SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ 504 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं मेहखेदपूर्वकर्वमनादिमिर्दोषो येन सः। प्रतिसंसृष्टं पेयादिसं-त्यर्थः / अष्टविधैश्वयं यथा-"अणिमा लघिमा प्राप्तिः प्राकाम्यं सर्जनक्रमेण भक्तं पथ्यं येन सः / प्रशस्तास्तिथयो नन्दादयो महिमा तथा / ईशित्वं च वशित्वं च तथा कामावसायिता"रिक्तावाः, करणानि बवादीनि विष्टिवानि, मुहूर्ताः शिवादयः | इति; एतदष्टगुणमैश्वयं योगलभ्यमपि सोमरसायनालभ्यते / प्रशस्ताः; नक्षत्राणि पुष्यहस्ताश्विनीश्रवणानि / अध्वरकल्पस्य चरके पुनरन्यथोक्तम्-"आवेशश्चेतसो ज्ञानमर्थानां छन्दतः विधानेनाहृतमग्निष्टोमविधानेनानीतम् / अभिषुतम् ऋत्विग्भिः क्रिया / दृष्टिः श्रोत्रं स्मृतिः कान्तिरिष्टतश्चाप्यदर्शनम् // मापितम्। अभिहुतं वही प्रक्षिप्तम्, 'ऋविग्भिः एव' इति शेषः। इत्यष्टगुणमाख्यातं योगिनां बलमैश्वरम् / शुद्धसत्त्वसमाधानात्तअन्तरागारे अन्तहे। अञ्जलिमात्रं कुडवप्रमाणम् / नाखादयन् त्सर्वमुपवर्तते" (च. शा. अ.१)-इति / ईशानं महेश्वरम् / सोमरसमनुत्वादयन् / उपस्पृश्य आचमनं कृत्वेत्यर्थः / शेषं रोहितः लोहितवों मृगविशेषः / वितते विस्तृते // 13 // गृहीतक्षीरमंशुमतः कन्दं पानीये नद्यादिगते निक्षिप्येत्यर्थः। ओषधीनां पति सोममुपयुज्य विचक्षणः // मनःसङ्कल्पादिनिरोधो नियमः, पुनरिन्द्रियदेहयोनिरोधो यमः। दशवर्षसहस्राणि नवां धारयते तनुम् // 14 // आत्मानं चेतः / वाचः पुनः संयमनमाह-वाग्यतः, मौनं नाग्निन तोयं न विषं न शस्त्रं नास्त्रमेव च // कृत्वेत्यर्थः / विहरेदिति विहारं कुर्यादित्यर्थः / तत्र कायविहा- तस्यालमायाक्षपणे समर्थानि भवन्ति हि // 15 // रचतुर्विधो गमनचमणस्थानासनमेदेन / न कथंचन संविशेत् | भद्राणां षष्टिवर्षाणां प्रसूतानामनेकधा॥ न खप्यात् / तन्मना इति तत्रैव सोमे मनो यस्य स तथा / काराणां सहस्रस्य बलं समधिगच्छति // 16 // उपश्रुतशान्तिः आकर्णितमङ्गलपाठः / सायं शयीतेति तेन क्षीरोदं शक्रसदनमुत्तरांश्च कुरूनपि // दिवा स्वापनिषेधः / अभोजनं पुनरत्र प्रथम एव दिने यत्र यत्रेच्छति स गन्तं वा तत्राप्रतिहता गतिः // 17 // सोमपानम् / शीतोदकमात्रामिति मात्राशब्दोऽयमल्पार्थः, कन्दर्प इव रूपेण कान्त्या चन्द्र इवापरः॥ शीतमल्पमुदकं जलं पिबेत् / गां स्पृष्ट्वैति धातूनामनेकार्थखाद्गां प्रहादयति भूतानां मनांसि स महाद्युतिः॥१८॥ दत्त्वेति जेजटः। अनिष्टभोजनं श्राद्धादिभोजनं, प्रग्रहभोजनं सालोपाडांश्च निखिलान् वेदान् विन्दति तत्त्वतः॥ बलादनिच्छं संकीर्णाचारैर्भोज्यते / प्रभृतिग्रहणादन्येऽपि अनि. चरत्यमोघसङ्कल्पो देववचाखिलं जगत् // 19 // प्रतिग्रहादयोऽभिप्रेताः। वितरेत् दद्यादित्यर्थः / पांशुः धूलिः। ___ 'नवां' इत्यत्र 'अक्षतं' इति पाठान्तरं, अक्षतं यथा भवति परिषेकः नानम् / अजकर्णकषायमिति कल्कमित्यर्थः; कल्केऽपि | तथा तनुं शरीरं धारयते; अक्षतमिति पाठात्तु व्याधुनिषेधः / कषायशब्दो वर्तते, “पञ्चविधं कषायकल्पनम्" (च. सू. अ. अस्त्रं मन्त्रवच्छस्त्रम् / तस्यालमित्यादि / अलम् अत्राजनम् , 4) इति वचनात् / सस्नेहकल्केन घर्षणमुत्सादनम् / क्षीर अलम् अत्यर्थमायुःक्षपणे न समर्था भवन्तीत्यर्थः। भद्राणां भदमधुकसिद्धं चेत्यादि गव्यक्षीरचतुर्गुणं मधुककल्कसिद्धं कृष्ण जातीयानां, षष्टिवर्षाणां षष्टिवर्षप्रमाणानां, प्रतानां गलितमतिलानां तैलं व्यजनादिष्ववचार्यम् / उपयोगविकल्प इति दानाम् , अनेकधा बहून् वारान् , द्विपानां बलमित्युक्त्या अनिउपयुज्यते इत्युपयोगो गव्यक्षीरादिराहारो विहारश्च, उपयोग वार्यमित्यर्थः / कन्दर्पः कामदेवः / क्षीरोदः क्षीरसमुद्रः, विकल्प उपयोगमेदः कर्तव्य इत्यर्थः / तत्रैव क्वचिद्वर्णमेदेन शकसदनम् इन्द्रगृहम् , उत्तरकुरवो देशविशेषाः / अप्रतिहता मेदं दर्शयभाह-विशेषतस्तु वल्लीत्यादि / वल्ली लता, प्रतानं अनिवार्या / कान्येति कान्त्या कृत्यैवं ज्ञायतेऽपरोऽयं चन्दः / दूर्वाशैवलकमूलानामिव विस्तारः, क्षुपको विटपः, आदिग्रहणात् | पा अमोघसङ्कल्पः अनिवार्यसङ्कल्पः // 14-19 // कन्दादीनामपि ग्रहणम् / अर्ध चतुष्कं येषां ते तथा; मुष्टिः / | सर्वेषामेव सोमानां पत्राणि दश पञ्च च // पलम् // 10-12 // तानि शुक्ले च कृष्णे च जायन्ते निपतन्ति च // 20 // अंशुमन्तं सौवर्णे पात्रेऽभिषुणुयात्, चन्द्रमसं | एकैकं जायते पत्रं सोमस्याहरहस्तदा // राजते, तावुपयुज्याष्टगुणमैश्वर्यमवाप्येशानं देव- शुक्लस्य पौर्णमास्यां तु भवेत् पञ्चदशच्छदः // 21 // मनुप्रविशति, शेषांस्तु ताम्रमये मृन्मये वा रोहिते शीर्यते पत्रमेकै दिवसे दिवसे पुनः॥ वा चर्मणि वितते; शुद्धवजे त्रिभिर्वर्णैः सोमा उप-कणपक्षक्षये चापि लता भवति केवला // 22 // योक्तव्याः। ततश्चतुर्थे मासे पौर्णमास्यां शुचौ देशे अंशुमानाज्यगन्धस्तु कन्दवान् रजतप्रभः॥ ब्राह्मणानर्चयित्वा कृतमङ्गलो निष्क्रम्य यथोकं कदल्याकारकन्दस्तु मुजाल्लशुनच्छदः॥ 23 // बजेदिति // 13 // चन्द्रमाः कनकाभासो जले चरति सर्वदा॥ तेषां तु पात्रेष्वपि मेदं दर्शयन्नाह-अंशुमन्तमित्यादि / गरुडाहतनामाच श्वेताक्षश्चापि पाण्डरी॥२४॥ अभिषुणुयात् पीडयेत् / तावुपयुज्येति एतयोरुपयोगं कृत्वे- | सर्पनिर्मोकसदृशौ तौ वृक्षाग्रावलम्बिनौ // तथाऽन्ये मण्डलैश्चिश्चित्रिता इव भान्ति ते // 25 // 1 दिवैव' इति पा०। 2 'बल्लीनां लतानां प्रतानमतिविखार:' इति पा०। 1 तथाऽन्ते' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy