SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ अध्यायः 31] सुश्रुतसंहिता। वेत तत्र तृष्णाप्रतीकारमुद्दिशन्नाह-स्नेहपीतस्येत्यादि / दिस्यात् | पिबेज्यहं चतुरहं पश्चाहं षडहं तथा // लिम्पेत् // 24 // सप्तरात्रात् परं स्नेहः सात्म्यीभवति सेवितः॥३६॥ मात्रा परिजीत चतर्भागगनि२५॥ / तस्य स्नेहपानस्य कोष्ठापेक्षया कालनियमं दर्शयन्नाह-पिबे. सा मात्रा दीपयत्यग्निमल्पदोषे च पूजिता // दिल्यादि / तत्रत्र्यहं मृदुकोष्ठापेक्षया, मध्यमकोष्ठापेक्षया तु चतु:या मात्रा परिजीर्येत तथाऽर्धदिवसे गते // 26 // | पश्चषडहानि, क्रूरकोष्ठापेक्षया तु सप्तरात्रम् / अन्ये तु मृदुतमसा वृष्या बृहणी या च मध्यदोषे च पूजिता॥ मृदुतरमृदुकोष्ठापेक्षया एकद्विव्यहम् , एवं मध्यमकोष्ठतरतमया मात्रा परिजीयेंत चतुर्भागावशेषिते // 27 // मध्यात् चतुःपञ्चषडहानि, क्रूरकरतरक्रूरतमकोष्ठापेक्षया सप्तास्नेहनीया च सा मात्रा बहुदोषे च पूजिता // टनवापि दिवसानीति / सात्म्यीभवतीति आत्मना सह वर्तत या मात्रा परिजीर्येत्तु तथा परिणतेऽहनि // 28 // इति सात्म्यम्, असात्म्यं यत्र सात्म्यं भवति सात्म्यीभवति पदान् हित्वा सा मात्रा पूजिता आत्मशब्दोऽत्र देहपर्यायः, अयमर्थः-आत्मनि काये यद्वर्तते, अहोरात्रादसंदुष्टा या मात्रा परिजीर्यति // 29 // . यदुपशेते, न विकाराय भवति, सुखं च करोतीत्यर्थः, तत् सा तु कुष्ठविषोन्मादग्रहापसारनाशिनी // सात्म्यीभवतीत्युच्यते; एतेन स्नेहकार्यमुत्क्लेशनादिकं न करोति आहारवच सात्म्यीभवति, अत एव सेवित इत्युकं विषमपि ग्लान्यादिकं हिला या परिजीयेंदिति वचनात् मेहबाहुल्येन खल्पं प्रतिदिनमुपयुज्यमानं न मारणात्मकं भवति / तच्च परिपाककाले ग्लान्यादयो भवन्तीत्यवगम्यते / पूजिता भवेदिति सात्म्यीभवनं वातप्रकृतावूाजमारुते बोद्धव्यं, वातकफप्रकृती वचनात् 'स्नेहने' इत्याहरणीयम् // 25-29 // पुनरनुक्लेश एव // 36 // यथाग्नि प्रथमां मात्रां पाययेत विचक्षणः // 30 // सुकुमारं कृशं वृद्धं शिशुं स्नेहद्विषं तथा // पीतो ह्यतिबहुः स्नेहो जनयत् प्राणसंशयम् // तृष्णार्तमुष्णकाले च सह भक्तेन पाययेत् // 37 // मिथ्याचारादहत्वाद्वा यस्य स्नेहो न जीयति॥३१॥ इदानीमवचारणामावस्थिके नित्यगे च काले निर्दिशन्नाहविष्टभ्य चापि जीर्येत्तं वारिणोष्णेन वामयेत्॥ सुकुमारमित्यादि / भक्तशब्देन सर्वे विलेप्यादयोऽभिप्रेताः / ततः स्नेहं पुनर्दद्याल्लघुकोष्ठाय देहिने // तच्च पानं द्विविधम्-अशनात् पृथक, अशनव्यामिश्रं वा तत्र जीर्णाजीर्णविशङ्कायां स्नेहस्योष्णोदकं पिबेत् // 32 // यत् पृथक् तदच्छपानमेव // 37 // तेनोद्गारो भवेच्छुद्धो भक्तं प्रति रुचिस्तथा // पिप्पल्यो लवणं नेहाश्चत्वारो दधिमस्तकः॥ स्युः पच्यमाने तृड्दाहभ्रमसादारतिक्लमाः॥३३॥ पीतमैकध्यमेतद्धि सद्यःस्नेहनमुच्यते // 38 // ___ तास्वाद्यामेव मात्रामदोषत्वेन निर्दिशति-यथामीत्यादि / भृष्टा मांसरसे स्निग्धा यवागूः सूपकल्पिता॥ अग्न्यनतिक्रमेण एकयामपरिणामां मात्रां पातुं प्रयोजयेत्, प्रेक्षुद्रा पीयमाना तु सद्यानेहनमुच्यते // 39 // पलमित्यर्थः / कुतः पुनर्नेतरा इत्याह-पीतो ह्यतिबहुरित्यादि / | सर्पिष्मती पय:सिद्धा यवागूः खल्पतण्डुला // मिथ्याचारात् शीतसेवादिलक्षणात् / मिथ्याचारादिजस्य स्नेहा- सुखोष्णा सेव्यमाना तु सद्यःरोहनमुच्यते // 40 // जीर्णस्य प्रतीकार उक्तः / स्नेहसाध्ये व्याधी पुनरप्यस्य स्नेहो | पिप्पल्यो लवणं सर्पिस्तिलपिष्टं वराहजा॥ देय इत्याह-ततः स्नेहमिति / जीर्णाजीर्णविशङ्कायां परिणता- वसा च पीतमैकध्यं सद्यःनेहनमुच्यते॥४१॥ परिणतशङ्कायाम् / अस्याने पच्यमानलक्षणं केचित्पठन्ति- शर्कराचूर्णसंसृष्टे दोहनस्थे घृते तु गाम् // स्युरित्यादि / स्युः भवेयुः / एतच्चानार्षश्लोकार्धमिति जेजटा- दुग्ध्वा क्षीरं पिबेद्रूक्षः सद्यःस्नेहनमुच्यते // 42 // चार्योकलान पठनीयम् // 30-33 // यवकोलकुलत्थानां काथो मागधिकान्वितः॥ परिषिच्याद्भिरुष्णाभिर्जीर्णस्नेहं ततो नरम् // पयो दधि सुरा चेति घृतमप्यष्टमं भवेत् // 43 // | सिद्धमेतैघृतं पीतं सद्यःस्नेहनमुत्तमम् // यवागूं पाययेचोष्णां कामं क्लिन्नाल्पतण्डुलाम्॥३४॥ देयौ यूपरसौ वाऽपि सुगन्धी नेहवर्जितौ // " राक्षे राजसमेभ्यो वा देयमेतद्धतोत्तमम् // 44 // तत्रावचारणां प्रयोगेण दर्शयन्नाह-पिप्पल्य इत्यादि / कृतौ वाऽत्यल्पसर्पिष्को विलेपी वो विधीयते // 35 // लवणमत्र प्रधानकल्पनया सैन्धवम् / स्नेहाश्चत्वारः सर्पिस्तैलवनेहवर्जितावित्यनेनाकृताविति गम्यते / कृतौ स्नेहादिसं सामजानः / दधिमस्तुको दधिसरः / पिप्पलीलवणयोर्यावत्या स्कृतौ / यूषरसाविति अत्र यूषः कफे तेलपाने च देयः, रसो | मात्रया नातिकटुखं नातिलवणलं च तावती मात्रा / प्रक्षुद्रा वाते घृतपाने च, विलेपी च पुनर्विलेपीसात्म्याय मध्यमाग्नये क्षुद्रावगाढा; क्षुद्रं फाणितं 'काकवी' इति लोके / घृते विति देया // 34 // 35 // 1 'सक्षुद्रा' इति पा०। 2 'यवकोलकुलस्थानां क्कायो भाग१ यवागूर्वा' इति पा०। |त्रयान्वितः / पयोदधिसुराक्षीरघतमार्गः समन्वितः' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy