SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ अध्यायः 24] सुश्रुतसंहिता। 493 भवन्ति चात्र सर्वेष्वृतुषु, धर्मेषु पक्षात् पक्षाद्रजेद्बुधः॥ यस्मिन् यस्मिन्वृतौ ये ये दोषाः कुप्यन्ति देहिनाम् / रजस्खलामकामां च. मलिनामप्रियां तथा // 114 // तेषु तेषु प्रदातव्या रसास्ते ते विजानता // 102 // वर्णवृद्धां वयोवृद्धां तथा व्याधिप्रपीडिताम् // वर्षासु न पिबेत्तोयं पिबेच्छरदि मात्रया हीनाङ्गी गर्भिणी द्वेष्यां योनिदोषसमन्विताम्। वर्षासु चतुरो मासान् मात्रावदुदकं पिबेत् // 103 // सगोत्रां गुरुपत्नीं च तथा प्रवजितामपि // उष्णं हैमे वसन्ते च कामं ग्रीष्मे तु शीतलम् // सन्ध्यापर्वस्वगम्यांच नोपेयात् प्रमदां नरः॥११॥ हेमन्ते च वसन्ते च सीध्वरिष्टौ पिबेन्नरः // 104 // गोसर्गे चार्धरात्रे च तथा मध्यन्दिनेषु च // शृतशीतं पयो ग्रीष्मे प्रावृट्काले रसं पिबेत् // लज्जासमावहे देशे विवृतेऽशुद्ध एव च // 117 // यूषं वर्षति, तस्यान्ते प्रपिबेच्छीतलं जलम् // 105 // क्षुधितो व्याधितश्चैव क्षुब्धचित्तश्च मानवः॥ स्वस्थ एवमतोऽन्यस्तु दोषाहारगतानुगः॥ वातविण्मूत्रवेगी च पिपासुरतिदुर्बलः // 118 // स्नेहं सैन्धवचूर्णेन पिप्पलीभिश्च संयुतम् // 106 // तिर्यग्योनावयोनौ च प्राप्तशुक्रविधारणम् // पिबेदग्निविवृद्ध्यर्थ न च वेगान् विधारयेत् // दुष्टयोनौ विसर्ग तु बलवानपि वर्जयेत् // 119 // अन्नं नियम्य कालेन वर्षादिऋतुलक्षणेनापि पानं नियम- रेतसश्चातिमात्रं तु मूर्धावरणमेव च // यत्राह-वर्षाखिल्यादि / न पिबेत् ईषत् पिबेदित्यर्थः / पिबे- स्थितावुत्तानशयने विशेषेणैव गर्हितम् // 120 // च्छरदि मात्रयेति मात्राशब्दोऽल्पवचनः। एतेनैतदुक्तं भवति- क्रीडायामपि मेधावी हितार्थी परिवर्जयेत् // काममभिलाषपूर्ण, न खतिशयेन / सीध्वरिष्टो मद्यारिष्ट. रजस्वलां प्राप्तवतो नरस्यानियतात्मनः॥१२१ // योरुदकं पिबेदित्यर्थः / सीधुः सस्यकः, अरिष्टः अभयारिष्टा- दृष्ट्यायुस्तेजसां हानिरधर्मश्च ततो भवेत्। दिकः, पयोऽत्र क्षीरम् / तस्यान्ते वर्षान्ते / अतोऽन्य इति लिङ्गिनी गुरुपत्नी च सगोत्रामथ पर्वसु // 122 // अवस्थः / दोषाहारगतानुगो भवेत् दोषा वातादयः, तत्र वाते वृद्ध | वृद्धां च सन्ध्ययोश्चापि गच्छतो जीवितक्षयः॥ स्निग्धमुष्णं, पित्ते शीतं, कफे रूक्षोष्णम् ; आहारगतानुग इति गभिण्या गर्भपीडास्याद् व्याधिताया बलक्षयः१२३ 'उष्णोदकानुपानं तु स्नेहानामथ शस्यते' इत्यादि / वेगविधारणं हीनाङ्गी मलिनां द्वेष्यां कामं वन्ध्यामसंवृते // हि अग्निनाशनम् // 102-106 // देशेऽशुद्ध च शुक्रस्य मनसश्च भयो भवेत्॥१२४॥ क्षुधितः क्षुब्धचित्तश्च मध्याह्ने तृषितोऽबलः॥ अग्निदीप्तिकरं नृणां रोगाणां शमनं प्रति // 107 // | स्थितश्च हानि शुक्रस्य वायोः कोपं च विन्दति 125 प्रावृदशरद्वसन्तेषु सम्यक स्नेहादिमाचरेत् // कफे प्रच्छर्दनं पित्ते विरेको बस्तिरीरणे // 108 // अतिप्रसङ्गाद्भवति शोषः शुक्रक्षयावहः॥ व्याधितस्य रुजा प्लीहि मृत्युर्मूर्छा च जायते 126 शस्यते त्रिष्वपि सदा व्यायामो दोषनाशनः // भुक्तं बिरुद्धमप्यन्नं व्यायामान प्रदुष्यति // 109 // तिर्यग्योनाबयोनौ च दुष्टयोनौ तथैव च // 17 // प्रत्यूषस्पर्धरात्रे व वातपित्त प्रकुप्यतः॥ खस्थातुरयोरुभयोरपि वक्ष्यमाणं शोधनं निर्दिशनाह- उपदंशस्तथा वायोः कोपः शुक्रस्य च यः॥ कफ इत्यादि / ईरणे बाते / अपिशब्दो व्यायामक्रियाफलानां उच्चारिते मूत्रिते च रेतसच विधारणे // 128 // प्रागुक्तानामपीहानुवर्तनं समुचिनोति / न प्रदुष्यति न दोषकरं उत्ताने च भवेच्छीघ्रं शुक्राश्मर्यास्तु संभवः। भवति // 107-109 // सर्व परिहरेत्तस्मादेतल्लोकद्वयेऽहितम् // 129 // उत्सर्गमैथुनाहारशोधने स्यात्तु तन्मनाः // शुक्रं चोपस्थितं मोहान सन्धार्य कथंचन // नेच्छेहोषचयात् प्राज्ञः पीडां वाकायमानसीम् 110 शोधने वमनविरेचने / तन्मना उत्सर्गादिमना नामवित अतिस्त्रीसंप्रयोगाच रक्षेदात्मानमात्मवान् // इत्यर्थः / दोषचयादिशङ्कामप्राप्तः प्राज्ञः शोधनादिना कायमाशूलकासज्वरश्वासकार्यपाण्ड्वामयक्षयाः॥१११॥ नसी पीडां नेच्छेदित्यर्थः / अत्र आत्मा शरीरम् / आत्मवान् अतिव्यवायाजायन्ते रोगाश्चाक्षेपकादयः॥ बुद्धिवान् / स्थिरोपचितमांसा इति कठिनस्थिरमांसा इत्यर्थः / आयुष्मन्तो मन्दजरा वपुर्वर्णबलान्विताः॥११२॥ समीयात् गच्छेत् / अकामां मैथुनानभिलाषिणीम् / वर्णवृद्धा स्थिरोपचितमांसाश्च भवन्ति स्त्रीषु संयताः॥ वर्णश्रेष्ठामित्यर्थः, यथा शूद्रो न वैश्या, वैश्यो न क्षत्रियां, त्रिभिस्त्रिभिरहोभिर्वा समीयात् प्रमदां नरः॥११३॥ क्षत्रियो न ब्राह्मणीमिति / द्वेष्यां शत्रुभूताम् / प्रवजितां गृही. तव्रताम् / सन्ध्यापर्वसु पक्षान्तरे नान्वष्टकादिषु / अगम्या 1 'वक्ष्यमाणकरणीयशोधनफलं निर्दिशन्नाह' इति पा०। खसहितप्रभृतयः / नोपेयात् न गच्छेत् / गोसमें प्रभाते / 2 'नेच्छेद्रोगभयात्' इति पा०। 3 काश्यर्शिःपाण्डुताक्षयाः' इति पा०। १रेतस्यपि विधारिते' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy