SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ अध्यायः 33] सुश्रुतसंहिता। 519 mmmmmmma बुद्धेः प्रसादं बलमिन्द्रियाणां च्छर्दियोनिरोगविसर्पगुल्मपक्वाशयरुग्विबन्धविसू धातुस्थिरत्वं बलमग्निदीप्तिम् // चिकालसकमूत्राघातकुष्ठविस्फोटकप्रमेहानाहप्लीचिराञ्च पाकं वयसः करोति हशोफवृद्धिशस्त्रक्षतक्षाराग्निदग्धदुष्टवणाक्षिपाकविरेचनं सम्यगुपास्यमानम् // 27 // काचतिमिराभिष्यन्दशिरःकर्णाक्षिनासास्यगुदमेदः इदानी विरेकस्य गुणमाह-बुद्धरित्यादि / काथमनसो-द दाहोर्ध्वरक्तपित्तकृमिकोष्ठिनः पित्तस्थानजेष्वन्येषु * रन्योन्यानुविधानात् कायमपि मनोऽनुविधत्ते मनश्च काय इति / च विकारेष्वन्ये च पैत्तिकव्याधिपरीता इति॥३२॥ शरीरशुद्धिकारणं हि विरेचनं, तच्छुद्धौ मनसो विशुद्धिः, विरेच्यानाह-विरेच्यास्वित्यादि // 32 // मनःशुद्धौ बुद्धिप्रसाद उपपन्न एवेत्यतो बुद्धिप्रसादं करोतीत्यु- सरत्वसौक्षम्यतैक्ष्ण्योष्ण्यविकाशित्वैर्विरेचनम् // कम् / धातुस्थिरत्वमुपचयलक्षणबलेन / अत्र बलशब्देनोत्सा- वमनं तु हरेहोष प्रकृत्या गतमन्यथा // 33 // हलक्षणबलम् / केचित् 'विरेचनं सम्यगुपास्यमेव' इति विरेचनद्रव्येण सह गुणसाम्ये सति कथं वमनद्रव्यस्योर्ध्वपठन्ति / केचिद्वद्धिप्रसादादयस्तात्कालिका विरेचनस्य गुणाः, भागगामित्वमित्याह-सरत्वेत्यादि / सरस्य भावः सरसमानुअमिदीप्तिप्रभृतयस्तु केचित्संसर्जनक्रमानन्तरभाविन इति | लोम्यं गयी तु विसरणखभावत्वं सरसमाह; सूक्ष्मस्य भावः कथयम्ति / उपस्तम्भादिकारिणो मलस्य क्षयकार्यपि विरेकः सौक्षम्यं सूक्ष्मस्रोतोऽनुसारिलं; तीक्ष्णस्य भावस्तैक्षण्यं शीघ्रतरस्रोतःशुद्ध्या बलमादधाति तक्रपानवत् / उक्तं च-"स्रोतःसु दोषनावणकरत्वम् ; उष्णस्य भाव औष्ण्यं, सौम्यद्रव्योपमर्दनतकशुद्धषु रसः सम्यगुपैति यः / तेन पुष्टिर्बलं वर्णः प्रहर्षश्चोप- करणसामर्थ्य विकाशिनो भावः विकाशित्वं, विकाशिभावेन जायते" (च. चि. अ. 14) इति // 27 // धातोः शैथिल्यकरणसामर्थ्यम् / अत्र प्रकृतिः, खभावः, यथौदकानामुदकेपनीते शक्तिविशेषः, प्रभावो, वीर्यमित्यनान्तरम् / तेन प्रकृत्या चरस्थिराणां भवति प्रणाशः॥ वीर्येणान्यथागतमूर्ध्वगतं, सत्यपि सरवादिविरेचनगुणसाम्ये पित्ते हृते त्वेवमुपद्रवाणां वमनस्योर्ध्वगामित्वं प्रभाव विभावितं, कुतः ? यत उच्यतेपित्तात्मकानां भवति प्रणाशः॥२८॥ | "कटुकः कटुकः पाके चित्रको वह्निदीपनः / तद्वद्दन्ती प्रभावात्तु दृष्टान्तमाह-यथेत्यादि / औदकानां चरस्थिराणां स्थावर. विरेचयति सा नरम्"; तथाच-"विषं विषघ्नमुद्दिष्टं प्रभावस्तत्र जामानां पद्मादीनां मत्स्यादीनां च / उपद्रवाणां व्याधीनाम् / कारणम्" इति; तथा-"ऊर्ध्वानुलोमिकं यच्च तत्प्रभावचित्तात्मकानां पित्तकारणानाम् // 28 // प्रभावितम्" (च. सू. अ.२६) इति / एतेनैतदुक्तं भवति सरत्वादिभिर्गुणैर्विरेचनमधो दोषानपहरेत् ; वमनस्य तुल्यगुणमन्दाग्यतिहितबालवृद्ध त्वेऽपि वीर्येणोर्ध्वगामित्वम् / पञ्जिकाकारेण 'प्रकृत्या स्थूलाः क्षतक्षीणभयोपतप्ताः॥ गतमन्यथा' इत्यत्र 'सम्यग्युक्त्याऽतथाऽन्यथा' इति पठित्वैवं श्रान्तस्तृषातोऽपरिजीर्णभक्तो व्याख्यातं-सम्यग्युक्त्या सरत्वादिगुणैर्विरेचनमधोभागेन, वमगर्मिण्यधो गच्छति यस्य चासृ॥२९॥ नमूर्ध्वभागेन दोषानपहरेत् ; अतथाऽन्यथेति नमत्र वैपरीये; नवप्रविश्यायमदात्ययी च अतथा असम्यग्युक्त्या विरेचनं च वमनं चान्यथा दोष. नवज्वरी या च नवप्रसूता॥ विपरीतान् गुणान् हरेदिति / केचित्तु 'सम्यग्युकं वृथाऽन्यथा' शल्यार्दिताश्चाप्यविरेचनीयाः इति पठन्ति / अयमों युक्तः किल; सरत्वादयो गुणाः सुयुक्ता स्नेहादिभिर्ये त्वनुपस्कृताश्च // 30 // आशुतरदोषहराः, तथैव चान्यायोपयुक्ता एव जीवशोणितअत्यर्थपित्ताभिपरीतदेहान् धातुरसेन्द्रियमनओजःप्रभृतीनाकृष्य मारयन्तीति // 33 // विरेचयेत्तानपि मन्दमन्दम्॥ यात्यधो दोषमादाय पच्यमानं विरेचनम् // विरेचनस्याप्रवृत्तिविषयमुद्दिशन्नाह-मन्देत्यादि / 'मन्दम-गणोत्कर्षावजत्यूर्वमपक्कं वमनं पुनः॥३४॥ न्दम्' इत्यत्र केचित् 'मन्दवीर्यैः' इत्येवं पठन्ति, तत्र 'द्रव्यैः' ___ कीदृशं सत् पुनर्विरेचनं वमनद्रव्यं च दोषानादाय अध इति शेषः // 29 // 30 // ऊवं च यातीत्याह-यात्यधो दोषमित्यादि / विरेचनद्रव्याणि विरेचनैर्यान्ति नरा विनाश स्थिरगुर्योः पृथिव्यम्भसोर्गुणभूयिष्ठानि, अत एव स्थिरत्वात् मक्षप्रयुक्तैरविरेचनीयाः // 31 // पच्यमानानि गुरुलादधो यान्ति; वमनद्रव्याणि तु वाय्वम्योः अविरेच्यानामविरेकज्ञैः कृतं दोषं दर्शयन्नाह-विरेचन- शीघ्रगलघुगुणयोर्गुणभूयिष्ठानि, अतः शीघ्रगलादपक्कान्येव रित्यादि // 31 // लघुवादूर्ध्वमुत्तिष्ठन्ति / द्रव्याणि हि द्रव्यप्रभावात् गुणप्रभावाच विरेच्यास्तु-ज्वरगरारुच्यर्थोऽर्बुदोदरग्रन्थि- | कार्मुकाणि भवन्ति // 34 // विद्धिपाण्डुरोगापस्मारहगोगवातरक्तभगन्दर, / 1 'भशप्रयुक्ता' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy