________________ .502 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं सुवर्ण पद्मबीजानि मधु लाजाः प्रियङ्गवः॥ | सतताध्ययनं वादः परतन्त्रावलोकनम् // गव्येन पयसा पीतमलक्ष्मी प्रतिषेधयेत् // 14 // तद्विद्याचार्यसेवा च बुद्धिमेधाकरो गु(ग)णः॥२७॥ नीलोत्पलदलक्काथो गव्येन पयसा शृतः॥ आयुष्यं भोजनं जीण वेगानां चाविधारणम् // ससुवर्णस्तिलैः सार्धमलक्ष्मीनाशनः स्मृतः॥१५॥ ब्रह्मचर्यमहिंसा च साहसानां च वर्जनम् // 28 // गव्यं पयः सुवर्ण च मधूच्छिष्टं च माक्षिकम् // इति सुश्रुतसंहितायां चिकित्सास्थाने मेधायुष्कापीतं शतसहस्राभिहुतं युक्तरथं स्मृतम् // 16 // मीयं रसायनं नामाष्टाविंशोऽध्यायः // 28 // मधूच्छिष्टं च माक्षिकमिति माक्षिकं मधु भ्रामरम् / वचादित्रयचूर्ण घृतेन सहावलिह्यात् // 14-16 // न केवलं रसायनयोगादेव मेधायुषी भवतः, किं तर्हि सतताध्ययनादपि बुद्धिमेधाकरो गु(ग)णो भवति / स्वपक्षसाधनं पचाघृतसुवर्ण च बिल्वचूर्णमिति त्रयम् // परपक्षबाधनं वादः / परतन्त्राणि न्यायवैशेषिकहस्तिशिक्षामेध्यमायुष्यमारोग्यपुष्टिसौभाग्यवर्धनम् // 17 // व्याकरणादीनि, तथैवेतराण्यायुष्याणि / ब्रह्मचर्यम् इन्द्रियवासामूलतुलाक्वाथे तैलमावाप्य साधितम्॥ संयमो वेदाध्ययनं वा। साहसम् अयथाबलमारम्भः // 27 // 28 // हुत्वा सहस्रमश्नीयान्मेध्यमायुष्यमुच्यते // 18 // यावकांस्तावकान् खादेदभिभूय यवांस्तथा // इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां पिप्पलीमधुसंयुक्तान् शिक्षा चरणवद्भवेत् // 19 // सुश्रुतव्याख्यायां चिकित्सास्थानेऽ. याविंशतितमोऽध्यायः॥२८॥ तुला पलशतम् / यवानामेते यावकाः यवान् तावकान् तवकभवान् अभिभूय कुट्टयित्वा तत्कृतान् यावकान् भक्ष्यान् मधुपिप्पलीसंयुक्तान् खादेत् / शिक्षा चरणवद्भवेदिति 'अभ्रबभ्र-' एकोनत्रिंशत्तमोऽध्यायः / इति गणपाठाचरधातुर्गत्यर्थः / ततश्चरणवत् शिक्षा परोपदेशा- अथातः स्वभावव्याधिप्रतिषेधनीयं रसायनं . पेक्षा शास्त्राभ्यासः सुखेनैव भवति; यथा किल बाल्यानन्तरै| व्याख्यास्यामः॥१॥ पादगमनं शिक्षा विनैव भवति, तथैवैतेन योगेनाभ्यवहृतेन मेधा | यथोवाच भगवान् धन्वन्तरिः॥२॥ वृद्धः शास्त्राभ्यासः सुखेनैव भवतीति तात्पर्यार्थः॥१५-१९॥। खभावप्रवृत्तानां क्षुत्पिपासाजरामृत्युनिद्राप्रभृतीनां व्याधीनां मध्वामलकचूर्णानि सुवर्णमिति च त्रयम् // .. प्रतिषेधनं खभावव्याधिप्रतिषेधनं, तदधिकृत्य कृतं रसायन प्राश्यारिष्टगृहीतोऽपि मुच्यते प्राणसंशयात् // 20 // खभावव्याधिप्रतिषेधनीयम् / यद्यपि खभावो निष्प्रतिषेधनीयशतावरीघृतं सम्यगुपयुक्तं दिने दिने // स्तथाऽपि रसायनप्रभावात्तपोज्ञानादियुक्तैर्महर्षिभिरनियतायुषां सक्षौद्रं ससुवर्ण च नरेन्द्र स्थापयेद्वशे // 21 // खभावव्याध्यादिः प्रतिषिध्यते; नियंतायुषाः पुनः कलिकलुषैरगोचन्दना मोहनिका मधुकं माक्षिकं मधु // क्षीणा रसायनायोग्या एव // 1 // 2 // , सुवर्णमिति संयोगः पेयः सौभाग्यमिच्छता // 22 // पद्मनीलोत्पलक्काथे यष्टीमधुकसंयुते // ब्रह्मादयोऽसृजन् पूर्वममृतं सोमसंक्षितम् // सर्पिरासादितं गव्यं ससुवर्ण सदा पिबेत् // 23 // | जरामृत्युविनाशाय विधानं तस्य वक्ष्यते // 3 // पयश्चानुपिबेत् सिद्धं तेषामेव समुद्भवे // ___एक एव खलु भगवान् सोमः स्थाननामाकृतिअलक्ष्मीनं सदाऽऽयुष्यं राज्याय सुभगाय च // 24 // | वीर्य विशेषैश्चतुर्विंशतिधा भिद्यते // 4 // यत्र नोदीरितो मन्त्रो योगेष्वेतेषु साधने // तद्यथाशब्दिता तत्र सर्वत्र गायत्री त्रिपदा भवेत् // 25 // | अंशुमान मुअवांश्चैव चन्द्रमा रजतप्रभः॥ पाप्मानं नाशयन्त्येता दधुश्चौषधयः श्रियम् // / | दुर्वासोमः कनीयांश्च श्वेताक्षः कनकप्रभः // 5 // कुर्युर्नागबलं चापि मनुष्यममरोपमम् // 26 // प्रतानवांस्तालवृन्तः करवीरोंऽशवानपि // - अरिष्टं मरणलक्षणम् / नरेन्द्र स्थापयेद्वशे इति यो हि इदं स्वयंप्रभो महासोमो यश्चापि गरुडाहृतः॥६॥ घृतं सेवेत तस्य वशगो भवेन्नरेन्द्रः / गोचन्दना प्रियङ्गुः। गायत्रत्रैष्टुभः पातको जागतः शाक्करस्तथा // मोहनिका पुत्रजीवी, 'अवाक्पुष्पी' इति अपरे। आसादितं | अग्निष्टोमो रैवतश्च यथोक्त इति संशितः॥७॥ साधितम् / तेषामेव पद्मनीलोत्पलानामेव समुद्भवे क्वाथे। गायच्या त्रिपदा युक्तो यश्चोडुपतिरुच्यते // सर्वेषामिदानी फलश्रुतिमाह-पाप्मानमित्यादि // 20-26 // एते सोमाः समाख्याता वेदोक्तैनामभिः शुभैः॥८॥ 1 'पभिनीफलनिःकाथे' इति पा०। 2 पमिनीफलानामेव' १'न कलिकलितायुषां कलिकलुषितचेतसां, लोलुपानां तेषां इति पा०। | रसायनायोग्यत्वात्' इति पा० /