________________ अध्यायः 28] सुश्रुतसंहिता। wwwwwwwwwwwww mrammawwwwwwwwww हतदोष एव प्रतिसंसृष्टभक्तो यथाक्रममागारं भूतग्रहेष्वन्येषु च महाव्याधिषु संशोधनमाप्रविश्य मण्डूकपर्णीखरसमादाय सहस्रसंपाता- | दिशन्ति // 6 // मिहुतं कृत्वा यथाबलं पयसाऽऽलोड्य पिबेत् पयो- पूर्व विधानेनेति तेन हृतदोषादिः सर्वरसायनाझो विधिरऽनुपानं वा, तस्यां जीर्णायां यवान्नं पयसोपयुञ्जीत; तिदिष्टः / पूर्ववचात्र परीहार इति सामान्यरसायनोक्तोऽपि, तिलैर्वा सह भक्षयेत्रीन् मासान् पयोऽनुपानं, | ब्राह्मीरसायने वय॑स्यानुक्तत्वात् / पुष्करवर्ण इति पुष्कर जीर्णे पयः सर्पिरोदन इत्याहार; एवमुपयुआनो | पद्मवराटकम् / श्रुतनिगादी श्रुतग्रहणशक्तिमान् भवतीत्यर्थः ब्रह्मवर्चसी श्रुतनिगादी भवति वर्षशतमायुरवा-॥५॥६॥ मोति / त्रिरात्रोपोषितश्च त्रिरात्रमेनां भक्षयेत्, हृतदोष एवागारं प्रविश्य हैमवत्या वचायाः त्रिरात्राव॑ पयः सपिरिति चोपयुञ्जीत / बिल्व- पिण्डमामलकमात्रमभिहुतं पयसाऽऽलोड्य पिबेत्, मात्रं पिण्ड.वा पयसाऽऽलोड्य पिबेत्, एवं द्वाद- जीर्णे पयः सर्पिरोदन इत्याहारः, एवं द्वादशरात्र शरात्रमुपयुज्य मेधावी वर्षशतायुर्भवति // 4 // मुपयुञ्जीत, ततोऽस्य श्रोत्रं विवियते, द्विरभ्यासात् अवल्गुजा बाकुची, साऽपि श्वेता गृह्यते / कृष्णाया स्मृतिमान् भवति, त्रिरभ्यासाच्छुतमादत्ते, चतुबाकुच्याः, तेन कृष्णावल्गुजफलानां पिण्डं गोमूत्रेण पाययेत् / दशरात्रमुपयुज्य सर्वं तरति किल्बिषं, तार्क्ष्य'कृष्णायाः पिप्पल्या' इति जेजटः, तन्नेच्छति गयी। दशनमुत्पद्यते, शतायुश्च भवति / द्वे द्वे पले इत चित्रकस्य द्विपलप्रयोगः पर प्रमाणं, चित्रकस्य द्विपलप्रयोग इति | रस्या वचाया निष्क्वाथ्य पिबेत् पयसा, समान एतेन रजन्या मानस्यानुकखात् पूर्ववत् पलिकं पिण्डं पाय- | भोजनं, समाः पूर्वेणाशिषश्च // 7 // येदिति गम्यते / चित्रकोऽत्र कृष्णपुष्पो ग्राह्यः / मण्डूकपर्णाः वचाशतपाकं वा सर्पिोणमुपयुज्य पञ्चवर्षसमूलपुष्पायास्तिलैः सह भक्षणं, भक्षणकाल एव पयोऽनुपान- शतायुर्भवति, गलगण्डापचीश्लीपदखरमेदांश्चापमुपयुजीतेति संबन्धः / ब्रह्मवर्चसी तेजस्वीत्यर्थः / एनां हन्तीति // 8 // ब्राह्मीं, बिल्वमानं पिण्डमिति तत्कल्कपिण्डो वा पयसा हैमवत्या वचायाः श्वेतवचाया इत्यर्थः / अभिहुतमित्यत्र पेयः // 3 // 4 // कृत्वेत्यध्याहारात् होमं कृत्यर्थः / गयी तु 'पयसाऽऽलोज्य हृतदोष एवागारं प्रविश्य प्रतिसंसृष्टभक्तो पिबेत्' इत्यत्र 'सर्पिषाऽऽलोज्य पिबेत्' इति पठति / तच्च ब्राह्मीस्वरसमादाय सहसूसंपाताभिहतं कृत्वा सांपब्राह्मीखरससाधितं पूर्वोक्तमेवेति व्याख्याति / इतरस्या यथाबलमपयक्षीत. जीर्णोषधश्चापराडे यवागम- वचाया इति अरुणाया इत्यर्थः / पयसा निष्काथ्येति क्षीरपालवणां पिबेत, क्षीरसात्म्यो वा पयसा भञ्जीत. | कावधिना // 7 // 8 // एवं सप्तरात्रमुपयुज्य ब्रह्मवर्चसी मेधावी भवति, अत ऊर्ध्व प्रवक्ष्यामि आयुकामरसायनम् // द्वितीयं सप्तरात्रमुपयुज्य ग्रन्थमीप्सितमुत्पाद- मन्त्रौषधसमायुक्तं संवत्सरफलप्रदम् // 9 // यति नष्टं चास्य प्रादुर्भवति, तृतीयं सप्तरात्रमु| बिल्वस्य चूर्ण पुष्ये तु हुतं वारान् सहस्रशः॥ पयुज्य द्विरुचारितं शतमप्यवधारयति, एवमेक- श्रीसूक्तेन नरः कल्ये ससुवर्ण दिने दिने // 10 // विशतिरात्रमुपयुज्यालक्ष्मीरपक्रामति; मूर्तिमती सर्पिर्मधुयुतं लिह्यादलक्ष्मीनाशनं परम् // चैनं वाग्देव्यनुप्रविशति, सर्वाश्चैनं श्रुतय उपति- त्वचं विहाय बिल्वस्य मूलक्का दिने दिने // 11 // ष्ठन्ति, श्रुतधरः पञ्चवर्षशतायुर्भवति // 5 // | प्राश्नीयात् पयसा साध स्नात्वा हुत्वा समाहितः॥ ब्राह्मीस्वरसप्रस्थद्वये घतप्रस्य विडतण्डलानां | दशसाहस्रमायुष्यं स्मृतं युक्तरथं भवेत् // 12 // कुडवं वे द्वे पले वचामृतयोख्दश हरीतक्यामल- हुत्वा बिसानां क्वार्थ तु मधुलाजैश्च संयुतम् // कबिभीतकानि श्लक्ष्णपिष्टान्यावाप्यैकध्यं साध- अमोघ शतसाहस्रं युक्तं युक्तरथं स्मृतम् // 13 // यित्वा स्वनुगुप्तं निदध्यात्, ततः पूर्व विधानेन श्रीसूक्तमथर्ववेदोक्तं "हिरण्यवर्णा हरिणीं सुवर्णरजतस्रो" मात्रां यथाबलमुपयुञ्जीत, जीर्णे पयः सर्पिरोदन इत्यादिकम् / कल्ये प्रभाते / दशसहस्राणि हूयन्ते यत्र तद्दशइत्याहारः, पूर्ववच्चात्र परीहारः, एतेनोवंमध. साहस्रम् / आयुष्यम् आयुर्वृद्धिकरम् / युक्तरथं नाम रसायनं स्तिर्यक कृमयो निष्कामन्ति, अलक्ष्मीरपक्रामति, स्मृतं भवेत् / बिसक्काथं तु मध्वादिद्वितीयं युक्तरथं रसायनं पुष्करवर्णः स्थिरवयाः श्रुतनिगादी त्रिवर्षशता स्मृतम् // 9-13 // वति; एतदेव कुष्ठविषमज्वरापस्मारोन्मादविष 1 'मण्डूकनामीप्रयोगानभिधाय लवणब्राह्मीप्रयोगानाहश्वेतफला' इति पा० / | हृतेत्यादि' इति पा० / 2 'खेहखेदादिः' इति पा० /