SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ 496 निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थानं फलत्रयं लोहरजोऽञ्जनं च कुष्ठं नागं गैरिका वर्णकाश्च // यष्टयाह्वयं नीरजसारिवेच॥ मधिष्ठोग्रा स्यात् सुराष्ट्रोद्भवा च पिष्ठाऽथ सर्व सह मोदयन्त्या पत्तङ्गं वैरोचना चाञ्जनं च // 38 // साराम्भसा बीजकसंभवेन // 33 // हेमाङ्गत्वक पाण्डपत्रं वटस्य साराम्भसः सप्तभिरेव पश्चात् कालीयं स्यात् पद्मकं पद्ममध्यम् // प्रस्थैः समालोड्य दशाहगुप्तम् // रक्तं श्वेतं चन्दनं पारदं च लौहे सुपात्रे विनिधाय तैल. काकोल्यादिः क्षीरपिष्टश्च वर्गः // 39 // __ मक्षोद्भवं तच्च पचेत् प्रयत्नात् // 34 // मेदो मजा सिक्थकं गोघृतं च पक्वं च लौहेऽभिनवे निधाय दुग्धं क्वाथः क्षीरिणां च द्रुमाणाम // नस्यं विदध्यात् परिशुद्धकायः॥ एतत् सर्व पक्वमैकध्यतस्तु अभ्यङ्गयोगैश्च नियुज्यमानं वक्राभ्यने सर्पिरुक्तं प्रधानम् // 40 // भुञ्जीत माषान् कृशरामथो वा // 35 // हन्याद् व्यङ्गं नीलिकां चातिवृद्धां मासोपरिष्टाद्धनकुञ्चिताग्राः / वके जाताः स्फोटिकाश्चापि काश्चित् // केशा भवन्ति भ्रमराञ्जनामाः॥ पद्माकारं निर्वलीकं च वक्र केशास्तथाऽन्ये खलतो भवेयु ___ कुर्यादेतत् पीनगण्डं मनोज्ञम् // 41 // जरा न चैनं सहसाऽभ्युपैति // 36 // राज्ञामेतद्योषितां चापि नित्यं बलं परं संभवतीन्द्रियाणां कुर्याद्वैद्यस्तत्समानां नृणां च // भवेच्च वकं वलिभिर्विमुक्तम् // कुष्ठघ्नं वै सर्पिरेतत् प्रधानं नाकामिनेऽनर्थिनि नाकृताय _येषां पादे सन्ति वैपादिकाश्च // 42 // नैवारये तैलमिदं प्रदेयम् // 37 // लाक्षामित्यादि / वलिः वक्संकोचः // 38-42 // .. सैरीयकादीनां पुष्पाणि / सैरीयकः कण्टसेलीयाकः, मार्क हरीतकीचूर्णमरिष्टपत्रं वचूतयोबीजे, मार्कवो भृजराजः / चूत आम्रः / पुनर्नवे द्वे शुक्ल. चूतत्वचं दाडिमपुष्पवृन्तम् // लोहिते / कर्दमः पद्मिनीमूलपङ्कः / पिण्डीतको मदनकः, तस्य पत्रं च दद्यान्मयन्तिकाया यत्फलं पाण्डुरवणं भवति तदिह ग्राह्यम् / बीजसारं असनसा लेपोऽङ्गरागो नरदेवयोग्यः॥४३॥ रम् / अञ्जनं नीलवर्ण रसाञ्जनं, अन्ये स्रोतोऽञ्जनमाहुः / इति सुश्रुतसंहितायां चिकित्सास्थाने नीरज नीलोत्पलम् / पिष्ट्वा सर्व कर्षप्रमाणमित्यर्थः / मोदयन्ती मिश्रकचिकित्सितं नाम पञ्चविं. मल्लिकेति लोके ख्याता / साराम्भसा बीजकसंभवेन बीजक शोऽध्यायः॥२५॥ सारोदकेन / तैलमक्षोद्भवं बिभीतकतैलं, तदाढकप्रमाण पचे- हरीतकीत्यादि / अरिष्टपत्रं निम्बपत्रं, फेनिलवृक्षपत्रं वा / दिति / लौहपात्रे निधाय स्थापयेत् , 'मासमात्रम्' इति शेषः। चूतखक आम्रवक् 1 मदयन्तिका 'मेंदी'इति लोके, यस्याः एष पलिते खलतौ च योगः; वलिः बक्सङ्कोचः, अनथिंनि पिष्टैः पत्रैर्नखानां रागं त्रिय उत्पादयन्ति // 43 // अतात्पर्यार्थपरे, अकृताय कृतघ्नाय // 32-37 // इति श्रीडल्ह(ह)णविरचितायां निवन्धसंग्रहाख्यायां सुश्रुतलाना रोधं द्वे हरिद्रे शिलाले व्याख्यायां चिकित्सास्थाने पञ्चविंशतितमोऽध्यायः / (लाक्षामनोहगजरोध्रतालं पत्तङ्गरक्ताकनकाभिधानाः। सौराष्ट्रिका पाण्डु वटस्य पत्रं कालीयकं पद्मकपद्ममध्यम् 38 / षड्विंशतितमोऽध्यायः।। गोरोचनाकुङ्कुमगैरिकानि निशाद्वयं पारदचन्दने च। अथातः क्षीणबलीयं वाजीकरणचिकित्सितं क्षौद्रोस्थमज्जाज्यवसापयांसि सस्वादुवर्गामयवर्णकानि // 39 // व्याख्यास्यामः॥१॥ क्षीरमाणां क्वथनेन पिष्ठा संपाचितं ताम्रमये कटाहे। पद्मकाष्ठ, पद्ममध्यं पद्मवराटकं, पारदः शम्भुरेतः, चन्दने च एकं, अभ्यङ्गयोगेन निषेव्यमाणं व्यङ्गं समस्तान् पिडकांश्च सर्पिः। सितमपरं रक्तं,क्षौद्रोत्थं मधूच्छिष्ट, वसामज्जासर्पिष्कानि कल्कमागे. वक्के प्रवृद्धामति नीलिकां च तूर्ण निहन्यात्तिलकालकांश्च / नैव. पयो दुग्धं तच्च घृतसमं देयं, स्वादुवर्गः काकोल्यादिः, आमयः वलीविमुक्तं दृढपीनगण्डं कुर्याच वर्क कमलानुकारि // 41 // कुष्ठं; वर्णकः कम्पिलकः, कङ्कष्ठकमपरे, अन्ये सुवर्णमाहुः, आर. टी. मनोव्हा मनःशिला, गजं नागकेसरं, तालं हरितालं पत्तनं ग्वधकल्कमपरे; क्षीरदुमाणां कथनेनेति वटादीनां त्रिगुणेन काथेन रक्तचन्दनभेदः, रक्ता मञ्जिष्ठा, कनकाभिधाना सुवर्णक्षीरिकेति | अथवा चतुर्गुणेनेत्यर्थः; अयं पाठोऽसौश्रुतोऽपि जेजटेनोक्तवादप्रसिद्धा, सौराष्टिका तुवरमृत्तिका, कालीयकं पीतचन्दनं, पन | म पठितवान्मयाऽपि पठितः' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy