषधं बहुदोषमह शेष बस्ति चास्मै दद्यात् , क्षीरसर्पिषा चैनमनुवासयेत्, बलं चावेक्ष्य भूयो मात्रां विदध्यात् / अप्रवृत्तदोषं प्रियकवादि चा तण्डलाम्बना पातं प्रयच्छेत. दशरात्रादूर्ध्वमुपसंस्कृतदेहं स्नेहखेदाभ्यां भूयः क्षीररसयोश्चान्यतरेणं भोजयेत् // 11 // . शोधयेत् / दुर्विरेच्यमास्थाप्य पुनः संस्नेह्य विरेचयेत् / डीभयलोभैर्वेगाघातशीलाः प्रायशः स्त्रियो इदानीमतियोगव्यापदं दर्शयन्नाह-स्निग्धेत्यादि / बलवि. राजसमीपस्था वणिजः श्रोत्रियाश्च भवन्ति, तस्मा- स्रसः शैक्तिविस्रसः / यथाखमिति यस्य यदात्मीयं तद्यथाखं; देते दुर्विरेच्याः , बहुवातत्वात्। अत एव तानतिः | तेन लाजशक्तूपकल्पितैः क्वचिच्छकैरामित्रैः क्वचिन्मधुमित्रै. स्निग्धान खेदोपपन्ना शोधयेत् // 10 // रित्यर्थः। पिच्छाबस्तिर्वक्ष्यमाणः क्षीरसर्पिषा क्षीरोत्थेन घृतेन / अयोगव्यापदं दर्शयन्नाह-स्नेहेत्यादि / बहव्यापत्त्वादेतान तण्डुलाम्बुमधुच्छर्दनमधःप्रवृत्तस्य श्लेष्मणः प्रतिबन्धार्थ, सुस्निग्धखिन्नान् खैरं रेचयेत् / स्नेहखेदाभ्यामविभावितशरीरेण पिच्छाबस्तिप्रयोगो रक्तपित्तातिप्रवृत्तिपरिहाराय, क्षीरसर्पिषाऽ. सर्वथैवास्निग्धखिन्नेनेत्यर्थः / नाभ्येति न गच्छति / दोषांश्चो नुवासनं वातप्रतिबन्धाय, तण्डुलाम्बुना सह प्रियवादिप्रक्लिश्य तैर्दोषैः सह बलक्षयमापादयति, तथाऽऽध्मानादिकं योगः कर्षप्रमाणः संग्रहणाय, क्षीररसैश्च भोजनं बलप्रतिलकरोति / तमयोगमित्याचक्षते इति अनेन पारिभाषिकत्वम म्भाय / गयी तु पिच्छाबस्ति चास्मै दद्यादित्यनन्तरं पिच्छायोगस्य दर्शयति / इति हेतोरल्पदोषहृतत्वमयोगो न भवति / बस्त्यात्वन क्षारर बस्त्यात्वेन क्षीररसाभ्यां चैन मिति पाठं पठति // 11 // मदनादिभिर्वामयेद्वमनायोगे; तीक्ष्णतरकषायैर्विरेचयेद्विरेचना / 1 'कण्ड्वादिकं दुर्वान्तलिङ्ग नाभ्यधः, तच्च पूर्णोदरत्वादिक योगे / तत्र बलक्षयाध्मानादिकं सर्वथाऽप्रवृत्तयोर्वमनविरेच दुर्विरितलिज, तमास्थाप्येति तं दुर्विरिक्तं' इति पा० / 2 'तथा नयोः सामान्यकार्यलिङ्गम् / पृथक् चिकित्सितमभिधाय तेन | द्वितीयौषधस्य पच्यमानावस्थायां अहःशेषं नात्युष्णशीतं वीक्ष्य चिकित्सितेनोत्पन्नहलासप्रसेकाल्पविट्रप्रवृत्तिनाभ्यधोगौरवादि. तथा बलं शक्तिलक्षणं द्वितीयौषधपाकपरिवर्तनक्षमं वीक्ष्य भेषजमात्रा भिरनुमितयोर्वमनविरेचनायोगयोः पृथक् लिहं चिकित्सितं दानाय' इति पा०। 3 'तमभ्यज्यातिशीताम्बुभिः' इति पा.. 1 विहितमिति' इति पा०। 4 'मोजोविस्रसः' इति पा० /