SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ अध्यायः.३२] सुश्रुतसंहिता / द्वात्रिंशत्तमोऽध्यायः। बाष्पमनुद्वमयन्त्यां खेदान्तरमुत्पादयन्नाह-पार्श्वेत्यादि / तस्याः अथातः खेदावचारणीयं चिकित्सितं व्याख्या कुम्भ्याः / तस्मिन्छिद्रे इति उपरिस्थितकुम्भस्य पार्श्वच्छिदे / किलिअसाधनतृणकाशादिद्रव्यविरचितामन्तःसुषिरत्वेन नाडीमिव स्यामः॥१॥ यथोवाच भगवान् धन्वन्तरिः॥२॥ नाडी गोपुच्छाकृतित्वेन दैर्येण च हस्तिहस्तसमाकारां छिद्रेण निर्गच्छतो बाष्पवेगस्य वेगविघातार्थ त्रिषु स्थानेषु वक्रामुपनिखेदावचारणं खेदयोजनं, तदधिकृत्य कृतमिति पूर्व धापयेत् / स्वभ्यक्तमिति सुत्रु अभ्यक्तम् / गुरुप्रावरणावृतमिति वत् // 1 // 2 // गुरुप्रावरणेन कम्बलादिनोष्मणोऽतितापनिषेधायावृतं पिहितम् / चतुर्विधः खेदः, तद्यथा-तापस्वेद, ऊष्मखेद, एतदेव सुखपाठार्थ श्लोकेन दर्शयन्नाह-हस्तिशुण्डिकयेत्यादि / उपनाहखेदो, द्रवखेद इति; अत्र सर्वखेदविक- व्यामार्धमात्रेत्यत्र व्याममात्रा व्यामार्धमात्रा वेति व्याख्यातव्यम् / ल्पावरोधः॥३॥ व्यामः बाह्वोः सकरयोः संप्रसारितयोरन्तरालम् / किलिञ्जतपनं तापः, ऊष्मा बाष्पः, उपनह्यते इत्युपनाहो बन्धन साधनानां कुशकाशादिद्रव्याणामियं कैलिजी // 5-7 // मित्यर्थः, द्रवतीति द्रवः कषायक्षीरादिः / अत्र ..एषु चतुर्दा पुरुषायाममात्रां च भूमिमुत्कीर्य खादिरैः॥ सर्वेषां त्रयोदशानामपि चरकोकानां संकरप्रभृतीनामवरोधः। काष्ठेर्दग्ध्वा तथाऽभ्युक्ष्य क्षीरधान्याम्लवारिभिः८ तत्र तापखेदे कन्दुग्रहणादेव जेन्ताककर्पूकुटीकूपहोलकखेदाः | पत्रभङ्गैरवच्छाद्य शयानं खेदयेत्ततः॥ पञ्चैबान्तर्भवन्ति, ऊष्मखेदे संकरप्रस्तराश्मघननाडीकुम्भीभू नाडीखेदं बाष्पखेदे एवाभिधाय भूखेदमपि बाष्पखेदे एव खेदाः षडप्यन्तर्भवन्ति, द्रवखेदे परिषेकावगाहावन्तर्भ-| दर्शयन्नाह-पुरुषेत्यादि / आयामो दैर्घ्यम् / उत्कीर्य खनिखा। वतः // 3 // अभ्युक्ष्य सिक्वा / पत्रभङ्गैरिति वातघ्नरण्डादिपल्लवैः॥८॥तत्र तापखेदः पाणिकांस्यकन्दुककपालवालुका- पूर्ववत् स्वेदयेहग्ध्वा भस्मापोह्यापि वा शिलाम् // 9 // वस्त्रः प्रयुज्यते, शयानस्य चाङ्गतापो बहुशःखादि- बाष्पखेदे एवाश्मखेदं दर्शयन्नाह-पूर्ववदित्यादि / शिलाराङ्गारैरिति // 4 // तलं वा दग्ध्वा, भस्मापोह्य स्फोटयित्वा // 9 // तेषां प्रयोगे द्रव्याण्युपदिशन्नाह-तत्रेत्यादि / कन्दुकम् अपू. पूर्ववत् कुटी वा चतुर्दारां कृत्वा तस्यामुपविष्टपपचनभाण्डम् / कपालं ज्वालातप्तकर्परम् // 4 // स्यान्तश्चतुर्दारेऽङ्गारानुपसन्धाय तं खेदयेत् // 10 // . . ऊष्मवेदस्तु कपालपाषाणेष्टकालोहपिण्डानग्नि बाष्पखेदे एव कुटीखेदं दर्शयन्नाह-पूर्ववदित्यादि / वर्णानद्भिरासिञ्चेदम्लद्रव्यैर्वा, तैरा लक्तकपरिवे-| शिलातलबाष्पखेदो कुटीखेदेऽपि संबध्यते / अज्ञारानुपसन्धाय ष्टितैरङ्गप्रदेशं वेदयेत् / मांसरसपयोदधिस्नेहधा- अङ्गारानारोप्य / पूर्ववदित्यनेन दग्ध्वा, भस्मापोह्य अभ्युक्ष्य च, न्याम्लवातहरपत्रभङ्गकाथपूर्णा वा कुम्भीमनुतप्तां द्वारमुखैर्बाष्पमुद्वमन्त्यां तस्यामन्तर्मध्ये स्थितं खेदयेत् // 10 // प्रावृत्योष्माणं गृह्णीयात् / पार्श्वच्छिद्रेण वा कुम्मेनाधोमुखेन तस्या मुखमभिसन्धाय तस्मिछिद्रे न कोशधान्यानि वा सम्यगुपखेद्यास्तीर्य किलिहस्तिशुण्डाकारां नाडी प्रणिधाय तं स्वेदयेत् // 5 // ज जेऽन्यस्मिन् वा तत्प्रतिरूपके शयानं प्रावृत्य खेद. सुखोपविष्टं स्वभ्यक्तं गुरुप्रावरणावृतम् // " येत्; एवं पांशुगोशकृत्तुषबुसपलालोष्मभिः खेदहस्तिशुण्डिकया नाड्या खेदयेद्वातरोगिणम् // येत् // 11 // सुखा सर्वाङ्गगा ह्येषा न च क्लिश्नाति मानवम् // 6 // | प्रस्तरखेदमपि बाष्पखेदे एव दर्शयन्नाह-कोशधान्यानीव्यामार्धमात्रा त्रिर्वक्रा हस्तिहस्तसमाकृतिः॥ त्यादि / कोशधान्यानि शमीधान्यानि माषादीनि // 11 // खेदनार्थे हिता नाडी कैलिञ्जी हस्तिशुण्डिका // 7 // उपनाहस्वेदस्तु वातहरमूलकल्कैरम्लपिष्टैलवण द्वितीये ऊष्मखेदप्रयोगे द्रव्यमुपदिशन्नाह-ऊष्मेत्यादि / तैः प्रगाढ़ः सुस्निग्धैः सुखोष्णैः प्रदिह्य वेदयेत् / कपालादिभिरग्निवर्णैर्जलाद्यवसिक्तरार्द्रवस्त्रच्छन्नैः खेदयेदङ्गप्रदेश; एवं काकोल्यादिभिरेलादिभिः सुरसादिभिस्तिलाजेजटाचार्यस्तु 'आालक्तकपरिवेष्टितम्' इति पठित्वाऽङ्गप्रदे- तसीसर्षपकल्कैः . कृशरापायसोत्कारिकाभिर्वेशशविशेषणं व्याख्यानयति / मांसरसादिपूर्ण स्थाली चोष्मणो | वारैः साल्वणैर्वा तनुवस्त्रावनद्धैः स्वेदयेत् // 12 // मन्दीकरणार्थ कम्बलादिना प्रावृत्य पिधाय, ऊष्माणं गृह्णीयात् / तृतीयमुपनाहखेदं दर्शयन्नाह-उपनाहेत्यादि / अम्ल वातहराणां एरण्डादीनां, पत्रभङ्गाः पल्लवाः / तथैव कुम्भ्यां काञ्जिकम् / सङ्करखेदमप्युपनाहखेद एव दर्शयन्नाह-एव मित्यादि / एभिरेव पोटलिकां बद्धा खेदयेत् / काकोल्यादिः 1 'खादिराङ्गारतप्तः' इति पा०। 2 'आर्द्रलक्तकपरिवेष्टित. मङ्गप्रदेशं' इति पा०। १'धान्यानि' इति पा०। सु० सं०६५
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy