________________ 510 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थान स्योपरमे प्राप्ते इत्यत्र प्राप्तशब्देन युक्तार्थवाचिना द्रवानुगत- पातव्यमिति ज्ञेयम् / गयी तु-पित्तहरद्रव्यसाधितमेव शब्दस्योपरमो न कृत्स्नशब्दव्युपरम इति शेयम् / संपत्तौ | केवलमित्याहः // 19 // . समृद्धौ // 12 // 13 // दोषाणामल्पभूयस्त्वं संसर्ग समवेक्ष्य च // अत ऊच स्नेहपानक्रममपदेष्यामः-अथ खल यध्यात्रिषष्टिधाभिन्नैः समासव्यासतो रसैः॥२०॥ लघुकोष्ठायातुराय कृतमङ्गलस्वस्तिवाचनायोदय- न केवलमुक्कैलवणादिभिरेव संयुक्तं सर्पिर्योज्यं, किं तर्हि गिरिशिखरसंस्थिते प्रतप्तकनकनिकरपीतलोहिते त्रिषष्टिमेदभिन्नै रसैरपीत्याह-दोषाणामित्यादि // 20 // सवितरि यथावलं तैलस्य घृतस्य वा मात्रां पातुं प्रयच्छेत् / पीतमात्रे चोष्णोदकेनोपस्पृश्य सोपा स्नेहसात्म्यः क्लेशसहः काले नात्युष्णशीतले // नत्को यथासुखं विहरेत् // 14 // | अच्छमेव पिबेत् स्नेहमच्छपानं हि पूजितम् // 21 // __ अत ऊर्ध्व स्नेहपानक्रममिति स्नेहपानपरिपाटीमित्यर्थः / अथ- अच्छपानविषयमुद्दिशनाह-स्नेहसात्म्य इत्यादि / क्लेशसहः शब्दोऽयं पश्चकर्मादौ मजलार्थः / खलुशब्दो वाक्यशोभार्थः / शक्तिलक्षणबलयुक्तः, अतो विपरीतं भक्तेन सह पाययेत् / लघुकोष्ठवचनं जीर्णाहारप्रदर्शनार्थ; गयी तु लघुकोष्ठाय यथा- अच्छः केवलस्नेहः / केचित् 'काले नात्युष्णशीतले' इत्यस्य क्रममामाशयपक्वाशयहृदयेषु पक्कतापगतानमलरसामतागौरवा- स्थाने 'दृढं काले च शीतले' इति पठन्ति, व्याख्यानयन्ति येति व्याख्यानयति / कृतं मङ्गलं पूर्णोदककुम्भादि सर्वलोक-च-दृढमित्युपचयलक्षणबलयुकं, काले च शीतल इति चकारो प्रसिद्ध खस्तिवाचनं च यस्य स तथा, तस्मै / अत्रोदयगिरि- | वातकफयोः शैत्याहोषे च शीतल इति गमयति // 21 // संस्थितसवितुर्ग्रहणं प्रातःकालज्ञापनाय / प्रातर्हि संशोधनार्थ शीतकाले दिवा स्नेहमुष्णकाले पिबेनिशि // स्नेहपानं तश्रान्तरेऽप्युक्तं-"शुद्ध्यर्थ पुनराहारे नैशे जीर्णे वातपित्ताधिकोरात्रौ वातश्लेष्माधिको दिवा // 22 // पिबेनरः / पिबेत् संशमनं स्नेहमनकाले प्रकाङ्कितः" (च. सू. अ. 13) इति / यथावलमिति दोषपुरुषामयानां हीनमध्यो उक्तमेवाच्छपानं दोषकालमेदेन विवृण्वन्नाह-शीतकाल . तमबलमाश्रित्य यामद्वयचतुर्यामसकलाहःपरिणामसापेक्षिणीं | रिणामसाक्षिण | इत्यादि / निशीति संशमनमेव, 'उष्णकाले च सह भक्तेन पायमात्राम् / सर्वस्नेहनेषु प्रधानतया घृततैले प्राह-घृतस्य तैलस्य यत् हात वचनात् / वातापत्ताधिक इति वातपित्ते अधिके यस्य वेति / उपस्पृश्य आचमनं कृवेत्यर्थः // 14 // सः वातपित्ताधिकः / वातपित्तयोर्व्यस्तसमस्तयोर्ग्रहणाद्वाता धिकः पित्ताधिको वातपित्ताधिकश्च रात्रौ संशमनं स्नेहं पिबेत् / सक्षमतविषार्तानां वातपित्तविकारिणाम् // तत्रापि वातपित्ताख्यसंसर्गस्यापरसंसर्गोपलक्षणत्वात् पित्तश्लेष्मा- . हीनमेधास्मृतीनां च सर्पिःपानं प्रशस्यते // 15 // धिकोऽपि रात्री पिबेदिति गम्यते / वातश्लेष्माधिक इति कृमिकोष्ठानिलाविष्टाः प्रवृद्धकफमेदसः॥ वातश्लेष्मा च श्लेष्मा च वातश्लेष्माणी, समासेऽन्तःपदलोपः, पिबेयुस्तैलसात्म्याश्च तैलं दाार्थिनश्च ये॥१६॥ तावधिको यस्य स वात लेष्माधिकः। एतेन वातकफाधिक: व्यायामकर्शिताः शुष्करेतोरका महारुजः॥ कफाधिकश्च दिवा स्नेहं पिबेदिति गम्यते / अत्रार्थे च वृद्धवामहानिमारुतप्राणा वसायोग्या नराः स्मृताः॥१७॥ ग्मट:-"सर्व सर्वस्य च नेहं युज्यादाखति निर्मले / ऋतो फराशयाः क्लेशसहा वातार्ता दीप्तवह्नयः॥ साधारणे दोषसाम्येऽनिलकफे कफे // दिवा निश्यनिले पित्ते मज्जानमामुयुः सर्वे सर्पिर्वा स्वौषधान्वितम् // 18 // संसर्गे पित्तवत्यति" (अ. सं. सू. अ. 25) इति / यदा च सर्वे रूक्षक्षतविषार्तादयः / खौषधान्वितमिति यस्य यत् ग्रीष्मे वातकफोत्थो रोगः स्नेहसाध्यस्तदा कालमाश्रित्य तदनुखमात्मीयमौषधं तेन युक्तम् // 15-18 // विहितः स्नेहो निशि प्रयोज्यो दोषादीन् वीक्ष्य च, तथा च वृद्धकेवलं पैत्तिके सर्पिातिके लवणान्वितम् // वाग्भट:-"बरमाणे तु शीतेऽपि दिवा तैलं प्रयोजयेत् / देयं बहकफे चापि व्योषक्षारसमायुतम् // 19 // | उष्णेऽपि रात्री सार्पस्तु दोषादीन् वीक्ष्य चान्यथा" (अ. इदानीं तस्यैव घृतस्य प्रतिदोषं केवलस्य संयुक्तस्य च प्रयो-N.K. 11) गमाह-केवलमित्यादि / केवलम् असहायम् , अन्यद्रवैरसंयु- वातपित्ताधिकस्योष्णे तृण्मूच्र्योन्मादकारकः॥ तमित्यर्थः, तच्च संस्कृतमसंस्कृतं वा; सत्यप्यन्यद्रव्यसंयोगे | शीते वातकफार्तस्य गौरवारुचिशलकृत् // 23 // संस्कतलं लभ्यत एव, संयोगसंस्कारयोगुणयोर्मिनलात् / / उक्तादन्यथाकरणे उभयत्रापि दोषं दर्शयलाह-वातपिएतेन संस्कृतमसंस्कृतं वा केवलं क्वाथचूर्णादिप्रक्षेपरहितं सर्पिः ताधिकस्येत्यादि // 23 // 1 अस्याग्रे अतोऽग्रे च प्राक्पाचितं दोषायेति पठित्वा पूर्वपाचि- स्नेहपीतस्य चेत्तृष्णा पिबेदुष्णोदकं नरः॥ तगौरवागंतामदोषायेति व्याख्यानयति' / इत्यधिकः पाठ उपलभ्यते | एवं चानुपशाम्यन्त्यां स्नेहमुष्णाम्बुना वमेत् // 24 // ह. पुस्तके. 2 'सपःस्नेहनेषु' इति पा० / / दिद्याच्छीतैः शिरः शीतं तोयं चाप्यवगाहयेत् // जान्वितम्॥