SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ 500 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थावं भवति-सहस्रसंपतनं यस्मिन्नभिहुते तत्तथा; तत् कृखोपयु- भवति चात्रजीतेत्यर्थः / गयी तु अथर्वविद्भिः संपातक्रमेणौषधाधिका- पयसा सह सिद्धानि नरः शणफलानि यः॥ रिणा मन्त्रेण त्रिपदा गायत्र्या वा प्राक्तनकर्मक्षयार्थ विघ्नशा- | भक्षयेत् पयसा सार्ध वयस्तस्य न शीर्यते // 13 // न्त्यर्थमभिमताशीःप्राप्त्यर्थ वा सहस्राभिहुतं कृत्वा प्रयुज्यन्ते / वा सहस्रााभहुत कृत्वा प्रयुज्यन्ते / / इति सुश्रुतसंहितायां चिकित्सास्थाने सर्वोपपांशुः धूलिः / वंशविदलेन वंशकम्बिकया / द्वितीये इति घातशमनीयं रसायनचिकित्सितं नाम मासे / अवशीर्यन्ते पतन्तीत्यर्थः / चतुर्थेऽतीते इत्यर्थः / - सप्तविंशोऽध्यायः॥२७॥ अपूर्वोत्पादीति अपूर्वश्लोकादिकं करोतीत्यर्थः / अजकर्णो महा जकणा महा- बीजकसाराग्निमन्धमूलं पलं सलिलाढके निष्क्वाथ्य, अर्धावसर्जः, 'गन्धमुण्ड' इति लोके / कषायोऽत्र कल्कः / सस्नेहक- जापान मात्राणि माध्यानि तम्मिश्च ल्केनोद्धर्षणमुत्सादनम् / चन्दनं रक्तचन्दनं, सितचन्दनमित्य सिध्यति चित्रमूलकल्काक्षं प्रक्षिपेत् , आमलकरसस्य माषप्रस्थापरे / भल्लातकविधानवदिति विवृतागारप्रवेशादिभिरित्यर्थः / या | पेक्षया चतुर्थभागं कुडवमयै पलानि / पयसा वेति योगद्वयमेसमानमन्यत् / आमिष इति गुणा इत्यर्थः // 8-10 // तत् , योजनाविशेषत्वात् / सौपर्ण गरुडचक्षुषा तुल्यं चक्षुर्भवति / वाराहीमूलतुलाचूर्ण कृत्वा ततो मात्रां मधु- गयी तु 'सहस्रसंपाताभिहुतं कृत्वा' इति न पठति / अन्ये युक्तांपयसाऽऽलोड्य पिबेत्,जीर्णे पयःसपिरोदन तु सुश्रुताध्यायिनोऽत्र वक्ष्यमाणं योगं पठन्ति; यथा-पयसा इत्याहारः, प्रतिषेधोऽत्र पूर्ववत् ; प्रयोगमिममुप सह सिद्धानीत्यादि / अयं योगोऽनार्षः, जेजटेनाप्यनुक्त- . सेवमानो वर्षशतमायुरवाप्नोति स्त्रीषु चाक्षयताम्, खात्; तस्मान्न पठनीयः॥ 12-13 // एतेनैव चूर्णेन पयोऽवचूर्ण्य शृतशीतमभिमथ्या इति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतज्यमुत्पाद्यं मधुयुतमुपयुञ्जीत सायंप्रातरेककालं व्याख्यायां चिकित्सास्थाने सप्तविंशतितमोऽध्यायः / वा, जीणे पयः सर्पिरोदन इत्याहारः, एवं मासमुपयुज्य वर्षशतायुर्भवति // 11 // अष्टाविंशतितमोऽध्यायः। वाराहीत्यादि / प्रतिषेधो निवृत्तिः / एतेनैव चूर्णेन वाराही-| अथातो मेधायुष्कामीयं रसायनेचिकित्सितं पूर्णेन क्षीरपाकविधिना शृतं क्षीरमवचूर्ण्य, तच्च शीतमभिमध्य, व्याख्यास्यामः॥१॥ आज्यमुत्पादयेत् , वाराहीशतपाकं वा सर्पिर्दोणमुपयुज्य वर्षश यथोवाच भगवान् धन्वन्तरिः॥२॥ तायुर्भवति / जीर्णे पयः सपिरोदन इत्याहारः / कल्पनामाह- मेधा सर्वतोऽव्याहता सूक्ष्मतमा प्रगाढा बुद्धिः श्रुतधारिणी वाराहीकन्दकल्कं क्षीरचतुर्गुणं घृतद्रोणं पचेत् / अनेन क्रमेण | // 1 // 2 // शतपाकं घृतं द्रोणमुपयुज्य वर्षशतायुर्भवति / अन्ये पुनरनुकं मेधायुःकामः श्वेतावल्गुजफलान्यातपपरिशुजलमेव चतुर्गुणमाहुः / यद्यपि स्नेहपानानन्तरं स्नेहभोजनं काण्यादाय सूक्ष्मचूर्णानि कृत्वा गुडेन सहालोड्य निषिद्ध, तथाऽप्यत्र वाराह्या शतपाकसंस्कृतस्य खभावशम-स्नेहकुम्मे सप्तरात्रं धान्यराशी निदध्यात्, सप्तनीयरूपस्य सर्पिषः पानानन्तरं रसायनविधिना सर्पिषा भोजनं रात्रादुद्धत्य हृतदोषस्य यथाबलं पिण्डं प्रयच्छेदनु. युज्यते इति न दोषः॥११॥ दिते सूर्ये, उष्णोदकं चानुपिबेत् / भल्लातकविधान वञ्चागारप्रवेशः, जीर्णौषधश्चापराह्ने हिमाभिरद्भिः चक्षुःकामः प्राणकामो वा बीजकसारानिमन्थमूलं निष्क्वाथ्य माषप्रस्थं साधयेत्, तस्मिन् सि परिषिक्तगात्रः शालीनां षष्टिकानां च पयसा शर्कध्यति चित्रकमूलानामक्षमात्रं कल्कं दद्यादामल- विगतपाप्मा बलवर्णोपेतः श्रुतनिगादी स्मृतिमान रामधुरेणौदनमश्नीयात्; एवं षण्मासानुपयुज्य करसचतुर्थभागं, ततः खिन्नमवतार्य सहस्रसंपाताभिहुतं कृत्वा शीतीभूतं मधुसर्पिा संसृज्यो. रिण वा कृष्णाया गोर्मूत्रेणालोड्यापलिकं पिण्डं | रोगो वर्षशतायुर्भवति / कुष्ठिनं पाण्डुरोगिणमुदपयुञ्जीत यथाबलं, यथासात्म्यं च लवणं परिहरन् विगतलौहित्ये सवितरि पाययेत्, पराले चालभक्षयेत् / जीणे मुद्दामलकयूषणालवणेन घृतव- वणेनामलकयुषेण सर्पिष्मन्तमोदनमश्नीयात्, एवं न्तमोदनमश्नीयात् पयसा वा मासत्रयम्। एक मासमुपयुज्य स्मृतिमानरोगो वर्षशतायुर्भवति / माभ्यां प्रयोगाभ्यां चक्षुः सोपणे भवत्यनल्पबलः एष पवोपयोगश्चित्रकमलानां रजन्याश्च: चित्रकस्त्रीषु चाक्षयो वर्षशतायुर्भवतीति // 12 // मूले विशेषो द्विपलिकं पिण्डं परं प्रमाणं, शेषं 1 'चूर्णक्षयात्' इति पा०। 2 'त्रिणि वर्षशतान्यरोगो जीवति पूर्ववत् // 3 // इति पा०। 3 सौपर्णवत्' इति पा०। १'मेघायुष्कामीयमध्यायं' इति पा०।२'रसायनं' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy