SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ 512 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं तुशब्दः पुनरर्थे / मागधिकाया अयं मागधिकोऽत्र कल्कः, सदनमशानामधस्तात् स्नेहदर्शनम् / सम्यक्निग्धस्य लिङ्गानि द्रवाः षट्, स्नेहसमा पिप्पली सप्तमी, घृतमष्टमम् / एतत्सिद्धं स्नेहोद्वेगस्तथैव वा // ' इति पठन्ति // 53 // नृपादिभिः सुखोचितैरभात् प्रामध्येऽन्ते वा पेयम् / सद्यःस्नेह- भक्तद्वेषो मुखस्रावो गुददाहः प्रवाहिका // नमिति तदहरेव // 38-44 // | पुरीषातिप्रवृत्तिश्च भृशस्निग्धस्य लक्षणम् // 54 // बलहीनेषु वृद्धेषु मृद्वग्निस्त्रीहतात्मसु // प्रवाहिका अतिसारमेदः / केचित् अस्निग्धातिस्निग्धअल्पदोषेषु योज्याः स्युर्ये योगाः सम्यगीरिताः 45 लक्षणयोर्मध्ये जीर्णाजीर्णस्नेहलक्षणमधीयते-"ग्लानिः सदन एषां योगानां विषयं दर्शयन्नाह-बलहीनेष्वित्यादि / ये मझानामधस्तात् मेहदर्शनम् / मेहे जीर्यति लिङ्गानि जीर्णस्तैः योगाः पूर्व कथिताः // 45 // शान्तिमागतैः" इति / तैग्लान्यादिभिः शान्तिमागतैः उपशमं विवर्जयेत् स्नेहपानमजीणी तरणज्वरी // गतैः नेहो जीर्ण इति ज्ञायते इति // 54 // दुर्वलोऽरोचकी स्थूलो मूर्तोि मदपीडितः॥४६॥ रूक्षस्य स्नेहनं स्नेहैरतिस्निग्धस्य रूक्षणम् // छचर्दितः पिपासातः श्रान्तः पानक्लमान्वितः॥ श्यामाककोरदूषान्नतक्रपिण्याकशक्तुभिः // 55 // दत्सवस्तिर्विरिक्तश्च वान्तो यश्चापि मानवः॥४७॥ तत्रास्निग्धातिस्निग्धयोः प्रतीकारं दर्शयन्नाह-रूक्षस्येअकाले दुर्दिने चैव न च स्नेहं पिबेन्नरः॥ त्यादि // 55 // अकाले च प्रसूता स्त्री स्नेहपानं विवर्जयेत् // 48 // दीप्तान्तरग्निः परिशुद्धकोष्ठः स्नेहपानाद्भवन्त्येषां नृणां नानाविधा गदाः // प्रत्यग्रधातुर्बलवर्णयुक्तः॥ गदा वा कृच्छ्रतां यान्ति न सिध्यन्त्यथवा पुनः 49 दृढेन्द्रियो मन्दजरः शतायुः गर्भाशयेऽवशेषाः स्यू रक्तक्लेदमलास्ततः॥ स्नेहोपंसेवी पुरुषो भवेत्तु // 56 // स्नेहं जह्यान्निषेवेत पाचनं रूक्षमेव च // 50 // इदानीं स्वस्थविषये स्नेहकर्मफलं दर्शयन्नाह-दीप्तेत्यादि / दशरात्रात्ततः स्नेहं यथावदवचारयेत् // अन्तरग्निः जठराग्निः / परिशुद्धकोष्टः निर्दोषोदरः / प्रत्यया विवर्जयेदित्यादि / अजीर्णेऽजीर्णमेव च पचनग्निः स्तोकं स्नेह नवाः / दृढानि खकार्यकरणक्षमानीन्द्रियाणि यस्य सः / स्नेहो. पक्ष्यति, तरुणज्वरेऽप्येवं स्रोतोरोधश्च, दुर्बले अङ्गग्लान्यादयः, पसेवी यो नर आमीक्ष्ण्येन स्नेहं सेवते सः / अन्ये तु अनेन भरोचकेऽरोचकाभिवृद्धिः, स्थूलस्यातिस्थौल्यं स्रोतोरोधश्च, श्लोकेन संशमनीयप्राग्भक्तसेवितस्नेहगुणानाहुः // 56 // मूर्तािनां मूर्छाभिवृद्धिः, दत्तबस्तिविरिक्तवान्तानां सद्यःशुद्ध- स्नेहो हितो दुर्बलवह्निदेहखेनाग्निमान्यतृष्णाक्लमाद्यतियोगाश्च, अकाले प्रसूताया गर्भाश- सन्धुक्षणे व्याधिनिपीडितस्य // . येऽवशेषा रक्तक्लेदमलाः स्नेहकोपिता असाध्य रोगं कुर्युः / बलान्वितौ भोजनदोषजातैः अन्ये 'तरुणज्वरी' इत्यत्र 'चोदरी ज्वरी' इति पठिला प्रमर्दितुं तौ सहसा न साध्यौ // 57 // व्याख्यानयन्ति-उदरिणां स्नेहपानं प्रागवस्थायामुदरचिकि इति सुश्रुतसंहितायां चिकित्सास्थाने स्नेहोपयौगित्सिते प्रोक्तं, छिद्रोदकोदरिणः पुनरत्र निषेधः / ज्वरिणस्तर कचिकित्सितं नामैकत्रिंशत्तमोऽध्यायः॥ 31 // णावस्थायां प्रतिषेधः / अमुमेव निषेधं दर्शयन्नाह-स्नेहपानादित्यादि // 46-50 // व्याधिपरिमोक्षणमपि स्नेहफलं दर्शयन्नाह-स्नेह इत्यादि। . स्नेहो हितो भवति; कस्य ? व्याधिनिपीडितस्य पुरुषस्य, कस्मिन् पुरीषं ग्रथितं रूक्ष कृच्छादन्नं विपच्यते // 51 // विषये? दुर्बलदेहवह्निसंधुक्षणे / स्नेहकृलयोखयोर्वहिदेहबलयोः उरो विदहते वायुः कोष्ठादुपरि धावति // फलं दर्शयन्नाह-बलान्वितावित्यादि / तौ वह्निदेही। किंविशिष्टौ ? दर्वर्णो दुर्बलश्चैव रूक्षो भवति मानवः॥५२॥ डपानबलान्वितौ / न साध्यौ न शक्यौ / किं कर्तुं ! प्रमद स्नेहस्य विहितस्य दानाय रूक्षलक्षणमाइ-पुरीषमित्यादि / यितम / कैः स्फोटयितुं न शक्यावित्याह-भोजनदोषजातेः, उपरि धावति ऊर्ध्व गच्छतीत्यर्थः / इदं कृतपाचनस्य रूक्षस्य दर्भक्तखभावगुणभूतदोषसमूहैरित्यर्थः / दुर्बलस्य देहसंधुक्षणे लक्षणमुक्तमिति वृद्धवैद्याः॥५१॥ 52 // | वहिसंधुक्षणे च; देहसन्धुक्षणं शक्त्युपचयलक्षणबलसंदीपनं सुस्निग्धा त्वग्विटशैथिल्यं दीप्तोऽग्निर्मूदुगात्रता॥ पुष्ट्यावहमित्यर्थः, अग्निपक्षे सन्धुक्षणं सुबोधम् // 57 // ग्लानिर्लाघवमङ्गानामधस्तात् स्नेहदर्शनम् // इति श्रीडल्हाहणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतसम्यक्निग्धस्य लिङ्गानि स्नेहोद्वेगस्तथैव च 53 व्याख्यायां चिकित्सास्थाने एकत्रिंशत्तमो. सुस्निग्धस्य लक्षणमाह-सुस्निग्धेत्यादि / स्नेहोद्वेग इति ऽध्यायः // 31 // स्नेहारुचिः उदकादितृप्तस्येवोदकाद्यरुचिः / अन्ये तु 'ग्लानिः १'चोदरी ज्वरी' इति पा०। 1 लेहोपयोगी' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy