SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ अध्यायः 25] सुश्रुतसंहिता / - मिथ्याहारविहारस्य पालिं हिंस्युरुपेक्षिताः॥१२॥ परिलेहिके पिप्पलीकृमिघ्नवचाकल्केन गोमूत्रपिष्टेन च प्रदिह्याचिरोत्सृष्टो बहुकालं यावत् परित्यक्तः, सौकुमार्यहेतुत्वात् / दिति व्याख्यानयति; तदनुगतश्च पाठो न लभ्यते / सर्वैरनन्त. रोकैः; गोमूत्रपिष्टैरेव करजादिभिश्चतुर्भिः / अत्रापि गोमूत्रं शष्कुली बाह्यपाल्यधिष्ठानं // 1-12 // चतुर्गुणम् / अन्ये त्वेवं पठन्ति-"निम्बपत्रैमूत्रसिक्ते ह्यने तस्मादाशु भिषक् तेषु स्नेहादिक्रममाचरेत् // | चाभ्यजनं हितम्" इति / लोपाकः लांगटकः / आनूपा, महितथाऽभ्यङ्गपरीषेकप्रदेहासृग्विमोक्षणम् // 13 // पादयः / बसा पुनस्तेषामेव / मधुरगणः काकोल्यादिः सामान्यतो विशेषाच्च वक्ष्याम्यभ्यञ्जनं प्रति॥ | // 13-27 // खरमञ्जरियट्याबसैन्धवामरदारुभिः // 14 // सुपिष्टैः साश्वगन्धैश्च मूलकावल्गुजैः फलैः॥ नीलीदलं भृकरजोऽर्जुनत्वक सर्पिस्तैलवसामजमधूच्छिष्टानि पाचयेत् // 15 // पिण्डीतकं कृष्णमयोरजश्च // सक्षीराण्यथ तैः पालि प्रदिह्यात् परिपोटके // बीजोद्भवं साहचरं च पुष्पं मञ्जिष्ठातिलयष्ट्याबसारियोत्पलपद्मकैः // 16 // पथ्याक्षधात्रीसहितं विचूर्ण्य // 28 // सरोधेः सकदम्बैश्च बलाजम्ब्वाम्रपल्लवैः॥ रकीकृतं सर्वमिदं प्रमाय सिखं धान्याम्लसंयुक्तं तैलमुत्पातनाशनम् // 17 // पङ्केन तुल्यं नलिनीभवेन // तालपञ्यश्वगन्धार्कबाकुचीफलसैन्धवैः॥ संयोज्य पक्षं कलशे निधाय तैलं कुलीरगोधाभ्यां वसया सह पाचितम् // 18 // लौहे घंटे सानि सापिधाने // 29 // सरलालागलीभ्यां च हितमुन्मन्थनाशनम् // अनेन तैलं विपेचेद्विमिश्रं तथाऽश्मस्तकजम्ब्वाम्रपत्रकाथेन सेचनम् // 19 // रसेन भृङ्गत्रिफलाभवेन // प्रपौण्डरीकमधुकमञ्जिष्ठारजनीद्वयैः॥ आसन्नपाके च परीक्षणार्थ चूर्णैरुद्वर्तनैः पाली तैलाक्तामवचूर्णयेत् // 20 // पत्रं बलाकाभवमाक्षिपेच्च // 30 // लाक्षाविडङ्गकल्केन तैलं पक्त्वाऽवचारयेत् // भवेद्यदा तद्भमराङ्गनीलं स्विन्नां गोमयपिण्डेन प्रदिह्यात् परिलेहिके // 21 // तदा विपक्वं विनिधाय पात्रे // पिष्टैविडङ्गरथवा त्रिवृच्छयामार्कसंयुतैः॥ कृष्णायसे मासमवस्थितं तकरजेङ्गुदिबीजैर्वा कुटजारग्वधायुतैः॥ 22 // दभ्यङ्गयोगात् पलितानि हन्यात् // 31 // सर्वैर्वा सार्षपं तैलं सिद्धं मरिचसंयुतम् // पलिते नीलीतैलमाह-नीलीदलमित्यादि / नीली नीलाज. सनिम्बपत्रैरभ्यङ्गे मधूच्छिष्टान्वितं हितम् // 23 // निका शारदफला, 'श्रीफैली' इति लोके / भृजराजो मार्कवः / सु तन्वीषु कठिनासुच॥ पिण्डीतकं कृष्णं, कृष्णपुष्पो मदनः। बीजोद्भवं साहचरं च पुष्पं पुष्ट्यर्थ मार्दवार्थ च कुर्यादभ्यञ्जनं त्विदम् // 24 // बीजकसहचरयोः पुष्पम् / अन्ये तु बीजोद्भवमित्याहुः, अस्मिन् लोपाकानूपमज्जानं वसां तैलं नवं घृतम् // | योगे केचित् साहचरं श्यामापुष्पं इति वदन्ति / एकीकृतं सर्वपचेदशगुणं क्षीरमावाप्य मधुरं गणम् // 25 // | मिदं प्रमायेति अदः एतत्, प्रमाय तोलयित्वा, नलिनीभवेन अपामार्गाश्वगन्धे च तथा लाक्षारसं शुभम् // | पढेन तुल्यं पद्मतलकर्दमेन सहेत्यर्थः / संयोज्य मेलयित्वा / तत्सिद्धं परिपूतं च स्वनुगुप्तं निधापयेत् // 26 // सद्मनि गृहे / सापिधाने सुष्ठु आवृते सझम्पने कलशे इति तेनाभ्ययात् सदा पाली सुखिन्नामतिमर्दिताम् // ज्ञेयम् / अनेनेत्यादि / पक्षादुदृत्यानेन तैलं विपचेत् / स्नेहएतेन पाल्यो वर्धन्ते निरुजो निरुपद्रवाः // 27 // चतुर्थांशो मेषजकल्कः, स्नेहाचतुर्गुणो द्रव इति न्यायः खय. मृधः पुष्टाः समाः स्निग्धा जायन्ते भूषणक्षमाः॥ | मेवोद्यः / आसन्नपाके चेत्यादि / तावत् कालं पार्चयेद् यावदेव तस्मादित्यादि / स्नेह आदिर्यस्य वमनादेः स तथा / तत्र बलाकापक्षं नीलं भवतीति; एतेन पुनः पुनवं निक्षिप्य वातिकेऽभ्यशानुवासनप्रदेहादि, पैत्तिके विरेचन, श्लैष्मिके वमनं. | पचेदित्युक्तं भवति // 28-31 // रक्तपैत्तिके रक्तापकर्षणविरेकपरिषेकादिका क्रिया, कृमिजे कृमि सैरीयजम्ब्वर्जुनकाश्मरीजं घ्नश्च विधिरिति / खरमअरिः अपामार्गः / अवल्गुजा बाकुचिका / पुष्पं तिलान्मार्कवचूतबीजे // परिपोटके पालिं चतुःस्नेहेन सकिडेनैव प्रदिह्यात् / तालपत्री पुनर्नवे कर्दमकण्टकार्यों मुशली / कुलीरगोधाभ्यामिति कुलीरः कर्कटः, गोधा 'गोसाप्' कासीसपिण्डीतकबीजसारम् // 32 // इति भाषा / सरला धूपकाष्ठः / अश्मन्तकादिपत्रकाथपरिषिक्तां लाक्षाविडङ्गकल्कसिद्देन तेलेनाभ्यक्तांप्रपौण्डरीकादिचूणैरवचूर्ण- १'दृढे' इति पा०। २'विपचेद्विधिशः' इति पा। येत् / त्रिवृदादिसंयुतैर्विोर्गोमूत्रपिष्टैः प्रदियात् / गयी तु| 3 'शरदला' इति पा० / 4 'न गालयेत्' इति पा० / .
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy