________________ 505 अध्यायः 30] सुश्रुतसंहिता / सर्व एव तु विज्ञेयाः सोमाः पञ्चदशच्छदाः॥ महौषधिरसायनस्योपादेयत्वार्थ सामान्यफलरौषधिप्रशंसामु. क्षीरकन्दलतावन्तःपत्रैर्नानाविधैः स्मृताः॥२६॥ विशन्नाह-यथेत्यादि / निवृत्तव्याधित्वेन शारीरमानसिकदुःख अपरमपि प्रहणाय लक्षणं दर्शयन्नाह-सर्वेषामित्यादि | रहिताः, मोदन्ते हृष्यन्ति। एतेन मनःसुखं दर्शयति / दिवि // 20-26 // खर्गे // 3 // हिमवत्यर्बुदे सो महेन्द्र मलये तथा // अथ खलु सप्त पुरुषा रसायनं नोपयुञ्जीरन् / श्रीपर्वते देवगिरौ गिरौ देवसहे तथा // 27 // तद्यथा-अनात्मवानलसो दरिद्रः प्रमादी व्यसनी पारिया च विन्ध्ये च देवसुन्दे हदे तथा // पापकृद् मेषजापमानी चेति / सप्तभिरेव कारउत्तरेण वितस्तायाःप्रवृद्धा ये महीधराः॥२८॥ जैन संपद्यते; तद्यथा-अज्ञानादनारम्भादस्थिपश्च तेषामधोमध्ये सिन्धुनामा.महानदः॥ रचित्तत्वादारियादनायत्तत्वादधर्मादौषधालाभाहठवत् प्लवते तत्र चन्द्रमाः सोमसत्तमः॥२९॥ ज्वेति // 4 // तस्योद्देशेषु चाप्यस्ति मुअवानंशुमानपि // अनात्मवान् अप्रशस्तात्मा मिथ्याचारप्रवृत्तो मूढबुद्धिः / काश्मीरेषु सरो दिव्यं नाम्ना क्षुद्रकमानसम्॥३०॥ प्रमादी प्रमादशीलोऽनवहितचित्त इत्यर्थः / व्यसनानि द्यूतगायत्रौष्टभः पातो जागतः शाकरस्तथा // मधवेश्यादीनि सन्त्यस्यासौ व्यसनी / सप्त कारणानि च सन्ति अत्र सन्त्यपरेचापि सोमाःसोमसमप्रभाः॥३१॥ अनात्मवदादीनां सप्तानां पुंसामज्ञानादिकारणैः सप्तभिरेव यथाएतेषामन्वेषणस्थानमाह-हिमवतीत्यादि / स्थानेषु क्रिया- यथ रसायन न प्रयुध्यात् / तत्रानात्मन यथं रसायनं न प्रयुध्यात् / तत्रानात्मनोऽज्ञानात् , दरिद्रस्यापदस्याविद्यमानखात् सन्तीत्येवं सामान्यक्रियां वितरेत् / लसस्यानारम्भानवस्थिताचत्तवान्न प्रवृत्तिः, एव प्रम चन्द्रमसः सोमस्य स्थान विशेषमुद्दिशन्नाह-उत्तरेणेत्यादि / निपापकृदादीनामप्यप्रवृत्तिरनुमेयेति // 4 // वितस्तायाः नदीविशेषायाः, सिन्धुर्नाम महानदः / हठः जल- अथौषधीयाख्यास्यामः-तत्राजगरी, श्वेतकाकुम्भिका / प्लवते तरति / चन्द्रमाः सोमविशेषः // 27-31 // पोती, कृष्णकापोती, गोनसी, वाराही, कन्या, छत्रा, यैश्चात्र मन्दभाग्यैस्ते भिषजश्चापमानिताः॥ अतिच्छत्रा, करेणुः, अजा, चक्रका, आदित्यपर्णी, न तान् पश्यन्त्यधर्मिष्ठाः कृतघ्नाश्चापि मानवाः॥ ब्रह्मसुवर्चला, श्रावणी, महाश्रावणी, गोलोमी, मेषजद्वेषिणश्चापि ब्राह्मणद्वेषिणस्तथा // 32 // | अजलोमी, महावेगवती, चेत्यष्टादश सोमसम वीर्या महौषधयो व्याख्याताः / तासां सोमवत् तिसतसंहितायां चिकित्सास्थाने स्वभाव- क्रियाशीःस्तुतयः शास्त्रेऽभिहिताः। तासामागा व्याधिप्रतिषेधनीयं रसायनचिकित्सितं / रेऽभिडतानां याः क्षीरवत्यस्तासां क्षीरकुडवं नामैकोनत्रिंशोऽध्यायः॥२९॥ संकृदेवोपयुजीत, यास्त्वक्षीरा मूलवत्यस्तासां यैश्चेत्यादि / 'भेषजद्वेषिण' इत्यत्र 'भिषजद्वेषिण' इति पाठा- प्रदेशिनीप्रमाणानि त्रीणि काण्डानि प्रमाणमुपन्तरं; यैर्मन्दभाग्यभिषजो वैद्या अपमानितास्ते पुरुषास्तान् योगे, श्वेतकापोती समूलपत्रा भक्षयितव्या, गोनसोमान्न पश्यन्ति // 32 // स्यजगरीकृष्णकापोतीनां सनखमुष्टिं खण्डशः इति श्रीडल्ह(ह)णविरचितायो निबन्धसंग्रहाख्यायां सुश्रत- कल्पयित्वा क्षीरेण विपाच्य परिस्राव्याभिधारिव्याख्यायां चिकित्सास्थाने एकोनत्रिंशत्तमोऽध्यायः // 29 // तमभिहुतं च सकृदेवोपयुञ्जीत, चक्रकायाः पयः सकृदेव, ब्रह्मसुवर्चला सप्तरात्रमुपयोक्तव्या भक्ष्यत्रिंशत्तमोऽध्यायः। कल्पेन, शेषाणां पञ्च पञ्च पलानि क्षीराढकक्कथिअथातो निवृत्तसन्तापीयं रसायनं व्याख्या तानि प्रस्थेऽवशिष्टेऽवतार्य परिस्राव्य सकृदेवोप युञ्जीत / सोमवदाहारविहारौ व्याख्यातौ, केवलं स्यामः॥१॥ नवनीतमभ्यगाथै, शेषं सोमवदानिर्गमादिति॥५॥ यथोवाच भगवान् धन्वन्तरिः॥२॥ सोमवदिति अध्वरविधिवर्जमन्यत्सर्व सोमवत् क्रियाविधानिवृत्तसन्तापशब्दमधिकृत्य कृतं रसायनं निवृत्तसन्तापी-नम् / आशीर्मङ्गलपाठादिः, स्तुतिः फलवादः; गयी तु क्रिया यम् / तदधिकृत्य कृतो ग्रन्थ इतीयप्रत्ययः // 12 // करणं विधानं, आशीः फलं, तस्य स्तुतयः सोमस्यैव; शास्त्रे यथा निवृत्तसन्तापा मोदन्ते दिवि देवताः॥ | आगमे अभिहिताः / एतेन तन्मते सोमस्येवाध्वरविधितथौषधीरिमाः प्राप्य मोदन्ते भुवि मानवाः॥३॥ १.दनायतनादनायासादौ इति पा० / 2 'तासामभि१'शाङ्करस्तथा' इति पा०। 2 'रसायनचिकित्सितं' इति हुतानां याः क्षीरवत्यस्तासां क्षीरकुडवमागारे सकृदेवोपयुजीत' इति पा०। | पा०। 3 'समूलफलवृन्ता' इति पा०। सु० सं०६४