SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ 518 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं र्णमुखप्रसेकहल्लासश्वासकासपीनसपूतीनासक-- विरेचनं पीतवांस्तु न वेगान् धारयेद्बुधः॥ ण्ठोष्ठ-व-पाककर्णस्रावाधिजिह्वोपजिह्विकागलशु- निवातशायी शीताम्बुन स्पृशेन प्रवाहयेत् // 22 // ण्डिकाधःशोणितपित्तिनः कफस्थानजेषु विकारे. दग्धं चात्रोपलक्षणमात्र, तेनेक्षुरसाम्लतक्रमस्तुगुडकृशराध्वन्ये च कफव्याधिपरीता इति // 18 // सर्पिर्नवमद्योष्णोदकपीलुद्राक्षारसादिभिरपि विरिच्यते, दुर्विरेवाम्या इत्यादि / ज्वरोऽत्र नवज्वरो विषमज्वरश्च, क्वचित् च्यनिवृत्रिफलातिल्वकनीलिनीफलादिभिरपि दुःखेन विरिच्यते। पूतीनासाग्रे कुष्ठगलगण्डप्रमेहशोफाः पठिताः / केचित् सुश्रु- मृद्वी मृदुगुणोपेता, वैरेचनिकद्रव्यगुणानां तीक्ष्णखादीनामपताध्यायिनो न पठन्त्य, पाठं, तेषामयमभिप्रायः-यथाखं | कर्षण; तीक्ष्णा तीक्ष्णगुणोपेता, वैरेचनिकद्रव्यगुणानां तीक्ष्णलातत्प्रत्यनीकव्याधिषु वमननिर्देशान्नार्थोऽनेनेति // 18 // | दीनां प्रकर्षेण / तन्मना विरेकमनाः / अभ्याशे समीपे विरेचनमपि स्निग्धस्विन्नाय वान्ताय च देयम् / // 21 // 22 // अवान्तस्य हि सम्यग्विरिक्तस्यापि सतोऽधः स्रस्तः | | यथा च वमने प्रसेकौषधकफपित्तानिलाः क्रमेण श्लेष्मा ग्रहणीं छादयति, गौरवमापादयति, प्रवा- गच्छन्ति, एवं विरेचने मूत्रपुरीषपित्तौषधकफा हिकां वा जनयति // 19 // . इति // 23 // विरेचन विधानमाह-विरेचनमपीत्यादि / वान्तायापि पुनः। प्रसकः आस्य लालास्रवणम् / आषष | प्रसेकः आस्ये लालास्रवणम् / औषधं पीतं, कफः पुनरास्निग्धविनाय देयं तच पक्षावं, "पक्षाद्विरेको वान्तस्य"माशयस्थः, तस्मिन् वमनेन हृते तत्रैव पित्तं वमनावधिसूचकं (चि. अ. 36) इत्युक्त्वात् / तत्रानसंसर्गेण दिनानि षद, | निस्सरति, वातेन उद्गाररूपेणानिलसंशुद्धिः / विरेचने मूत्र. मेहेनापि, ततः खिन्नं व्यहमेव लघूष्णभोजिनं रेचयेत् / पुरीषपित्तोषधकफा इति, वातगमनं पुनः 'गतेऽनिले चाप्यनु"वान्तं षडहसंसृष्टं पुनः संस्नेहितं झमात् / उष्णं लघु व्यहं| लोमभावं' इत्यनेन वक्ष्यति / कफोऽत्र पक्काशये विरेकावधिभुक्तं षोडशेऽह्नि विरेचयेत्" इति / तत्र वमने स्नेहादेकाह-| सूचकः स्फटिकसमद्युतिः // 23 // मेवोपरमो, विरेके व्यहम् / तथा हि चरकः-“एकाहो- भवन्ति चात्रपरतः स्नेहाद् भुक्ता प्रच्छर्दनं पिबेत् / त्रिरात्रोपरतस्तद्वत् हृत्कुक्ष्यशुद्धिः परिदाहकण्डूमेहात् प्रस्कन्दनं पिबेत्" (च. सू. अ. 13) इति / विण्मूत्रसङ्गाश्च न सद्विरित // अवान्तस्य हि विरेकदाने को दोष इत्याह-अवान्तस्येत्यादि। मूर्छागुदभ्रंशकफातियोगाः तस्मात् स्निग्धखिन्नाय वान्ताय देयमिति // 19 // शूलोद्गमश्चातिविरिक्तलिङ्गम् // 24 // अथातुरं श्वो विरेचनं पाययिताऽस्मीति पूर्वाले | पित्तान्तकं सम्यग्वमनज्ञानं कफान्तं च सम्यग्विरेचनज्ञानलघु भोजयेत् , फलाम्लमुष्णोदकं चैनमनुपाययेत्। मुद्दिश्य विरेकस्यैव लिङ्गज्ञानेनायोगातियोगी निर्दिशनाहअथापरेऽहनि विगतश्लेष्मधातुमातुरोपक्रमणीया- भवन्ति चात्रेत्यादि / हृत्कुष्यशुद्धिरिति अत्र "स्याहुर्विरिक्त दवेक्ष्यातुरमथास्मै औषधमात्रां पातुंप्रयच्छेत्॥२०॥ कफपित्तकोपो दाहोऽरुचिौरवमनिसादः" इति केचित्पठन्ति विरेचनस्य प्राकर्म निर्दिशनाह-अथेत्यादि / पूर्वाग्रहणं | // 24 // सायम्भोजननिषेधार्थम् / फलाम्लं बीजपूरादि / फलाम्लोष्णो- गतेषु दोषेषु कफान्वितेषु दकानुपानं पित्तवर्धनार्थम् , अन्ये तु कफावजयार्थमाहुः / __ नाभ्या लघुत्वे मनसश्च तुष्टौ // विगतश्लेष्मधातुमिति विगतश्लेष्माणमिति कर्तव्ये धातुग्रहणं गतेऽनिले चाप्यनुलोमभावं श्लेष्मसहचरितरसधातूपलक्षणं, रसावशेषेऽपि सप्रसेकखात् सम्यग्विरिक्तं मनुजं व्यवस्येत् // 25 // पुरुषस्य विरेचनं न देयमिति / मात्रा पुरुषस्य बलापेक्षया गतेष्वित्यादि / दोषोऽत्र पित्तस्थानगतं दोषोपलक्षितं पुरीषं प्रधानमध्यादिमेदेन तत्रान्तरोका कथ्यते-“द्वे पले ज्येष्ठ-कफपित्तं च // 25 // माख्यातं मध्यमं तु पलं भवेत् / पलार्धमुपयुञ्जीत कनीयस्तु मन्दाग्निमक्षीणमसद्विरिक्तं बिरेचनम्" इति // 20 // न पाययेताहनि तत्र पेयाम् // तत्र मृदुः, क्रूरो, मध्यम इति त्रिविधः कोष्ठो। क्षीणं तृषार्त सुविरेचितं च भवति / तत्र बहुपित्तो मृदुः, स दुग्धेनापि विरि- तन्वीं सुखोष्णां लघु पाययेश्च // 26 // च्यते; बहुवातश्लेष्मा क्रूरः, स दुर्विरेच्यः, सम- | | अत्रैव पश्चात्कर्मण्यवस्थाविशेषेण विशेषमुद्दिशनाहदोषो मध्यमः,स साधारण इति / तत्र मृदा मात्रा | मन्दाग्निमक्षीणमित्यादि / लध्विति मात्रालघु // 26 // . मृद्वी, तीक्ष्णा कूरे, मध्ये मध्या कर्तव्येति / पीती-- षधश्च तन्मना शय्याभ्याशे विरेच्यते // 21 // 1 ग्लान्या' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy