SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [चिकित्सास्थान विवृते अनाच्छादिते देशे इत्यर्थः / अशुद्ध मनसोऽप्रिये कलु- भव एव, तथाहि-रात्रावेवाभिगमनमुक्तं, रात्री च स्नानभो. षितदेशे इत्यर्थः / क्षुब्धचित्तः भीतचित्तः / तिर्यग्योनिः जनादिभिरजीर्णादिदोषः स्यात्, तत् कथं मैथुनान्ते स्नानादिअजादिः / अयोनि मुखादिमैथुनं, यथा दाक्षिणात्याः स्त्रियो विधिः? सत्यम् , अधिकशुक्राणां नराणां दिवा मैथुनगामिनामयं मुख मैथुनं कारयन्ति / प्राप्तशुक्रविधारणमिति एषु शुक्रपातो स्नानविधिर्व्यवस्थापित इति भावः; अथवा ग्रीष्मे सायं स्नानं न कार्य इत्यर्थः, चलितशुक्रविधारणं न कार्यमिति वाऽर्थः। भोजनं च संभाव्यते एवेति न दोषः // 130-132 // दुष्टयोनौ स्वभावदुष्टयोनौ / रेतसश्चातिमात्रं तु विसर्ग विवर्ज- मुखमात्रं समासेन सदृत्तस्यैतदीरितम् // येदिति संबन्धः / मूर्धावरणं लिङ्गमणेरावरणं, यथा दाक्षिणात्याः आरोग्यमायुरर्थो वा नासद्भिः प्राप्यते नृभिः 133 . कृत्रिममणिं कारयन्तीति जेजटः; क्वचित् पुस्तके 'मूर्धाहन- इति सुश्रुतसंहितायां चिकित्सास्थानेऽनानमेव च' इति पाठः, तत्र रहसि हर्षेण शिरस्ताडनं परित्यः / गताबाधचिकित्सितं नाम चतुर्विशोऽजेत् / यथाऽऽह वृद्धवाग्भटः “मूर्धाभिघातं.परिहरेत्", ध्यायः॥२४॥ (अ. सं.सू.अ.९) लघुवाग्भटोऽपि,-"पर्वाण्यनङ्ग दिवसं इदानीमतिविस्तृतत्वात् प्रधानमात्रमेवैतदीरितं न पुनरत्राशिरोहृदयताडनम्" ( वा. सू. अ.७) इति / स्थिताविति प्रधानमपीत्याह-मुखमात्रमित्यादि / मुखमात्रं प्रधानमात्र, स्थान स्थितिरूवीभावः, तत्र रेतसो विसर्ग वर्जयेत् / उत्तान- समासेन संक्षेपेण / नासद्भिः अनाचारैः। तृभिः पुरुषः। (केचिशयनेऽपि रेतसो विसर्ग परिवर्जयेत् / एतयोः क्रीडायामपि दस्मिन्नध्याय 'यस्मिन् यस्मिन्नुतौ' इत्यादिकं तथा स्त्रीप्रयोगक्रम रेतोविसर्ग परिवर्जयेत् / अनियतात्मनः अजितेन्द्रियस्य / वृद्धां चाधीयन्ते; तदसम्यक्, पनिकायां दूषितत्वात् ) // 133 // वर्णवयोभ्यां वृद्धाम् / असंवृते देशे अनाच्छादितदेशे इत्यर्थः। इति श्रीडल्ह(हणविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतअशुद्ध कलुषे इत्यर्थः / मनसः क्षयोऽप्रकर्षता, वन्ध्यामिति व्याख्यायां चिकित्सास्थाने चतुर्विंशतितमोऽध्यायः / यद्यपि उद्देशशास्त्रे वन्ध्यापदं नास्ति तथाऽपि योनिदोषसमन्वितामित्यनेन पदेनोपगृहीतम् / उच्चारिते पुरीषवेगवति / पञ्चविंशतितमोऽध्यायः। मूत्रिते मूत्रवेगयुक्ते / अधःस्थितः पुमानुत्तानः, तदुपरिस्था | नारी, यद्यपि अप्रियाऽगम्यामूर्धाभिघातानां सेवने दूषणं अथातो मिश्रकचिकित्सितं व्याख्यास्यामः॥१॥ नाभिहितं, तथाऽप्यप्रियायां द्वेष्यामिव शुक्रस्य मनसश्च क्षयो यथोवाच भगवान् धन्वन्तरिः॥२॥ भवति, अगम्यासु च वर्णवृद्धायामिव जीवितक्षयः, मूर्धाभि पाल्यामयास्तु विसाव्या इत्युक्तं प्राङ्गिबोध तान् // घाते च तन्त्रान्तराहूषणं ज्ञेयं, तथा च वृद्धवाग्भट, परिपोटस्तथोत्पात उन्मन्थो दुःखवर्धनः // 3 // "तिमिरादिगदोत्पत्तिर्मूर्धाभिहननाद् ध्रुवम्" (अ. सं. सू. | पञ्चमः परिलेही च कर्णपाल्यां गदाः स्मृताः॥ अ. ९)-इति // 110-129 // | सौकुमार्याविरोत्सृष्टे सहसाऽभिप्रवर्धिते // 4 // वयोरूपगुणोपेतां तुल्यशीलां कुलान्विताम् // 130 // | | कर्णशोफो भवेत् पाल्यां सरुजः परिपोटवान् // कृष्णारुणनिभः स्तब्धः स वातात् परिपोटकः // 5 // अभिकामोऽभिकामां तु दृष्टो दृष्टामलकुताम् // सेवेत प्रमदा युच्या वाजीकरणबृंहितः॥ 131 // गुर्वाभरणसंयोगाताडनाद्धर्षणादपि // शोफा पाल्यां भवेच्छयावो दाहपाकरुगन्धितः॥६॥ भक्ष्याः सशर्कराः क्षीरं ससितं रस एव च // नानं सव्यजनं स्वप्नो व्यवायान्ते हितानि तु // 132 // रको वा रक्तपित्ताभ्यामुत्पातः स गदो मतः॥ बलाद्वर्धयतः कर्ण पाल्यां वायुः प्रकुप्यति // 7 // गुणो दाक्षिण्यादिः / तुल्यशीला समानखभावाम् / अभि- गृहीत्वा सकर्फ कुर्याच्छोफ तद्वर्णवेदनम् // कामः साभिलाषः / अभिकामा वृषस्यन्तीं सकामामित्यर्थः / उन्मन्थकः सकण्डूको विकारः कफवातजः॥८॥ रसो मांसरसः / व्यजनं व्यजनानिलः / ननु चास्य विधेरसं-वर्धमाने यदा कर्णे कण्डदाहरुगन्वितः॥ १'चलितचित्तः' इति पा०। 2 'अस्याग्रे 'येषां मूर्छा | शोफो भवति पाकश्च त्वस्थोऽसौ दुःखवर्धनः॥९ मरणमेव च' इति पाठः, ते तु रेतसोऽतिविसर्गस्य दूषणं वर्जन- | कफामुखमयः कुयुः सर्षपाभा विकारिणी॥ प्रकार एव मूच्छेत्यादिना पठन्ति / स चाप्राकरणिकत्वादसंगत | स्राविणीः पिडकाःपाल्यां कण्डदाहरुगन्विताः१० इति पूर्व एव पाठो न्याय्यः / अत्रैवावर्जने दोषमाह-मूछेत्यादि / | कफासृक्तमिसंभूतः स विसन्नितस्ततः॥ अन्यदपि दोषकथनप्रस्तावनायामग्रे कथयिष्यति' इत्यधिकः पाठ | लिह्यात् सशकुली पाली परिलेहीति स स्मृतः 11 उपलभ्यते। 3 विवृते देशे' इति पा०। 4 हाराणचन्द्रस्तु | पाल्यामया ह्यमी घोरा नरस्याप्रतिकारिणः॥ 'कामवन्ध्यां' इति पठित्वा 'अकामां' इति व्याख्यानयति / 1 हाराणचन्द्रेण त्वयं श्लोको 101 अङ्कस्यानन्तरं पठितः। 5 'गुणान्वितान्' इति पा०। 6 खानं सशर्करं क्षीरं रसो भक्ष्याश्च 2 अयं पाठः कवित्पुस्तके नोपलभ्यते। 3 'स्तम्धमवेदनम् .. गौडिकाः / व्यजनं स्वप्नसेवा च व्यवायान्ते हितानि तु' इति पा०1 इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy