SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ vidrowinirurrrrrrrrrrrrrwwwwwwwwwwwwwwwwwwww.inmarroundiary अध्यायः 33] सुश्रुतसंहिता। anwrwww तावन्मानिकी शुद्धिः, दीर्घहस्वस्थूलकृशदेहसंहतिप्रकृतिसारा- तथा हृते श्लेष्मणि शोधनेन दिभिर्विविधलक्षणशरीराणां प्राणिनां दोषधातुमलानां परिमा तज्जा विकाराःप्रशमं प्रयान्ति // 13 // णाभावात् ; नापि वैगिकी, यतो बहुभिवेगैः कदाचित् कस्य- अस्यैवार्थस्य दााथ दृष्टान्तमाह-छिन्ने इत्यादि // 13 // चिन शुद्धिः, प्रकृतिवयोबलशरीरदोषव्यपेक्षया कस्यचित् न वामयेत्तैमिरिकोर्ध्ववात कतिपयैरपि वेगैः शुद्धिरिति; अतस्तृतीयां पित्ते कफस्येत्या- | गुल्मोदरप्लीहकमिश्रमार्तान् // दिभिर्लिङ्गलैंगिकी शुद्धिमत्रोक्तवान् सुश्रुताचार्यः // 9 // स्थूलक्षतक्षीणकृशातिवृद्ध सम्यग्वान्तं चैनमभिसमीक्ष्य स्नेहनविरेचनश- मूत्रातुरान् केवलवातरोगान् // 14 // मनानां धूमानामन्यतमं सामर्थ्यतः पाययित्वाऽs- खरोपघाताध्ययनप्रसक्तचारिकमादिशेत् // 10 // . दुश्छर्दिदुःकोष्ठतृडार्तबालान् // सम्यग्वान्तस्य पश्चात्कर्म निर्दिशन्नाह-सम्यग्वान्तमि ऊर्ध्वानपित्तिक्षुधितातिरूक्षत्यादि / वमनानन्तरं स्रोतोविलमकफहरणार्थ धूमपानमत्रोक्तम् / गर्भिण्युदावर्तिनिरूहितांश्च // 15 // वातप्रकृती नैहिकं, कफपित्तप्रकृतावुक्लिष्टदोषे च वैरेचनिकं, | अतः परमवम्यानाह-नेत्यादि / तैमिरिकं तिमिररोगार्तम् / समदोषप्रकृतावुपशमनीयं प्रायोगिकं स्वस्थवृत्तिकमित्यर्थः / अत्र केचित् , “न वामयेत्तमिरिकं च गुल्मिनं न चापि आचारिकमादिशेदिति चरतेर्गतिभक्षणार्थकत्वादाहारो विहार- पाण्डूदररोगपीडितम् / स्थूलशतक्षीणकृशातिवृद्धान र्दिताक्षेश्वाचारः। तंत्र विहारो बहुविधोऽपि त्रिविध एव, काय-पकपीडितांब"-इति पठन्ति / ऊर्ध्ववातं केचिच्यास वायनोमेदात् स त्रिविधोऽप्ययुकोऽपवय॑श्चातुरोपद्रवीये मन्यन्ते; तन्न, श्वासिनो वमनाईलात्; ऊर्ध्ववातस्तत्रान्तरे वक्ष्यते // 10 // प्रोक्त एव-"अधःप्रतिहतो वायुः श्लेष्मणा कुपितेन च। भवन्ति चात्र करोत्यनिशमुद्गारमूर्ध्ववातः स उच्यते"-इति // 14 // 15 // ततोऽपरावे शुचिशुद्धदेह अवम्यवमनाद्रोगाः कृच्छुतां यान्ति देहिनाम् // मुष्णाभिरद्भिः परिषिक्तगात्रम् // | असाध्यतां वागच्छन्ति नैते वाम्यास्ततःस्मृताः१६ कुलत्थमुद्दाढकिजाङ्गलानां अवमनाईस्य वमने व्याधेः परिवृद्धिमसाध्यतां च दर्शय यूषै रसैर्वाऽप्युपभोजयेत्तु // 11 // नाह-अवम्येत्यादि // 16 // . आहारं सर्वमभिहितं दर्शयन्नाह-तत इत्यादि / वान्तस्य | एतेऽप्यजीर्णव्यथिता वाम्या ये च विषातुराः॥ हि मन्दानेः पेयादिक्रमयोग्यस्य कथं यूषांसरसोपदेशः ? | अतीव चोल्बणकफास्तेच स्युर्मधुकाम्बुना // 17 // अत्रोच्यते-अपिशब्दात् पेयादिक्रमोऽत्राप्युक्त एव / तत्रात्य |- एतेऽप्यजीर्णव्यथिता इत्यादि / एषामजीर्णपीडायां स्थावरन्तक्षीणकफानां पेयादिः; तेषामपि वातभूयिष्ठानां दीप्तानीनां जामकृत्रिमविषबाधायां चात्यर्थोच्छ्रितकफाश्चैते वाम्या वमसात्म्यापेक्षया मांसरसोपयोगः; दोषर्तुप्रकृत्यपेक्षया किश्चित्कफयुकानां यूषोपदेशः, नतु विलेपीयेवागूनाम् ; उक्तं च, नार्हाः। तत्रैषामवमने चिराद्वाधाऽजीर्णे, विषेश्च सद्य एव, उल्बणकफानां च गलामयादिषु सद्य एव विनाशः। केचित् "पांशुधाने यथा वृष्टिः क्लेदयत्यति कर्दमम् / तथा श्लेष्मणि संदुष्टे यवागूः श्लेष्मवर्धिनी"-इति // 11 // 'एतेऽप्यजीर्ण' इत्यादि पाठं त्यक्त्वा 'सर्वेऽप्येते विरुद्धाभविष मार्तगरातुराः। कफप्रवृद्धे जीणे च वामयेत्' इति पठन्ति / कासोपलेपवरभेदनिद्रा अत्रापि द्रव्यविशेषमुपदिशन्नाह-मधुकाम्बुनेति ।-यष्टीमधु. तन्द्रास्यदौर्गन्ध्यविषोपसर्गाः॥ कषायेण वमनाङ्गप्रधानेन वामयेत् ।जेजटःपुनराह-मधु एव कफप्रसेकग्रहणीप्रदोषा मधुकं, खार्थे कः, तेन मधुकाम्बुना / एतेन प्रतिप्रसवो ह्यवान सन्ति जन्तोर्वमतः कदाचित् // 12 // | म्यानामप्युक्तः / “न वामनीयस्तिमिरी दकोदरी न गुल्मवान् अतःपरं वमनफलाभिधानं-कासेत्यादि / उपलेपः स्रोतःसु पाण्डुगदेन पीडितः / स्थूलक्षतक्षीणकृशातिवृद्धा नाोंदितामलवृद्धिः / उपसर्गाः शीतलिकादयः। केचित् “कफप्रसेकस-क्षेपकपीडितश्च // रूक्षे प्रमेहे तरुणे च गर्ने गच्छत्यथोल रभेदतन्द्रानिद्रास्यदौर्गन्ध्यकफोपसर्गाः / गुरुवकण्डूग्रहणीप्र- रुधिरे च तीव्र / दुष्टे च कोष्ठे कृमिभिर्मनुष्यं न वामयेद्वर्चसि दोषा न सन्ति जन्तोर्वमतः कदाचित्" इति पठन्ति // 12 // संप्रवृद्ध"-इति केचित् पठन्ति / शेषं सुगमम् // 17 // छिन्ने तरौ पुष्पफलप्ररोहा वाम्यास्तु-विषशोषस्तन्यदोषमन्दाग्युन्मादाप__ यथा विनाशं सहसा व्रजन्ति // स्मारश्लीपदार्बुदविदारिकामेदोमेहगरज्वरारुच्यप च्यामातीसारहृद्रोगचित्तविभ्रमविसर्पविद्रभ्यजी१ स्वास्थ्यवृत्तिकं इति पा०। 2 'यूषोपयोगः' इति पा० / ३वमतस्तथाऽन्ये' इति पा० / 2 वमिश्रमान्'ि इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy