SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ मध्यायः 31] सुश्रुतसंहिता। 507 आदित्यपर्णिनी शेया तथैव हिमसंक्षये // 31 // सर्वोपघातशमनीये रसायने 'नाविशुद्धशरीरस्य युक्तो रासा. रश्यतेऽजगरी नित्यं गोनसी चाम्बदागमे॥ यनो विधिः' इत्युक्तवाच्छोधनं प्रतिपादयितुकामः तत्प्राककाश्मीरेषु सरो दिव्यं नाना क्षुद्रकमानसम् // 32 // मणी स्नेहखेदो निर्दिशति; तत्रापि स्नेहपूर्वकत्वात् खेदस्य प्रथम करेणुस्तत्र कन्या च छत्रातिच्छत्रके तथा // नेहोपयौगिकं चिकित्सितमाह-अथात इत्यादि / स्नेहस्य गोलोमी चाजलोमीच महती श्रावणी तथा // 33 // | उपयोगो यस्मिन् कर्मणि तत्स्नेहोपयौगिकं तदेव चिकित्सितम् / वसन्ते कृष्णसर्पाख्या गोनसी च प्रदृश्यते // | उपयोजनम् उपयोगो बाह्य आभ्यन्तरश्च; तत्र बाह्योऽभ्यज्ञादिः, कौशिकी सरितं ती सञ्जयन्त्यास्तु पूर्वतः॥३४॥ | आभ्यन्तरः पानादिः // 1 // 2 // क्षितिप्रदेशो वल्मीकैराधितो योजनत्रयम् // स्नेहसारोऽयं पुरुषः,प्राणाश्च स्नेहभूयिष्ठाः स्नेहविज्ञेया तत्र कापोती श्वेता वल्मीकमूर्धसु // 35 // साध्याश्च भवन्ति / स्नेहो हि पानानुवासनमस्तिमलये नलसेतौ च वेगवत्यौषधी ध्रुवा // कार्तिक्यां पौर्णमास्यां च भक्षयेत्तामुपोषितः॥३६॥ भोजनेषपयोज्यः // 3 // कशिरोवस्त्युत्तरबस्तिनस्यकर्णपूरणगात्राभ्यङ्गसोमवश्चात्र वर्तेत फलं तावश्च कीर्तितम् // / सर्वा विचेयास्त्वोषध्यः सोमाश्चाप्यर्बुदे गिरौ॥३७॥ तत्र पानादि प्रधानमिह वक्तव्यम् , अप्रधानं पुनरनागतास शृङ्गैर्देवचरितैरम्बुदानीकमेदिभिः॥ बाधे इन्द्रियानुपालनप्रसङ्गेनोक्तम् // 3 // व्याप्तस्तीर्थंश्च विख्यातैः सिद्धर्षिसुरसेवितैः॥३८॥ तत्र दियोनिश्चतुर्विकल्पोऽभिहितः नेहः स्नेहगुहाभिर्भीमरूपाभिः सिंहोनादितकुनिभिः॥ गुणाश्च / तत्र जङ्गमेभ्यो गव्यं घृतं प्रधानं, स्थावगजालोडिततोयाभिरापगाभिः समन्ततः॥ रेभ्यस्तिलतैलं प्रधानमिति // 4 // विविधैर्धातुभिश्वित्रैः सर्वत्रैवोपशोमितः॥ 39 // द्वियोनिः द्विकारणिकः स्थावरो जङ्गमश्च / तत्र तैलं स्थाव. नदीषु शैलेषु सरःसु चापि रयोनि, घृतवसामजानस्तु जङ्गमयोनयः / तत्र तैलं तिलादिपुण्येष्वरण्येषु तथाऽऽश्रमेषु // फलोद्भवत्वात् फलस्थं, देवदारुशिंशपागुर्वादिसारोत्थं च घृत. सर्वत्र सर्वाः परिमार्गितव्याः मपि द्विविधं क्षीरोत्थं, दध्युत्थं च; शुद्धमांसस्नेहो वसा, अस्थ्यासर्वत्र भूमिहि वसूनि धत्ते // 40 // श्रया मज्जा / चत्वारो विकल्पाः सर्पिस्तैलवसामज्जानो यस्य स्नेहइति सुश्रतसंहितायां चिकित्सास्थाने निवत्तसं | स्येति चतुर्विकल्पः; खाभाविकगुणेनाप्यत्र पानविधावुक्तः / तत्र जामेभ्यो गव्यं घृतं प्रधानं, स्थावरेभ्यस्तिलतैलमिति // 4 // तापीयं रसायनं नाम त्रिंशोऽध्यायः॥ 30 // देशमाह-देवसुन्दे इत्यादि / हृदे जलाशयविशेषे / महानदअत ऊवं यथाप्रयोजनं यथाप्रधानं च स्थावरइति लोके प्रसिद्धः / हिमसंक्षये वसन्ते / अम्बुदागमे वर्षासु। नेहानुपदेक्ष्यामः-तत्र तिल्वकैरण्डकोशाम्रदन्तीकृष्णसांख्या वाराही / विज्ञेया अनुसरणीयाः / कुतः पुनरत्र द्रवन्तीसप्तलाशशिनीपलाशविषाणिकागवाक्षीकगिरौ सर्वा एवानुसरणीया इत्याह-स इत्यादि / यतो | म्पिल्लकशम्पाकनीलिनीनेहा विरेचयन्ति, जीमूगिरिरुविशेषणः / अम्बुदानीकं मेषघटा / धातुभिः गैरिका- तककुटजकतवेषनेवाधामार्गवमदनबहानामदिमिः / पुनः किंविशिष्टो गिरिः ? गुहाभिरुक्तविशेषणाभिर्व्याप्तः, यन्ति, विडणखरमजरीमधुशि सूर्यवल्लीपीलुसिसिंहोनादितकुक्षिभिः सिंहैरुमादिताः कुक्षयो यासा तास्ताभिः डाथेकज्योतिष्मतीस्नेहाः शिरो विरेचयन्ति, पुनरापगाभिनंदीभिरुक्तविशेषणाभिरुपलक्षितः / हि यस्मादर्थे / | करञ्जपूतीककृतमालमातुलुङ्गेङ्गुदीकिराततिक्तकयस्मात् कारणात् सर्वत्र सर्वदेशेषु, भूमिरियं रत्नानि धार• | स्नेहा दुष्टव्रणेषूपयुज्यन्ते, तुवरककपित्थकम्पिल्लयतीत्यर्थः // 30-40 // कभल्लातकपटोलस्नेहा महाव्याधिषु, त्रपुसैर्वारु ककर्कारुकतुम्बीकूष्माण्डस्नेहा मूत्रसङ्गेषु, कपोतइति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत वकावल्गुजहरीतकीस्नेहाः शर्कराश्मरीषु, कुसुव्याख्यायां चिकित्सास्थाने त्रिंशत्तमोऽध्यायः // 30 // म्भसर्षपातसीपिचुमतिमुक्तकमाण्डीकटुतुम्बी कटभीस्नेहाः प्रमेहेषु, तालनारिकेलपनसमोचमि. एकत्रिंशत्तमोऽध्यायः। यालबिल्वमधूकश्लेष्मातकाम्रातकफलस्नेहाः पित्तअथातःस्नेहोपयौगिकचिकित्सितं व्याख्यास्यामः 1 1 विज्ञातरसायनविधानोऽपि अनवधारिते तत्प्राकर्मणि शोधने यथोवाच भगवान् धन्वन्तरिः॥२॥ खलु यतो मुह्यति, अतः शोधनं प्रतिपादयितुकामःप्रथमं शोधनस्यैव १'दृश्यते नात्र संशयः' इति पा०। 2 गिरिरक्तप्रकारैः प्राकर्म लेहमाइ' इति पा०। २'शुद्धमांसजा' इति पा। शुजैरुपशोभितः' इति पा०। | 3 'यथाविधानं' इति पा०॥
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy