________________ 516 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं मारं कृशं बालं वृद्धं भीरं वा वमनसाध्येषु विका- मध्यमाधममेदात्तत्रान्तरोक्ताः कथ्यन्ते / यदाह चक्षुष्यःरेषु क्षीरदधितक्रयवागूनामन्यतममाकण्ठं पाय- "क्वाथपाने नव प्रस्था ज्येष्ठा मात्रा प्रकीर्तिता / मध्यमा येत्, पीतौषधं च पाणिभिरग्नितप्तः प्रताप्यमानं षण्मिता प्रोक्ता त्रिप्रस्था च कनीयसी"-इति / वमनविषये मुहूर्तमुपेक्षेत; तस्य च खेदप्रादुर्भावेण शिथिलता- |च साधत्रयोदशपलप्रमाणं प्रस्थमामनन्ति वृद्धाः / कल्कादिमानं मापन्नं वेभ्यः स्थानेभ्यः प्रचलितं कुक्षिमनुसृतं तु-"कल्क |तु-"कल्कमोदकचूर्णानां कर्षमद्याच्च लेहतः / कर्षद्वयं पलं जानीयात, ततः प्रवृत्तहल्लासं ज्ञात्वा जानुमात्रा- वाऽपि वयोरोगाद्यपेक्षया"-इति / बीभत्सो विकृताकृतिः; सनोपविष्टमाप्तैर्ललाटे पृष्ठे पार्श्वयोः कण्ठे च पा- अतो विपरीतानि विरेचनानि सात्म्याबीभत्सादुर्दर्शनसुगन्धीणिभिः सुपरिगृहीतमङ्गुलीगन्धर्वहस्तोत्पलनाला- नीति गम्यते / कृशसुकुमारवृद्धबालभीरवो वमनसाध्याः कथं नामन्यतमेन कण्ठमभिस्पृशन्तं वामयेत्तावद्यावत् वामयितव्याः? इत्याह-तत्र सुकुमारमित्यादि / क्षीरादयो सम्यग्वान्तलिङ्गानीति // 7 // वमनद्रव्यसंस्कृता ज्ञेयाः; अथवा क्षीरादीन् पूर्व पाययेत् , अनन्तरं मात्रया वमनद्रव्यमिति / तथा च वाग्भट:तत्र वमनस्य करणमाह-अथेत्यादि / संभोजयेत् सम्यक "वृद्धबालाबलक्लीबभीरून् रोगानुरोधतः / आकण्ठं पाययेन्मा भोजनं कारयेद् वैद्यः / कम् ? आतुरं / किं कृत्वा ? आलोक्य क्षीरमिक्षुरसं रसम् // यथाविकारविहितां मधुसैन्धवसंयुताम् / दृष्ट्वा / किं विशिष्टं ? स्निग्धं खिन्नं च / पुनः किंविशिष्टम् ? | अनवबद्धदोषम् / कैः संभोजयेत् ? आहारैः / किं विशिष्टेः? कोष्ठं विभज्य भैषज्यमात्रां मन्त्राभिमन्त्रिताम् // प्राङ्मुखं अभिष्यन्दिभिः। कुतः कारणादित्याह-श्वो वमनं पाययि पाययेत्" (वा. सू. अ. 18) इति / पीतोषधस्य सम्यग्योगताऽस्मीति, इति हेतोः; यत आगामिनि अहनि अस्मि अहं हेतुं विधानमुपदिशन्नाह-पीतेत्यादि / मुहूर्त घटिकाद्वयम् / प्रचलितं 'दोषं' इति शेषः / लोमहर्षेण तु खस्थानादोषप्रच्यपाययिता पाययिष्यामि / किं तत् ? वमनम् / क्व? श्वः / अपरेछुः; अन्यस्मिन्नहनीति संबन्धः / आतुरं रोगिणम् / वनमिति निश्चयः / कुक्षौ समाध्मापनात् कुक्षिदेशानुरां अभिष्यन्दिभिराहारैः ग्राम्यानूपौदकमांसपयोमाषादिभिः / विद्यात् / हल्लासः थूकरणं, छर्दिरित्यपरे // 6 // 7 // अनवबद्धदोषं मुक्तस्रोतोबन्धनत्वात् प्रचलितदोषम् / भोजन- भवतश्चात्रविधिः कफोक्लेशनार्थः; संभोजयेत् समशनं कारयेत्, “पथ्या- कफप्रसेकं हृदयाविशुद्धिं पथ्यमिहैकत्र भुक्तं समशनं स्मृतम्" (च. चि. अ. 15) कण्डूं च दुश्छर्दितलिङ्गमाहुः॥ इत्युक्तखात् / किंविशिष्टमातुरं संभोजयेदित्याह-तीक्ष्णाग्निं पित्तातियोगं च विसंशतां च दीप्तामिम् / बलवन्तमिति प्रशस्त्रबलयुक्तोऽपि संभोजनाहः, हृत्कण्ठपीडामपि चातिवान्ते // 8 // यतः-"जग्धाः षडधिगच्छन्ति बलिनो वशता रसाः" तत्र, अयोगातियोगयोरेव व्यापत्संभावनायां प्रालि (सू. अ. 42) इति वचनात् / बहुदोषः संभोजनाई इति | दर्शयन्नाह-कफप्रसेकमिलादि / पित्तातियोगं पित्ताविप्रबहुदोषे भोजनोक्लिष्ट दोषः सम्यग्योगेन प्रवर्तते; अन्यथा |त्तिम् // 8 // पुनरयोगेनैव, एवं दोषकार्य महाव्याधिपरिगृहीतेऽपि वाच्यम् / वमनसात्म्यस्य तु अभिष्यन्दिभिराहारैर्दोषोत्क्लेशनम् / तमे पित्ते कफस्यानु सुखं प्रवृत्ते वार्थ सुखपालार्थ श्लोकेनापि दर्शयबाह-पेशलैरित्यादि / शुद्धेषु हत्कण्ठशिरस्सु चापि // पेशलैः कोमलैरकठिनैः; अभिष्यन्दिभिरिति यावत् / अथेति लघौ च देहे कफसंस्रवेच मालार्थे / अपरेधुरिति अन्यस्मिन्नहनि; ततश्चायं वाक्यार्थः स्थिते सुवान्तं पुरुषं व्यवस्येत् // 9 // पूर्वेधुः संभोजितमपरेधुः अन्यस्मिन्नहनि वामयेत्, तच्च सुवान्तलक्षणमाह-पित्ते कफस्येत्यादि / अनुशन्दः पश्चावमनमेकमहो विश्राम्य / स्नेहात् स्निग्धो प्राम्यौदकमांसर- दर्थः / शुद्धषु अगौरवादिलक्षणयुक्तेषु / व्यवस्थेत् जानीसौदनेन भुक्तोऽपरस्मिन् प्रभाते वमनं कुर्यात् / तथा च | यात् / सम्यग्वान्तलक्षणं कार्यत्वेन, दुर्वान्तातिवान्तलक्षणं भोजः-"एकाहोपरतः स्नेहात् स्विन्नः प्रच्छर्दनं पिबेत् / परिहार्यत्वेन व्यापत्प्रतीकारार्थमुक्तम् / तत्र कैश्चित्रिधा शुद्धिभुक्ला प्राम्यौदकैर्मासैरानूपैश्च सुसंस्कृतैः" इति / पूर्वाह्ने रभिहिता; यथा--लैङ्गिकी, वैगिकी, मानिकी चेति / तत्र अहः पूर्वभागे / साधारणे काले नातिवर्षशीतोष्णयुक्ते, अन्ये / | लिअन्तिविरिकसम्यचिढायत इति लैङ्गिकी, हीनमतु प्रावृदशरदूसन्ताख्य इति विभज्य व्याख्यानयन्ति / ध्योत्तमैर्वमनवेगैश्चतुःषडष्टभिर्दशविंशतित्रिंशद्भिर्विरेचनवेगैश्च बेहोऽत्र वमनद्रव्यपक्कः स्नेहः / वमनद्रव्यकषायमात्राः प्रधान- ज्ञायत इति वैगिकी, मानेन श्लेष्मपित्तयोः प्रस्थार्धाढकाढक मानेन हीनमध्यमोत्तमेन ज्ञायत इति मानिकी / तत्र न १भवमनसात्म्यस्य तु अभिष्यन्दिभिराहारैर्दोष उत्क्लेशितो दुर्वमत्वेन न प्रवर्तते, ततो व्याधिपरिवृद्धिरसाध्यता वा' इति पा० १'चक्षुष्येण:-"नवप्रस्थास्तु ज्येष्ठा स्यान्मध्यमाः षट् प्रकी१ 'एकाई परतः' इति मा०। | तिताः। निःकाथरस अयः प्रस्था मागधास्तु कनीयसी" इति पा०।