SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ 514 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थान "काकोलीक्षीरकाकोली" (सू. अ. 38) इत्यादिकः / एलादिः तत्र खेदस्य रोगविशेषाद्यत्र यत्रावचारणं तत्रैविध्यं दर्शय"एलातगरमांसी" (सू. अ. 38) इत्यादिः / सुरादिः “सुर- नाह-येषामित्यादि / अनार्षग्रन्थ इति केचिदाचार्या न पठन्ति, साश्वेतसुरसा" (सू. अ. 38) इत्यादिः / कृशरा तिलतण्डु- पर गयदासस्य संमतवान्ममापि संमतः // 17-19 // लमाषैः कृता यवागूः, क्षीरसिद्धास्तण्डुलाः पायसः, उत्कारिका नानभ्यक्ते नापि चास्निग्धदेहे लप्सिका, वेशवारः 'चटनी' इति भाषा / साल्वणो वातव्या खेदो योज्यः स्वेदविद्भिः कथञ्चित् // ध्युक्तः / तनुवस्त्रावनद्धः सूक्ष्मवस्त्रानुबद्धैः। अत्र काकोल्यादिभिः दृष्टं लोके काष्ठमस्निग्धमाशु पित्तानुगते वाते एलादिभिः सुरसादिभिश्च, कफानुगते वाते ___ गच्छेद्भङ्ग खेदयोगैर्गृहीतम् // 20 // तिलातसीप्रभृतिभिः, कृशरादिभिः वेशवारैः साल्वणैश्च केवले .. इदानी खेदस्य पूर्वकर्म नियमयन्नाह-नेत्यादि / अभ्यरेन वाते / उपनाहशब्दस्विह 'णह बन्धने' इत्यस्येति उपनाहो बाह्यस्नेहक्रियापूर्वकत्वं, नापि चास्निग्धदेह इत्यन्तःस्नेहपूर्वकलं बन्धनम् // 12 // खेदस्य / अस्निग्धे खेददोषमुपमानेन दर्शयितुमाह-दृष्टमि. द्रववेदस्तु वातहरद्रव्यक्वाथपूर्णे कोष्णकटाहे त्यादि / यथा हि काष्ठमस्निग्धं खिद्यमानं विशीर्यते, एवं द्रोण्यां वाऽवगाह्य खेदयेत्, एवं पयोमांसरस- | शरीरमन्निग्धं विद्यमानं विनश्यति // 20 // यूषतैलधान्याम्लघृतवसामूत्रेष्ववगाहेत; एतैरेव मेहक्लिन्ना धातुसंस्थाश्च दोषाः सुखोष्णैः कषायैश्च परिषिञ्चेदिति // 13 // - स्वस्थानस्था ये च मार्गेषु लीनाः॥ - चतुर्थ द्रवखेदं दर्शयन्नाह-द्रवखेद इत्यादि / परिषिञ्चेत् सम्यक् खेदैोजितैस्ते द्रवत्वं परिषेकं कुर्यादित्यर्थः / कषायैश्चेति चकारात् पूर्वोक्तः पयो. प्राप्ताः कोष्ठं शोधनैर्यान्त्यशेषम् // 21 // मांसरसादिभिश्च // 13 // स्नेहपूर्वकमेव दोषाणां कोष्ठशाखाश्रयाणां शोधनं न पुनर. तत्र तापोष्मखेदो विशेषतः श्लेष्मघ्नौ, उपनाह- न्यथेत्याह-स्नेहक्लिन्ना इत्यादि / खेदैवलं प्राप्य द्रवत्वात् कोष्ठं खेदो वातघ्नः, अन्यतरस्मिन् पित्तसंसृष्टे द्रवस्त्रेद प्राप्ताः शोधनैनिःशेषं यान्ति बहिनिःसरन्तीत्यर्थः // 21 // ' इति // 14 // अग्नेर्दीप्ति मार्दवं त्वक्प्रसाद अन्यतरस्मिन् श्लेष्मणि वाते वा पित्तसंसृष्टे द्रवखेद .. भक्तश्रद्धां स्रोतसां निर्मलत्वम् // इति // 14 // कुर्यात् खेदो हन्ति निद्रां सतन्द्रां कफमेदोन्विते वायौ निवातातपगुरुप्रावरण सन्धीन् स्तब्धांश्चेष्टयेदाशु युक्तः // 22 // नियुद्धाध्वव्यायामभारहरणामः खेदमुत्पादये- इदानी खेदगुणानाह-अग्नेप्तिमित्यादि / केचिदाचार्या दिति // 15 // | एवं वदन्ति-द्विविधः खेदः-संशमनीयः, संशोधनानभूतथ / तत्र संशमनीयः सामेषु व्याधिषु रूक्ष एव योज्यः, तणाः अथ निरनिकं खेदमाह-कफेत्यादि // 15 // पुनः 'अमेदीप्ति' इत्यादिश्लोकोक्का ज्ञातव्याः; संशोधनागभूतस्तु भवन्ति चात्र | स्नेहपूर्वो योज्यः, तस्य गुणस्तु 'स्नेहक्लिना' इत्यादिश्लोकेन प्रोका चतुर्विधो योऽभिहितो द्विधा स्वेदः प्रयुज्यते // इति ज्ञेयम् // 22 // सर्वस्मिन्नेव देहे तु देहस्यावयवे तथा // 16 // स्वेदास्रावो व्याधिहानिर्लघुत्वं अत्र सर्वाङ्गखेदे प्रोक्त तन्त्रान्तरविरोधः स्यात् ; तथा च शीतार्थित्वं मार्दवं चातुरस्य / "वृषणी हृदयं दृष्टी खेदयेन्मृदु नैव वा" (च. सू. अ. 14) सम्यखिन्ने लक्षणं प्राहुरेतइत्युक्तत्वात् ; तस्मात् सर्वशब्दोऽत्र सङ्कुचितवृत्त्या तत्परिहारेण __ मिथ्यास्विन्ने व्यत्ययेनैतदेव // 23 // व्याख्यातव्यः // 16 // स्विन्नेऽत्यर्थ सन्धिपीडा विदाहः येषां नस्यं विधातव्यं बस्तिश्चैव हि देहिनाम् // स्फोटोत्पत्तिः पित्तरक्तप्रकोपः॥ शोधनीयाश्च ये केचित् पूर्व वेद्यास्तु ते मताः॥१७॥ मूर्छा भ्रान्तिर्दाहतृष्णे क्लमश्च पश्चात् स्वेद्या हृते शल्ये मूढगर्भाऽनुपद्रवा // कुर्यात्तूर्णं तत्र शीतं विधानम् // 24 // सम्यक् प्रजाताकाले या पश्चात् स्खेद्या विजानता 18 ___ तस्य सम्यग्युक्तस्यायोगयुक्तस्यातियोगयुक्तस्य च लक्षणं खेद्यः पूर्वं च पश्चाच भगन्दर्यर्शसस्तथा // सचिकित्सितं दर्शयलाह-खेदेत्यादि / मिथ्याखिने अयोगअश्मर्या चातुरो जन्तुः शेषाञ्छास्त्रे प्रचक्ष्महे // 19 // खिने; मिथ्याखिन्ने व्याधिवृद्धिः, देहस्य गुरुत्वम्, उष्णाभि लाषः, देहस्य काठिन्यं च // 23 // 24 // 1 'कोठे कटाहे' इति पा० / 2 एतैरेव सुखोष्णा परिषिञ्चे' इति पा०। १'तत्र विषयं' इति पा० / 2 'यान्ति देशदश्वेषात्' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy