________________ अध्यायः 29] सुश्रुतसंहिता। सर्वेषामेव चैतेषामेको विधिरुपासने // रेव क्षीरपरिषिक्तं चन्दनप्रदिग्धगात्रं पयः पायसर्वे तुल्यगुणाश्चैव विधानं तेषु वक्ष्यते // 9 // | यित्वा पांशुशय्यां समुत्सृज्य क्षौमवस्त्रास्तृतायां गायच्या त्रिपदा युक्त इति सर्वेषामेव सोमानां विशेषणम् / / शय्यायां शाययेत्, ततोऽस्य मांसमाप्याय्यते, तत्र गायच्या वर्णखरात्मिकायाः सोमस्य साक्षाद्योगो नास्तीति त्वकचावदलति, दन्तनखरोमाणि चास्य पतन्तिा गायत्रीप्रतिपादितलोकवेदत्रययुक्त इत्यर्थः; तेन पीतसोमप्र तस्य नवमदिवसात् प्रभृत्यणुतैलाभ्यङ्गः सोमवभावेण लोकवेदत्रयमस्य वशीभवति / एतानि च नामानि |ल्ककषायपरिषेकः, ततो दशमेऽहन्येतदेव वितरेत्, सामान्यलोकाप्रसिद्धान्यपि प्रमाणानीति दर्शयन्नाह-एते | ततोऽस्य त्वक् स्थिरतामुपैति; एवमेकादशद्वादशसोमा इत्यादि / तुल्यगुणाः तुल्यफला इत्यर्थः // 3-9 // | योर्वर्तेत; ततस्त्रयोदशात् प्रभृति सोमवल्ककषाय | परिषेक, एवमाषोडशावर्तेत; ततः सप्तदशाष्टादअतोऽन्यतमं सोममुपयुयुक्षुः सर्वोपकरणपरि-शयोर्दिवसयोर्दशना जायन्ते शिखरिणः स्निग्धवचारकोपेतः प्रशस्ते देशे त्रिवृतमागारं कारयित्वा वैदूर्यस्फटिकप्रकाशाः समाः स्थिराः सहिष्णषः, हृतदोषः प्रतिसंसृष्टभक्तः प्रशस्तेषु तिथिकरण- तदा प्रभृति चानवैः शालितण्डुलैः क्षीरयवागूमुप. मुहूर्तनक्षत्रेषु अंशुमन्तमादायाध्वरकल्पनाहृतम- सेवेत यावत् पञ्चविंशतिरिति ततोऽस्मै दद्याच्छाभिषुतमभिहुतं चान्तरागारे कृतमङ्गलस्वस्तिवा- ल्योदनं मृदूभयकालं पयसा, ततोऽस्य नखा घनः सोमकन्दं सुवर्णसूच्या विदार्य पयो गृहीयात् जायन्ते विद्रुमेन्द्रगोपकतरुणादित्यप्रकाशाः, सौवणे (राजेते वा) पात्रेऽञ्जलिमात्र, ततः सकृदे- स्थिराः स्निग्धा लक्षणसंपन्नाः केशाश्च सूक्ष्मा घोपयुजीत नास्वादयन् , तत उपस्पृश्य शेषमप्स्व-जायन्ते, त्वक् च नीलोत्पलातसीपुष्पवैदूर्यप्रकाशा यमनियमाभ्यामात्मानं संयोज्य वाग्यतोऽ-ऊध्वं च मासात् केशान् वापयेत्, वापयित्वा भ्यन्तरतः सुहृद्भिपास्यमानो विहरेत् // 10 // चोशीरचन्दनकृष्णतिलकल्कैः शिरः प्रदिह्यात् रसायनं पीतवांस्तु निवाते तन्मनाः शुचिः॥ पयसा वा स्नापयेत् / ततोऽस्यानन्तरं सप्तरात्रात् आसीत तिष्ठेत् कामेच्च न कथंचन संविशेत् // 1 // केशा जायन्ते भ्रमराजननिभाः कुञ्चिताः स्थिराः सायं वा भुक्तवानुपश्रुतशान्तिः कुशशय्यायां स्निग्धा ततत्रिरात्रात् प्रथमावसथपरिसरान्निकृष्णाजिनोत्तरायां सुहृद्विरुपास्यमानः शयीत. क्रम्य मुहूते स्थित्वा पुनरेवान्तःप्रविशेत्, ततोऽस्य वृषितो वा शीतोदकमात्रां पिबेत् (अशनायितो बलातैलमभ्यगाथेऽवचार्य, यवपिष्टमुद्वर्तनार्थे, सु. वा क्षीरं); ततः प्रातरुत्थायोपश्रुतशान्तिः कृतम- a | खोष्णं च पयः परिषेकार्थे, अजकर्णकषायमुत्सादगलो गां स्पृष्ट्वा तथैवासीत, तस्य जीर्ण सोमे छर्दि- नार्थे, सोशीरं कूपोदकं मानार्थे, चन्दनमनुलेपार्थे, रुत्पद्यते, ततः शोणितातं कृमिव्यामिश्रं छर्दितवते आमलकरसविमिश्राश्चास्य यूषसूपविकल्पाः, क्षीसायं ऋतशीतं क्षीरं वितरेत। ततस्तृतीयेऽहनि रमधुकसिद्धं च कृष्णतिलमवचारणार्थे, एवं दशकृमिव्यामिश्रमतिसार्यते, स तेनानिष्टप्रतिग्रहभुक्त रात्र; ततोऽन्यदशरात्रं द्वितीये परिसरे वर्तेत; प्रभृतिभिर्विशेषैर्विनिर्मुक्तः शुद्धतनुर्भवति, ततः ततस्तृता | ततस्तृतीये परिसरे स्थिरीकुर्वन्नात्मानमन्यहशरासायं नाताय पूर्ववदेव क्षीरं वितरेत्, क्षौमवता-त्रमासीत, किञ्चिदातपपवनान् वा सेवेत, पुनस्तृतायां चैनं शय्यायां शाययेत: ततश्चतर्थेऽनिश्चान्तः प्रविशत्, न चात्मानमादशेऽप्सु वा निरी क्षेत रूपशालित्वात्। ततोऽन्यदशरात्रं क्रोधादीन् तस्य श्वयथुरुत्पद्यते, ततः सर्वाङ्गेभ्यः कृमयो निष्कामन्ति, तदहश्च शय्यायां पांशुभिरवकीर्यः परिहरेत्, एवं सर्वेषामुपयोगविकल्पः। विशेषतस्त माणः शयीत, ततः सायं पूर्ववदेव क्षीरं वितरेतः वल्लीप्रतानक्षुपकादयः सोमा ब्राह्मणक्षत्रियवैश्यैर्भएवं पञ्चमषष्ठयोर्दिवसयोर्वर्तेत, केवलमुभयकाल- क्षायतव्या क्षयितव्याः। तेषां तु प्रमाणमर्धचतुष्कमुष्टयः॥१२॥ मस्मै क्षीरं वितरेत् / ततः सप्तमेऽहनि निर्मासस्त्व- अत इत्यादि / अन्यतमम् एकतमम् / उपयुयुक्षुः उपयोगं गस्थिभूतः केवलं सोमपरिग्रहादेवोच्छसिति, तद. कर्तुमिच्छुः / उपकरणानि धृतादीनि / परिचारकाः सर्वकर्मणां हश्च क्षीरेण सुखोष्णेन परिषिच्य तिलमधुकचन्द- कर्तारः। प्रशस्तदेशे वास्तुशास्त्रविद्भिः परीक्षिते प्रागुदवप्रवणे, नानुलिप्तदेहं पयःपाययेता ततोऽष्टमेऽहनि प्रात-त्रिवृतमागारं त्रिःपरिवृतां गर्भकुटी कारयित्वा / हृतदोषः हृतः 1 'राजते वा' इति केषुचित्पुस्तकेषु नोपलभ्यते। २'अश- | 1 ततो गते मासे सपञ्चरात्रे' इति पा०। 2 परिहरेत् / नायितो वा क्षीरं' इति केषुचित्पुस्तकेषु नोपलभ्यते। 3 'पशु- अन्यदेकविंशतिरात्रप्रयोगविकल्पः; एवं सर्वेषामुपयोगः' इति शय्यायां' इति पा०। | पा० / 3 'घटपिठरादीनि' इति पा०।।