________________ अध्यायः 33] सुश्रुतसंहिता। 515 पाण्डुमेंही पित्तरक्ती क्षयातः दोषाः क्षीणा बृंहयितव्याः, कुपिताः प्रशमयिक्षामोऽजीर्णी चोदरातों विषार्तः॥ | तव्याः, वृद्धा निर्हर्तव्याः, समाः परिपाल्या इति तृड्च्छार्ता गर्भिणी पीतमद्यो सिद्धान्तः॥३॥ नैते स्वेद्या यश्च मोऽतिसारी // न खलु दोषाणां सर्वावस्थासु वमन विरेचने, किं तर्हि खेदादेषां यान्ति देहा विनाशं कस्याश्चिदेवेति प्रतिपादयन्नाह-दोषा इत्यादि / क्षीणाः क्षयनोसाध्यत्वं यान्ति चैषां विकाराः॥२५॥ लक्षणेर्शाताः / कुपिता अल्पतया कोपमापनाः संशमनविधानेखेदैः साध्यो दुर्बलोऽजीर्णभक्तः नैव प्रशमयितव्याः, प्रकर्षेण वृद्धाः स्वस्थानाच्चलिताः संशोधन. स्यातां चेद्वौ वेदनीयौ ततस्तौ // विधिना निर्हर्तव्याः / जेजटाचार्यस्तु 'प्रवृद्धाः' इति पठति, तत्र मेहिनः प्रागेव खेदे निषिद्धे पुनरत्र निषेधो निय घृद्धिहि द्विविधा-चयलक्षणा प्रकोपलक्षणा च; तत्र संहतिरूपा मार्थः / खेदसाध्ये व्याधी दुर्बलेऽजीर्णभक्ते च प्रतिप्रसव वृद्धिः चयः, विलयनरूपा वृद्धिः प्रकोपः; तयोविलयनरूपवृद्ध्या माह-खेदैरित्यादि / स्यातां भवेताम् // 25 // वृद्धा दोषाः संशोधनेन निर्हर्तव्याः / कुपिता इति कोपोऽत्र पतेषां खेदसाध्या ये व्याधयस्तेषु बुद्धिमान् // द्विविधः-चयपूर्वकोऽचयपूर्वकश्च; तत्र चयपूर्वकं कोपमा गताः संशोधन विधानेनैव शमयितव्याः / खस्थानस्थाः रक्ष्या मदन खेदान् प्रयुञ्जीत तथा हुन्मुष्काष्टषु // 26 // इति सिद्धान्तः / समाः खास्थ्यकराः खस्थवृत्तिविधानेनैव परिसर्वान् खेदान्निवाते च जीर्णान्नस्यावचारयेत् // पाल्या इति / क्षीणवृद्धकुपितसंशमनं समपरिपालनं च प्रसङ्गस्नेहाभ्यक्तशरीरस्य शीतैराच्छाद्य चक्षुषी // 27 // तत्रयुक्तिवशादत्रोक्तम् // 3 // विद्यमानस्य च मुहुर्हदयं शीतलैः स्पृशेत् // सम्यखिन्नं विमृदितं स्नातमुष्णाम्बुभिः शनैः 28 / प्राधान्येन वमनविरेचने वर्तेते निर्हरणे दोषा | णाम् / तस्मात्तयोविधानमुच्यमानमुपधारय॥४॥ स्वभ्यक्तं प्रावृतानंच निवातशरणस्थितम् // भोजयेदनभिष्यन्दि सर्वे चाचारमादिशेत् // 29 // अथातुरं स्निग्धं स्विन्नमभिष्यन्दिभिराहारैरनव | बद्धदोषमवलोक्य श्वो वमनं पाययिताऽस्मीति इति सुश्रुतसंहितायां चिकित्सास्थाने खेदा | संभोजयेत्तीक्ष्णाग्निं बलवन्तं बहुदोषं महाव्याधिवचारणीयं चिकित्सितं नाम द्वात्रिं | परीतं वमनसात्म्यं च // 5 // शोऽध्यायः॥३२॥ पक्काशयगतानेव वातपित्तकफानेकद्वित्रिर्दत्तो बस्तिरपकएषां खेदसाध्येषु विकारेष्वात्ययिके व्याधौ प्रतिप्रसवमाह पंति, धूमनस्यकवलप्रहादयः पुनरल्पाल्पतया, न तु वमनएतेषामित्यादि / न भुक्तमात्रोऽग्निमुपासीतेत्यनेनैव जीर्णानस्य विरेचनवत् सकृन्नापि बाहुल्येन, तस्मादुकं-प्राधान्येन खेदो लब्धः, किमर्थं पुनरुच्यते ? उच्यते स हि स्वस्थविष वमनविरेचने इति / ननु, वमनविरेचने कफपित्तयोर्दोषयोयोऽयमातुरविषय इति न दोषः / सम्यखिन्नमित्यादि / सद्यो | निर्हरणे वर्तेते, तत्कथं दोषाणामिति ? उच्यते-वायोरपि व्याधिकरणीयामवस्था स्यन्दयत्यापादयति यद्रव्यं तदभि खाशयक्षोभलक्षणतया विलीनस्य विमार्गनिर्हरणेमूर्धाधोमार्गेध्यन्दि, स्रोतसामुपलेपकारि वा, तद्विपरीतमनमिष्यन्दि णानुलोमनं वमनविरेचने कुर्वाते, तस्माद्दोषाणामत्र बाहुल्य मुपपन्नम् ; अन्ये तु न्यायभीरुतया दोषयोरिति पठन्ति / इति भीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतव्या- शिष्यबहुत्वेऽपि सुश्रुतस्यैव प्रश्नऽधिकृतलादुपधारयेत्येकवचनख्यायां चिकित्सास्थाने द्वात्रिंशत्तमोऽध्यायः // 32 // | निर्देशः // 4 // 5 // भवति चात्रत्रयस्त्रिंशत्तमोऽध्यायः। पेशलैर्विविधैरग्नैर्दोषानुत्क्लेश्य देहिनः॥ अथातो वमनविरेचनसाध्योपद्रवचिकित्सितं स्निग्धविनाय वमनं दत्तं सम्यक् प्रवर्तते // 6 // ध्याख्यास्यामः॥१॥ ___ अथापरेयुः पूर्वाद्धे साधारणे काले वमनद्रव्ययथोवाच भगवान् धन्वन्तरिः॥२॥ | कषायकल्कचूर्णस्नेहानामन्यतमस्य मात्रां पायउपद्रवो रोगः / चिकित्सितं चात्र वमनविरेचनरूपमेव, यित्वा वामयेद्यथायोग कोष्ठविशेषमवेक्ष्य, असावमनविरेचनसाध्यत्वादुपद्रवाणाम् // 1 // 2 // | त्म्यबीभत्सदुर्गन्धदुर्दर्शनानि च वमनानि विद - ध्यात्, अतो विपरीतानि विरेचनानि; तत्र सुकु१'कोदरातों' इति पा०। 2 'स्वेदासाध्यो दुर्बलो भीरुरेव' इति पा० / 3 अस्याग्रे 'कोदरी जलोदरी' इत्यधिकः पाठः कन्नि- 1 'सकृदानेनापि' इति पा० / 2 विमार्गगमननिर्हरणं' पुस्तके उपलभ्यते। इति पा०।