SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ 508 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं तणाव संसृष्टे वायौ, विभीतकभल्लातकपिण्डीतकस्नेहाः चतुरश्चाक्षसमान मेषेजपिण्डानित्येष स्नेहपाककृष्णीकरणे,श्रवणकङ्गुकटुण्टकस्नेहाः पाण्डूकरणे, कल्पः / एतत्तु न सम्यक् कस्मात् ? आगमासिद्धसरलपीतदारुशिंशपागुरुसारस्नेहा दद्रुकुष्ठकिटि- | त्वात् // 6 // मेष, सर्व एव स्नेहा वातमुपन | सच स्नेहः प्रायशः संस्कृत उपयुज्यते, अतस्तत्संस्कारार्थसमासेन व्याख्याताः॥५॥ माह-अत ऊर्ध्वमित्यादि / आदिशब्दात् कन्दादयो गृह्यन्ते। प्रयोजनस्यानतिक्रमेणेति यथाप्रयोजनं, प्रयोजनं प्रयोजन भाग इति एकवचनान्तलादेक एवाकृतपलादिमानविशेषस्तु. वीक्ष्यति वा / प्रधानं प्रधानं वीक्ष्य यथाप्रधानम् / तत्र लाधारणमात्रेणावधारितः / तस्मात्त्वगादिभागाचतुर्गुणमुदकम् / स्थावरस्य प्रायेण पार्थिवद्रव्यारब्धवात्तस्य च खभावेनाधोगामि तदुक्तम्-चतुर्भागावशेषं क्वाथमुपहरेदिति / कषायस्नेहकल्कखाद्विरेचनस्नेहानेव प्रथममाह-तत्रत्यादि / तिल्वको रोध्राकारो मानं दर्शयन्नाह-स्नेहप्रसृतेष्वित्यादि / प्रसृतोऽत्र संयुक्तबृहत्पत्रो रक्तबग्वैरेचनिकः, सप्तला यवतिक्कामेदः, शविन्यपि | पञ्चाङ्गुलिरीषद्विस्तृतपाणिरेकः, न पुनः पलद्वयम् / चतुर. तद्भेदः, विषाणिका मेषराङ्गी, गवाक्षी इन्द्रवारुणी, कम्पिल्लको श्चाक्षसमान् मेषजकल्कपिण्डान् बिभीतकफलमानान् पिष्टमेषरेचनिका खनामख्यातः, शम्पाकः किरमालकः, नीलिनी जकल्कान् ; इत्येष स्नेहपाककल्प इति केचिदाहुः॥६॥ नीलाअनिका शारदं फलम् / जीमतो देवदाली, कृतवेधनः | पलकुडवादीनामतो मानं तु व्याख्यास्यामःकोशातकी, इक्ष्वाकुः कटुतुम्बी, धामार्गवो महाकोशातकी। तत्र द्वादश धान्यमाषा मध्यमाः सुवर्णमाषकः, / तिल्वकादिनेहा विरेचयन्ति, जीमूतकादिस्नेहा वामयन्ति / ते षोडश सुवर्णम् / अथवा मध्यमनिष्पावा एकोपित्तकफहरं कर्मद्वयं प्रतिपाद्य स्थानाश्रयं कफस्यैव कर्म नविंशतिर्धरणं, तान्यर्धतृतीयानि कर्षः, ततश्चोर्चे 'दर्शयन्नाह-विडझेत्यादि / खरमञ्जरी अपामार्गः, मधुशिनः चतुर्गुणमभिवर्धयन्तः पलकुडवप्रस्थाढकद्रोणा शोभाजनकः, सूर्यवल्ली पटोलसदृशा वल्ली, ज्योतिष्मती इत्यभिनिष्पद्यन्ते, तुला पुनःपलशतं, ताः पुनर्विकाकमर्दनिका, शिरो विरेचयन्ति नस्यप्रयोगेण शिरःस्थं श्लेष्माणं | शतिर्भारः; शुष्काणामिदं मानम्, आर्द्रद्रवाणांच.. विरेचयन्ति स्रावयन्तीत्यर्थः / इदानीं शल्यतन्त्रलाद्रणयोगिनः | द्विगुणमिति // 7 // मेहाभिर्दिशमाह-करजेत्यादि / पूतीकः चिरबिल्वः, कृत- स्नेहपाककल्पमुपदिदिक्षुः पूर्व पलादिपरिमाणमेवाह-पले. मालः किरमालः / तुवरकः पश्चिमसमुद्रभूमिषु पलाशानु- त्यादि / कुतः तत्पूर्वकलात् तत्परिमेयार्थप्रविभागसिद्धेः, परिकारी वृक्षः / महाव्याधिषु महाकुष्ठमेहादिष्वासु, वाता- माणसिद्धी परिमेयकषायस्नेहपाकादिसंभारद्रव्यप्रविभागप्रसिद्धिः मयादिश्चित्यन्ये; उपयुज्यन्त इति पूर्वश्लोकात् संबन्धनीयम्; अतस्तदुपयोगि मानमभिधीयते / पलादीनां पङ्को पृथक् कुडवएवमुत्तरत्र / त्रपुसः सुधावासः, पुसीति लोके, एर्वारुलॊमशा ग्रहणात् पलकुडवयोरद्वैगुण्यं प्रतिपादयति / तदाह-तत्र कुडकर्कटी, कोरुः वाडवं त्रपुसं 'खेरसा' इति लोके / मूत्रसङ्गेषु वादौ द्रवस्याईस्य च द्वैगुण्यमेव, पलमानेषु तु पुनरद्वैगुण्यमेव / मूत्रकृच्छ्राध्मानाश्मरीष्वित्यर्थः / कपोतवता ब्रह्मसुवर्चला, मध्यमा मध्यमप्रमाणाः, तेन नातिस्थूला नातितनवच प्रायाः। अवल्गुजो बाकुची; गयदासस्तु 'कपोतवडाहरीतकी- | तै दशभिरेकः सुवर्णमाषकः / ते षोडश सुवर्णमाषकाः सुवर्णनेहो शर्कराश्मरीषु' इति पठिला व्याख्यानयति-कपोतववादि- | कर्ष इत्यर्थः / अन्ये पुनरन्यथा मानसूत्रं पठन्ति; तयथानेही वातभिन्नमूर्तिष्वश्मरीध्विति / पिचुमर्दो निम्बः, अति- अथवा मध्यमनिष्पावा इत्यादि / अर्ध तृतीयं येषां तान्यर्धत. मुक्तकः अवन्तकः, भाण्डी 'भाण्डनी' इति लोके प्रसिद्धोतीयानि सार्धद्वयमित्यर्थः / उभयं चैतत् प्रसिद्धम् / ततश्चेत्यादि / विटपो भाण्डधावनार्थमासुतीवलाः समाहरन्ति / प्रियालः अयमर्थः-ततः कर्षाच्चतुर्गुणवर्धमानात् पलम् , एवं पलात् चारः / पिण्डीतको मदनः / श्रवणः तापसवृक्षः 'इगुदी'चतुर्गुणवर्धमानात् कुडवः, कुडवात् प्रस्थः, प्रस्थादाढकम् , इति लोके, कङ्गुकं प्रियङ्गुः, टुण्टुकः स्योनाकः / पीतदारु आढकाद् द्रोणः; तुला पुनः पलशतमेव / ताः पुनरिति तुला देवदारु / विशेषेण दद्रूकिटिभी घ्नन्तीति नियमार्थ पुनः इत्यर्थः / प्रसङ्गेन भारोऽप्यभिहितो न पुनरत्रानेन व्यवहारो कुष्ठलाविशेषेऽपि तयोर्ग्रहणम् / सर्वस्नेहसामान्यकर्म निर्दि- दृश्यते / शुष्काणामिदं प्रमाणं, साणां सरसानां द्रवाणां शन्नाह-सर्व एवेत्यादि / स्थावरतैलप्राधान्येन तिलतैलगुणा सलिलक्षीरादीनां कुडवादौ द्वैगुण्यं तेन शुष्काणां चतुर्भिः पलैः द्रवद्रव्यविधावुक्ताः / समासेनेति वर्गेणैव गुणोपदेशात् संक्षे- कुडवः, आर्द्राणां द्रवाणां चाष्टभिरिति; जेजटस्वार्दाणी द्रवाणां पेणेत्यर्थः // 5 // च चतुःपलं कुडवमाह / वृद्धवैद्यव्यवहारात् कानिचिह्नव्याण्या द्रोण्यपिन द्विगुणानि प्रायाणि / तान्येवाह-“वासाकुटजकू. अत ऊर्ध्वं कषायस्नेहपाकक्रममुपदेक्ष्यामः। तत्र माण्डशतमूलीसहामृताः / प्रसारण्यश्वगन्धा च शतपुष्पा केचिदाहुः-त्वपत्रफलमूलादीनां भागस्तञ्चतुर्गुणं जलं चतुर्भागावशेषं निष्क्वाथ्यापहरेदित्येष कषाय- १'पिष्टमेषजपिण्डान्' इति पा० / 2 'आर्द्राणां' इति पा० / पाककल्पः स्नेहप्रसृतेषु षट्सुचतुर्गुणं द्रवमावाप्य | 3 शतपत्री” इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy