SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ अध्यायः 31] सुश्रुतसंहिता / wwwwwwwwwwwwwwwwwwwwvoiwas सहाचराः // नित्यमार्दाः प्रयोक्तव्या न तासां द्विगुणं भवेत्" यत्र स्युर्दवाणि स्नेहसंविधौ / तत्र स्नेहसमान्याहुराक -इति / केचित् प्रस्थविषये एवं प्रवदन्ति-"द्वात्रिंशताऽत्र | च स्याचतुर्गुणम्" इति // 8 // विजया पलेषोडशभिः कमात् / तोवस्नेहविशुष्काणां द्रव्याणां भवतश्चात्रप्रस्थमादिशेत" इति / तत्र द्वादश धान्यमाषा मध्यमाः | स्नेहमेषजतोयानां प्रमाणं यत्र नेरितम् / सुवर्णमाषक इति मागधानुमतं सुश्रुताचार्यसंमतं मानम् / उक्तं तत्रायं विधिरास्थयो निर्दिष्टे तद्वदेव तु // 9 // ब-"मानं तु द्विविधं प्राहुः कालिङ्गं मागधं तथा / कालिङ्गा अनुक्क द्रवकार्य तु सर्वत्र सलिलं मतम् // मागचं श्रेष्ठमिति मानविदो विदुः // कालिगमपि मानं च कल्कक्काथावनिर्देशे गणात्तस्मात् प्रयोजयेत् // 10 // चरकाचार्यसंमतम्" इति / सभताचार्यः प्राह-अथवा ___ कषायस्नेहपाकपरिभाषेयं, परिभाषा चानियमे, नियमकारिमध्यमनिष्पावा एकोनविंशतिरित्यादिकम् // 7 // | णीति. तदेव दर्शयन्नाह-नेहभेषजतोयानामित्यादि / अनुक्के तत्रान्यतमपरिमाणसंमितानां यथायोग त्वक् द्रवादी पुनः का परिभाषेत्याह-अनुक्के इत्यादि / यस्मादेव पत्रफलमूलादीनामातपपरिशोषितानां छेद्यानि गणात् स्नेहपाकोऽभिप्रेतस्तस्मादेव गणात् काथकल्कप्रकाराभ्यां खण्डशश्छेदयित्वा मेद्यान्यणुशो भेदयित्वाऽवकु- समाचरणीयः // 9 // 10 // ट्याष्टगुणेन षोडशगुणेन वाऽम्भसाऽभिषिच्य | अत ऊर्ध्वं स्नेहपाकक्रममुपदेश्यामः / स तु स्थाल्यां चतुर्भागावशिष्टं काथयित्वाऽपहरेदित्येष | त्रिविधः, तद्यथा-मृदुः, मध्यमः, खर इति / तत्र कषायपाककल्पः / मेहाश्चतुर्गुणो द्रवः, अहचतुः | महौषधिविवेकमात्रं यत्र भेषजं स मृदुरिति, मधू. शो मेषजकल्कः, तदैकध्यं संसृज्य विपचेदित्येष छिटमिव विशदमविलेपि यत्र मेषजं स मध्यमः, बेहपाककल्पः। अथवा तत्रोदकद्रोणे त्वक्पत्रफ-| कृष्णमवसन्नमीषद्विशदं चिक्कणं च यत्र भेषजं स लमूलादीनां तुलामावाप्य चतुर्भागावशिष्टं निष्का- सर इति;अत ऊर्ध्व दग्धस्नेहो भवति,तंपुनःसाधु थ्यापहरेदित्येष कषायपाककल्पः, स्नेहकुडवे मेष- साधयेत् / तत्र पानाभ्यवहारयोर्मूदुः, नस्याभ्यङ्गजपलं पिष्ट कल्कं चतुर्गुणं द्रवमावाप्य विपचेदि- योर्मध्यमः, बस्तिकर्णपूरणयोस्तु खर इति // 11 // त्येष स्नेहपाककल्पः॥ 8 // स्नेहोषधयोविवेकमात्रं पृथग्भावमात्रं यस्मिन् मेषजे तत् पलादिमानमभिधाय क्वाथपाकपरिभाषामाह-तत्रेत्यादि / तादृशं भेषजं यत्र स्नेहपाके स मूदुः।पृथक्त्वमुभयगतमपि भेषतत्रेति तयोर्मध्ये / अन्यतमेन एकतमेन, परिमीयतेऽनेनेति | किन जमादि परिमाणं पलादिकं, तेन सम्ययितानां खपत्रादीनाम् / | मिव विशदमपिच्छिलमेव / अत एव अविलेपि अगुल्यादेः / षोडशगुणेनाष्टगुणेन वेति वाशब्दः समुचये चतुर्गुणेनेत्यस्य / विज mart उदकद्रोणविषये तुलाद्रव्यस्यावापेनतज्ज्ञापयति-निष्काध्य भर्जनात् किधिष्टप्रायम् / अत ऊर्ध्वमतिकृष्णमत्लवसन्नमतिद्रव्यं जले पचगुणे निष्काथयेत् / नेहपाकपरिभाषामाह विशदं च यत्र मेषजं स दग्धः / तस्य साधनोपदेशादौषधगुणा मेहादित्यादि / स्नेहकुडवे प्रवंद्र मेंषजपलं च दत्त्वा पकव्य | एव नयन बहगुणा इति गम्यते / घरके पुनरन्ययोकं,मित्यर्थः / अन्ये मुश्रुताध्यामिनः कायनेहपाककल्पनमन्यथा "खरोऽभ्यो मूदुर्नखे पाने बस्ती च मध्यमः" (च.क. पठन्ति / त्रयाणामपि कषायपाकविषयमाह-"कर्षादौ तु पलं अ.१२) इति; तदत्र द्वयमपि प्रमाणं; "श्रुतिद्वैधं तु यत्र स्यात्तत्र यावद्दद्यात् षोडशिकं जलम् / ततस्तु कुडवं यावत्तोयमष्टगुणं गुण धर्मावुभौ स्मृती" (मनु० २.१४)-इति / अन्यत्रापिभवेत् // चतुर्गुणमतश्चोर्ध्व यावत् प्रस्थादिकं भवेत्" इति। | "उदितानुदिते चापि समयाध्युषिते तथा / सर्वथा वर्तते यज्ञ प्रकारान्तरेण विषयमाह-"मृदौ चतुर्गुणं देयं कठिनेऽष्टगुणं | इतीयं वैदिकी श्रुतिः" (मनु. स्मृ. अ. 2-15) इति // 11 // जलम् / कठिनात् कठिने देयं जलं षोडधिकं मतम्" इति। बाहुल्येन षोडशगुणेन जलेन क्वाथकल्पना पानविषये, स्नेहपाके भवतश्चात्रतु पूर्वैव / वृद्धसुश्रुताध्यायिमते स्नेहपाककल्पनं-स्नेहाच- शब्दस्योपरमे प्राप्ते फेनस्योपशमे तथा // तुर्गुणो द्रवः, स्नेहचतुर्थाशो मेषजकल्कः, तदैकध्यं संसृज्य गन्धवर्णरसादीनां संपत्तौ सिद्धिमादिशेत् // 12 // विपचेदित्येष स्नेहपाककल्पः / स्नेहाचतुर्गुणो द्रव इति वचनात् तस्यव विपकस्य जानीयात् कुशलो भिषक॥ सर्वेऽप्युदकक्षीरादयो गृह्यन्ते / केचिदेवं पठन्ति-“यत्रैकद्वि-फेनोऽतिमात्रं तैलस्य शेषं घृतवदादिशेत् // 13 // त्रिचतुराणि द्रवद्रव्याणि तत्र सर्वाण्येव स्नेहाचतुर्गुणानि, पञ्च / तत्र भेषजस्पर्शन मृदुविशदादिना प्राधान्येन पाकलक्षणं प्रभृतीनि स्नेहसमानानि"-इति / तथा चोक्तम्,-"पञ्चप्रभृति | निश्चित्य शेषेन्द्रियार्थैरुपदिशन्नाह-भवतश्चात्रेत्यादि / द्विविधः पच्यमानस्नेहस्य शब्दो द्रवानुगतः, अद्रवानुगतश्च / तत्र शब्द१ 'निम्नश्चाः ' इति पा०। २'तच्चैकोनविंशतिनिष्पावा धरणांमत्यादि' इति पा० / 1 स एव गणः' इति पा०। दिनः काथनही पलं अ.१२) इति; धर्मावुभौ स्मृताण; "श्रुतिद्वैधं तु यत्र स्यात्तत्र २.१४)-इति न यावत् प्रस्थादिकं भवेत"
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy